Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.195 Беседа с Ваппой
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.195 Беседа с Ваппой Палийский оригинал

пали Комментарии
195.Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme.
Atha kho vappo sakko nigaṇṭhasāvako yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho vappaṃ sakkaṃ nigaṇṭhasāvakaṃ āyasmā mahāmoggallāno etadavoca –
"Idhassa, vappa, kāyena saṃvuto vācāya saṃvuto manasā saṃvuto avijjāvirāgā vijjuppādā.
Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ [anvāssaveyyuṃ (ka.)] abhisamparāya"nti?
"Passāmahaṃ, bhante, taṃ ṭhānaṃ.
Idhassa, bhante, pubbe pāpakammaṃ kataṃ avipakkavipākaṃ.
Tatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya"nti.
Ayañceva kho pana āyasmato mahāmoggallānassa vappena sakkena nigaṇṭhasāvakena saddhiṃ antarākathā vippakatā hoti.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca –
"Kāya nuttha, moggallāna, etarahi kathāya sannisinnā; kā ca pana vo antarākathā vippakatā"ti?
"Idhāhaṃ, bhante, vappaṃ sakkaṃ nigaṇṭhasāvakaṃ etadavocaṃ – 'idhassa, vappa, kāyena saṃvuto vācāya saṃvuto manasā saṃvuto avijjāvirāgā vijjuppādā.
Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya'nti?
Evaṃ vutte, bhante, vappo sakko nigaṇṭhasāvako maṃ etadavoca – 'passāmahaṃ, bhante, taṃ ṭhānaṃ.
Idhassa, bhante, pubbe pāpakammaṃ kataṃ avipakkavipākaṃ.
Tatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya'nti.
Ayaṃ kho no, bhante, vappena sakkena nigaṇṭhasāvakena saddhiṃ antarākathā vippakatā; atha bhagavā anuppatto"ti.
Atha kho bhagavā vappaṃ sakkaṃ nigaṇṭhasāvakaṃ etadavoca – "sace me tvaṃ, vappa, anuññeyyañceva anujāneyyāsi, paṭikkositabbañca paṭikkoseyyāsi, yassa ca me bhāsitassa atthaṃ na jāneyyāsi mamevettha uttari paṭipuccheyyāsi – 'idaṃ, bhante, kathaṃ, imassa ko attho'ti, siyā no ettha kathāsallāpo"ti.
"Anuññeyyañcevāhaṃ, bhante, bhagavato anujānissāmi, paṭikkositabbañca paṭikkosissāmi, yassa cāhaṃ bhagavato bhāsitassa atthaṃ na jānissāmi bhagavantaṃyevettha uttari paṭipucchissāmi – 'idaṃ bhante, kathaṃ, imassa ko attho'ti?
Hotu no ettha kathāsallāpo"ti.
"Taṃ kiṃ maññasi, vappa, ye kāyasamārambhapaccayā uppajjanti āsavā vighātapariḷāhā, kāyasamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti.
So navañca kammaṃ na karoti, purāṇañca kammaṃ phussa phussa byantīkaroti, sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā viññūhi [viññūhīti (sī. pī. ka.) saṃ. ni. 4.364 passitabbaṃ].
Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya"nti?
"No hetaṃ, bhante".
"Taṃ kiṃ maññasi, vappa, ye vacīsamārambhapaccayā uppajjanti āsavā vighātapariḷāhā, vacīsamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti.
So navañca kammaṃ na karoti, purāṇañca kammaṃ phussa phussa byantīkaroti.
Sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā viññūhi.
Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya"nti?
"No hetaṃ, bhante".
"Taṃ kiṃ maññasi, vappa, ye manosamārambhapaccayā uppajjanti āsavā vighātapariḷāhā, manosamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti.
So navañca kammaṃ na karoti, purāṇañca kammaṃ phussa phussa byantīkaroti.
Sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā viññūhi.
Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya"nti?
"No hetaṃ, bhante".
"Taṃ kiṃ maññasi, vappa, ye avijjāpaccayā uppajjanti āsavā vighātapariḷāhā, avijjāvirāgā vijjuppādā evaṃsa te āsavā vighātapariḷāhā na honti.
So navañca kammaṃ na karoti, purāṇañca kammaṃ phussa phussa byantīkaroti.
Sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā viññūhi.
Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya"nti?
"No hetaṃ, bhante".
"Evaṃ sammā vimuttacittassa kho, vappa, bhikkhuno cha satatavihārā adhigatā honti.
So cakkhunā rūpaṃ disvā neva sumano hoti na dummano; upekkhako viharati sato sampajāno.
Sotena saddaṃ sutvā - pe - ghānena gandhaṃ ghāyitvā…pe... jivhāya rasaṃ sāyitvā - pe - kāyena phoṭṭhabbaṃ phusitvā - pe - manasā dhammaṃ viññā neva sumano hoti na dummano; upekkhako viharati sato sampajāno.
So kāyapariyantikaṃ vedanaṃ vediyamāno 'kāyapariyantikaṃ vedanaṃ vediyāmī'ti pajānāti; jīvitapariyantikaṃ vedanaṃ vediyamāno 'jīvitapariyantikaṃ vedanaṃ vediyāmī'ti pajānāti; 'kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītī bhavissantī'ti pajānāti".
"Seyyathāpi, vappa, thūṇaṃ paṭicca chāyā paññāyati.
Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya.
So taṃ thūṇaṃ mūle chindeyya; mūle chinditvā palikhaṇeyya; palikhaṇitvā mūlāni uddhareyya, antamaso usīranāḷimattānipi [usīranāḷamattānipi (sī.)].
So taṃ thūṇaṃ khaṇḍākhaṇḍikaṃ chindeyya.
Khaṇḍākhaṇḍikaṃ chetvā phāleyya.
Phāletvā sakalikaṃ sakalikaṃ kareyya.
Sakalikaṃ sakalikaṃ katvā vātātape visoseyya.
Vātātape visosetvā agginā ḍaheyya.
Agginā ḍahetvā masiṃ kareyya.
Masiṃ karitvā mahāvāte vā ophuṇeyya nadiyā vā sīghasotāya pavāheyya.
Evaṃ hissa, vappa, yā thūṇaṃ paṭicca chāyā sā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā.
"Evamevaṃ kho, vappa, evaṃ sammā vimuttacittassa bhikkhuno cha satatavihārā adhigatā honti.
So cakkhunā rūpaṃ disvā neva sumano hoti na dummano; upekkhako viharati sato sampajāno.
Sotena saddaṃ sutvā - pe - ghānena gandhaṃ ghāyitvā - pe - jivhāya rasaṃ sāyitvā - pe - kāyena phoṭṭhabbaṃ phusitvā - pe - manasā dhammaṃ viññāya neva sumano hoti na dummano; upekkhako viharati sato sampajāno.
So kāyapariyantikaṃ vedanaṃ vediyamāno 'kāyapariyantikaṃ vedanaṃ vediyāmī'ti pajānāti; jīvitapariyantikaṃ vedanaṃ vediyamāno 'jīvitapariyantikaṃ vedanaṃ vediyāmī'ti pajānāti; 'kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītī bhavissantī'ti pajānāti".
Evaṃ vutte vappo sakko nigaṇṭhasāvako bhagavantaṃ etadavoca – "seyyathāpi, bhante, puriso udayatthiko assapaṇiyaṃ poseyya.
So udayañceva nādhigaccheyya, uttariñca kilamathassa vighātassa bhāgī assa.
Evamevaṃ kho ahaṃ, bhante, udayatthiko bāle nigaṇṭhe payirupāsiṃ.
Svāhaṃ udayañceva nādhigacchiṃ, uttariñca kilamathassa vighātassa bhāgī ahosiṃ.
Esāhaṃ, bhante, ajjatagge yo me bālesu nigaṇṭhesu pasādo taṃ mahāvāte vā ophuṇāmi nadiyā vā sīghasotāya pavāhemi.
Abhikkantaṃ, bhante - pe - upāsakaṃ maṃ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
Pañcamaṃ.
Метки: камма 
<< Назад 4. Книга четвёрок Далее >>