139."Cattārome, bhikkhave, dhammakathikā.
|
|
Idha, bhikkhave, ekacco dhammakathiko appañca bhāsati asahitañca; parisā cassa [parisā ca (sī. syā. kaṃ. pī.) pu. pa. 156] na kusalā hoti sahitāsahitassa.
|
|
Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
|
|
"Idha pana, bhikkhave, ekacco dhammakathiko appañca bhāsati sahitañca; parisā cassa kusalā hoti sahitāsahitassa.
|
|
Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
|
|
"Idha pana, bhikkhave, ekacco dhammakathiko bahuñca bhāsati asahitañca; parisā cassa na kusalā hoti sahitāsahitassa.
|
|
Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
|
|
"Idha pana, bhikkhave, ekacco dhammakathiko bahuñca bhāsati sahitañca; parisā cassa kusalā hoti sahitāsahitassa.
|
|
Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
|
|
Ime kho, bhikkhave, cattāro dhammakathikā"ti.
|
|