124."Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
|
|
Idha, bhikkhave, ekacco puggalo vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati.
|
|
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
|
|
So kāyassa bhedā paraṃ maraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati.
|
|
Ayaṃ, bhikkhave, upapatti asādhāraṇā puthujjanehi.
|
|
"Puna caparaṃ, bhikkhave, idhekacco puggalo vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ upasampajja viharati.
|
|
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
|
|
So kāyassa bhedā paraṃ maraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati.
|
|
Ayaṃ, bhikkhave, upapatti asādhāraṇā puthujjanehi.
|
|
Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi"nti.
|
|