26.[itivu. 108 itivuttakepi] "Ye te, bhikkhave, bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te, bhikkhave, bhikkhū māmakā.
|
|
Apagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā, na ca te imasmiṃ dhammavinaye vuddhiṃ viruḷhiṃ vepullaṃ āpajjanti.
|
|
Ye ca kho te, bhikkhave, bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me, bhikkhave, bhikkhū māmakā.
|
|
Anapagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā.
|
|
Te ca imasmiṃ dhammavinaye vuddhiṃ viruḷhiṃ vepullaṃ āpajjantī"ti.
|
|