пали | Комментарии |
138."Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
|
|
Katame cattāro?
|
|
Nikaṭṭhakāyo anikaṭṭhacitto, anikaṭṭhakāyo nikaṭṭhacitto, anikaṭṭhakāyo ca anikaṭṭhacitto ca, nikaṭṭhakāyo ca nikaṭṭhacitto ca.
|
|
"Kathañca, bhikkhave, puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto?
|
|
Idha, bhikkhave, ekacco puggalo araññavanapatthāni [araññe vanapatthāni (sī. pī.)] pantāni senāsanāni paṭisevati.
|
|
So tattha kāmavitakkampi vitakketi byāpādavitakkampi vitakketi vihiṃsāvitakkampi vitakketi.
|
|
Evaṃ kho, bhikkhave, puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto.
|
|
"Kathañca, bhikkhave, puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto?
|
|
Idha, bhikkhave, ekacco puggalo naheva kho araññavanapatthāni pantāni senāsanāni paṭisevati.
|
|
So tattha nekkhammavitakkampi vitakketi abyāpādavitakkampi vitakketi avihiṃsāvitakkampi vitakketi.
|
|
Evaṃ kho, bhikkhave, puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto.
|
|
"Kathañca, bhikkhave, puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca?
|
|
Idha, bhikkhave, ekacco puggalo naheva kho araññavanapatthāni pantāni senāsanāni paṭisevati.
|
|
So tattha kāmavitakkampi vitakketi byāpādavitakkampi vitakketi vihiṃsāvitakkampi vitakketi.
|
|
Evaṃ kho, bhikkhave, puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca.
|
|
"Kathañca, bhikkhave, puggalo nikaṭṭhakāyo ca hoti nikaṭṭhacitto ca?
|
|
Idha, bhikkhave, ekacco puggalo araññavanapatthāni pantāni senāsanāni paṭisevati.
|
|
So tattha nekkhammavitakkampi vitakketi abyāpādavitakkampi vitakketi avihiṃsāvitakkampi vitakketi.
|
|
Evaṃ kho, bhikkhave, puggalo nikaṭṭhakāyo ca hoti nikaṭṭhacitto ca.
|
|
Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi"nti.
|
|
Aṭṭhamaṃ.
|
|