пали | Комментарии |
159.Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme.
|
|
Atha kho aññatarā bhikkhunī aññataraṃ purisaṃ āmantesi – "ehi tvaṃ, ambho purisa, yenayyo ānando tenupasaṅkama; upasaṅkamitvā mama vacanena ayyassa ānandassa pāde sirasā vanda – 'itthannāmā, bhante, bhikkhunī ābādhikinī dukkhitā bāḷhagilānā.
|
|
Sā ayyassa ānandassa pāde sirasā vandatī'ti.
|
|
Evañca vadehi – 'sādhu kira, bhante, ayyo ānando yena bhikkhunupassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyā"'ti.
|
|
"Evaṃ, ayye"ti kho so puriso tassā bhikkhuniyā paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca –
|
|
"Itthannāmā, bhante, bhikkhunī ābādhikinī dukkhitā bāḷhagilānā.
|
|
Sā āyasmato ānandassa pāde sirasā vandati, evañca vadeti – 'sādhu kira, bhante, āyasmā ānando yena bhikkhunupassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyā"'ti.
|
|
Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
|
|
Atha kho āyasmā ānando nivāsetvā pattacīvaramādāya yena bhikkhunupassayo yena sā bhikkhunī tenupasaṅkami.
|
|
Addasā kho sā bhikkhunī āyasmantaṃ ānandaṃ dūratova āgacchantaṃ.
|
|
Disvā sasīsaṃ pārupitvā mañcake nipajji.
|
|
Atha kho āyasmā ānando yena sā bhikkhunī tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
|
|
Nisajja kho āyasmā ānando taṃ bhikkhuniṃ etadavoca –
|
|
"Āhārasambhūto ayaṃ, bhagini, kāyo āhāraṃ nissāya.
|
|
Āhāro pahātabbo.
|
|
Taṇhāsambhūto ayaṃ, bhagini, kāyo taṇhaṃ nissāya.
|
|
Taṇhā pahātabbā.
|
|
Mānasambhūto ayaṃ, bhagini, kāyo mānaṃ nissāya.
|
|
Māno pahātabbo.
|
|
Methunasambhūto ayaṃ, bhagini, kāyo.
|
|
Methune ca setughāto vutto bhagavatā.
|
|
"'Āhārasambhūto ayaṃ, bhagini, kāyo āhāraṃ nissāya.
|
|
Āhāro pahātabbo'ti, iti kho panetaṃ vuttaṃ.
|
|
Kiñcetaṃ paṭicca vuttaṃ?
|
|
Idha, bhagini, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti – 'neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya.
|
|
Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi.
|
|
Yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā'ti.
|
|
So aparena samayena āhāraṃ nissāya āhāraṃ pajahati.
|
|
'Āhārasambhūto ayaṃ, bhagini, kāyo āhāraṃ nissāya.
|
|
Āhāro pahātabbo'ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
|
|
"'Taṇhāsambhūto ayaṃ, bhagini, kāyo taṇhaṃ nissāya.
|
|
Taṇhā pahātabbā'ti, iti kho panetaṃ vuttaṃ.
|
|
Kiñcetaṃ paṭicca vuttaṃ?
|
|
Idha, bhagini, bhikkhu suṇāti – 'itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī'ti.
|
|
Tassa evaṃ hoti – 'kudāssu nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmī'ti!
|
|
So aparena samayena taṇhaṃ nissāya taṇhaṃ pajahati.
|
|
'Taṇhāsambhūto ayaṃ, bhagini, kāyo taṇhaṃ nissāya.
|
|
Taṇhā pahātabbā'ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
|
|
"'Mānasambhūto ayaṃ, bhagini, kāyo mānaṃ nissāya.
|
|
Māno pahātabbo'ti, iti kho panetaṃ vuttaṃ.
|
|
Kiñcetaṃ paṭicca vuttaṃ?
|
|
Idha, bhagini, bhikkhu suṇāti – 'itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī'ti.
|
|
Tassa evaṃ hoti – 'so hi nāma āyasmā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati; kimaṅgaṃ [kimaṅga (sī. pī.) a. ni. 5.180; cūḷava. 331; saṃ. ni. 5.1020] panāha'nti!
|
|
So aparena samayena mānaṃ nissāya mānaṃ pajahati.
|
|
'Mānasambhūto ayaṃ, bhagini, kāyo mānaṃ nissāya.
|
|
Māno pahātabbo'ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
|
|
"Methunasambhūto ayaṃ, bhagini, kāyo.
|
|
Methune ca setughāto vutto bhagavatā"ti.
|
|
Atha kho sā bhikkhunī mañcakā vuṭṭhahitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā āyasmato ānandassa pādesu sirasā nipatitvā āyasmantaṃ ānandaṃ etadavoca – "accayo maṃ, bhante, accagamā, yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yāhaṃ evamakāsiṃ.
|
|
Tassā me, bhante, ayyo ānando accayaṃ accayato paṭiggaṇhātu, āyatiṃ saṃvarāyā"ti.
|
|
"Taggha taṃ [taggha tvaṃ (sī. pī. ka.)], bhagini, accayo accagamā, yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yā tvaṃ evamakāsi.
|
|
Yato ca kho tvaṃ, bhagini, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma.
|
|
Vuddhi hesā, bhagini, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatī"ti.
|
|
Navamaṃ.
|
|