Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.58
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.58 Палийский оригинал

пали Комментарии
58.Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –
"Bhojanaṃ, gahapati, dadamāno ariyasāvako paṭiggāhakānaṃ cattāri ṭhānāni deti.
Katamāni cattāri?
Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti.
Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā.
Vaṇṇaṃ datvā… sukhaṃ datvā… balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā.
Bhojanaṃ, gahapati, dadamāno ariyasāvako paṭiggāhakānaṃ imāni cattāri ṭhānāni detī"ti.
[mahāva. 282] "Yo saññatānaṃ paradattabhojinaṃ,
Kālena sakkacca dadāti bhojanaṃ;
Cattāri ṭhānāni anuppavecchati,
Āyuñca vaṇṇañca sukhaṃ balañca.
"So āyudāyī vaṇṇadāyī [so āyudāyī baladāyī (sī. pī.), āyudāyī baladāyī (syā. kaṃ.)], sukhaṃ balaṃ dado [sukhaṃ vaṇṇaṃ dado (sī. syā. kaṃ. pī.), sukhabaladado (ka.)] naro;
Dīghāyu yasavā hoti, yattha yatthūpapajjatī"ti. aṭṭhamaṃ;
<< Назад 4. Книга четвёрок Далее >>