158.Tatra kho āyasmā sāriputto bhikkhū āmantesi – "āvuso bhikkhave"ti.
|
|
"Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ.
|
|
Āyasmā sāriputto etadavoca –
|
|
"Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – 'parihāyāmi kusalehi dhammehi'.
|
|
Parihānametaṃ vuttaṃ bhagavatā.
|
|
Rāgavepullattaṃ [rāgavepullataṃ (sī. syā. kaṃ. pī.)], dosavepullattaṃ, mohavepullattaṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhu na kamati.
|
|
Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – 'parihāyāmi kusalehi dhammehi'.
|
|
Parihānametaṃ vuttaṃ bhagavatā.
|
|
"Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – 'na parihāyāmi kusalehi dhammehi'.
|
|
Aparihānametaṃ vuttaṃ bhagavatā.
|
|
Rāgatanuttaṃ [rāgatanuttanaṃ (ka.)], dosatanuttaṃ, mohatanuttaṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhu kamati.
|
|
Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – 'na parihāyāmi kusalehi dhammehi'.
|
|
Aparihānametaṃ vuttaṃ bhagavatā"ti.
|
|