Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.139
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.139 Палийский оригинал

пали Комментарии
139."Cattārome, bhikkhave, dhammakathikā.
Katame cattāro?
Idha, bhikkhave, ekacco dhammakathiko appañca bhāsati asahitañca; parisā cassa [parisā ca (sī. syā. kaṃ. pī.) pu. pa. 156] na kusalā hoti sahitāsahitassa.
Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
"Idha pana, bhikkhave, ekacco dhammakathiko appañca bhāsati sahitañca; parisā cassa kusalā hoti sahitāsahitassa.
Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
"Idha pana, bhikkhave, ekacco dhammakathiko bahuñca bhāsati asahitañca; parisā cassa na kusalā hoti sahitāsahitassa.
Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
"Idha pana, bhikkhave, ekacco dhammakathiko bahuñca bhāsati sahitañca; parisā cassa kusalā hoti sahitāsahitassa.
Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
Ime kho, bhikkhave, cattāro dhammakathikā"ti.
Navamaṃ.
<< Назад 4. Книга четвёрок Далее >>