пали | Комментарии |
33."Sīho, bhikkhave, migarājā sāyanhasamayaṃ āsayā nikkhamati.
|
|
Āsayā nikkhamitvā vijambhati.
|
|
Vijambhitvā samantā catuddisā anuviloketi.
|
|
Samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadati.
|
|
Tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati.
|
|
Ye kho pana te, bhikkhave, tiracchānagatā pāṇā sīhassa migarañño nadato saddaṃ suṇanti, te yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti.
|
|
Bilaṃ bilāsayā pavisanti, dakaṃ dakāsayā [udakaṃ udakāsayā (ka.) saṃ. ni. 3.78; paṭi. ma. aṭṭha. 1.1.37 passitabbaṃ] pavisanti, vanaṃ vanāsayā pavisanti, ākāsaṃ pakkhino bhajanti.
|
|
Yepi te, bhikkhave, rañño nāgā gāmanigamarājadhānīsu daḷhehi varattehi bandhanehi baddhā, tepi tāni bandhanāni sañchinditvā sampadāletvā bhītā muttakarīsaṃ cajamānā yena vā tena vā palāyanti.
|
|
Evaṃ mahiddhiko kho, bhikkhave, sīho migarājā tiracchānagatānaṃ pāṇānaṃ, evaṃ mahesakkho evaṃ mahānubhāvo.
|
|
"Evamevaṃ kho, bhikkhave, yadā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā, so dhammaṃ deseti – 'iti sakkāyo, iti sakkāyasamudayo, iti sakkāyanirodho [sakkāyassa atthaṅgamo (aṭṭha., saṃ. ni. 3.78) "sakkāyanirodhagāminī"ti pacchimapadaṃ pana passitabbaṃ], iti sakkāyanirodhagāminī paṭipadā'ti.
|
|
Yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti – 'aniccā vata kira, bho, mayaṃ samānā niccamhāti amaññimha; addhuvā vata kira, bho, mayaṃ samānā dhuvamhāti amaññimha; asassatā vata kira, bho, mayaṃ samānā sassatamhāti amaññimha.
|
|
Mayaṃ kira, bho, aniccā addhuvā asassatā sakkāyapariyāpannā'ti.
|
|
Evaṃ mahiddhiko kho, bhikkhave, tathāgato sadevakassa lokassa, evaṃ mahesakkho evaṃ mahānubhāvo"ti.
|
|
"Yadā buddho abhiññāya, dhammacakkaṃ pavattayī;
|
|
Sadevakassa lokassa, satthā appaṭipuggalo.
|
|
"Sakkāyañca nirodhañca, sakkāyassa ca sambhavaṃ;
|
|
Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
|
|
"Yepi dīghāyukā devā, vaṇṇavanto yasassino;
|
|
Bhītā santāsamāpāduṃ, sīhassevi'taremigā.
|
|
"Avītivattā sakkāyaṃ, aniccā kira bho mayaṃ;
|
|
Sutvā arahato vākyaṃ, vippamuttassa tādino"ti [saṃ. ni. 3.78]. tatiyaṃ;
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|