27."Cattārimāni, bhikkhave, appāni ca [ceva (ka.)] sulabhāni ca, tāni ca anavajjāni.
|
|
Paṃsukūlaṃ, bhikkhave, cīvarānaṃ appañca sulabhañca, tañca anavajjaṃ.
|
|
Piṇḍiyālopo, bhikkhave, bhojanānaṃ appañca sulabhañca, tañca anavajjaṃ.
|
|
Rukkhamūlaṃ, bhikkhave, senāsanānaṃ appañca sulabhañca, tañca anavajjaṃ.
|
|
Pūtimuttaṃ, bhikkhave, bhesajjānaṃ appañca sulabhañca, tañca anavajjaṃ.
|
|
Imāni kho, bhikkhave, cattāri appāni ca sulabhāni ca, tāni ca anavajjāni.
|
|
Yato kho, bhikkhave, bhikkhu appena ca tuṭṭho hoti sulabhena ca, idamassāhaṃ aññataraṃ sāmaññaṅganti [sāmaññanti (ka.)] vadāmī"ti.
|
|