Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.27
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.27 Палийский оригинал

пали Комментарии
27."Cattārimāni, bhikkhave, appāni ca [ceva (ka.)] sulabhāni ca, tāni ca anavajjāni.
Katamāni cattāri?
Paṃsukūlaṃ, bhikkhave, cīvarānaṃ appañca sulabhañca, tañca anavajjaṃ.
Piṇḍiyālopo, bhikkhave, bhojanānaṃ appañca sulabhañca, tañca anavajjaṃ.
Rukkhamūlaṃ, bhikkhave, senāsanānaṃ appañca sulabhañca, tañca anavajjaṃ.
Pūtimuttaṃ, bhikkhave, bhesajjānaṃ appañca sulabhañca, tañca anavajjaṃ.
Imāni kho, bhikkhave, cattāri appāni ca sulabhāni ca, tāni ca anavajjāni.
Yato kho, bhikkhave, bhikkhu appena ca tuṭṭho hoti sulabhena ca, idamassāhaṃ aññataraṃ sāmaññaṅganti [sāmaññanti (ka.)] vadāmī"ti.
"Anavajjena tuṭṭhassa, appena sulabhena ca;
Na senāsanamārabbha, cīvaraṃ pānabhojanaṃ;
Vighāto hoti cittassa, disā nappaṭihaññati.
"Ye cassa dhammā akkhātā, sāmaññassānulomikā;
Adhiggahitā tuṭṭhassa, appamattassa sikkhato"ti. sattamaṃ;
<< Назад 4. Книга четвёрок Далее >>