Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.158
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.158 Палийский оригинал

пали Комментарии
158.Tatra kho āyasmā sāriputto bhikkhū āmantesi – "āvuso bhikkhave"ti.
"Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ.
Āyasmā sāriputto etadavoca –
"Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – 'parihāyāmi kusalehi dhammehi'.
Parihānametaṃ vuttaṃ bhagavatā.
Katame cattāro?
Rāgavepullattaṃ [rāgavepullataṃ (sī. syā. kaṃ. pī.)], dosavepullattaṃ, mohavepullattaṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhu na kamati.
Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – 'parihāyāmi kusalehi dhammehi'.
Parihānametaṃ vuttaṃ bhagavatā.
"Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – 'na parihāyāmi kusalehi dhammehi'.
Aparihānametaṃ vuttaṃ bhagavatā.
Katame cattāro?
Rāgatanuttaṃ [rāgatanuttanaṃ (ka.)], dosatanuttaṃ, mohatanuttaṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhu kamati.
Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – 'na parihāyāmi kusalehi dhammehi'.
Aparihānametaṃ vuttaṃ bhagavatā"ti.
Aṭṭhamaṃ.
<< Назад 4. Книга четвёрок Далее >>