Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.24 Наставление в Калакаре
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок




АН 4.24 Наставление в Калакаре Палийский оригинал

пали khantibalo - русский Комментарии
24.Ekaṃ samayaṃ bhagavā sākete viharati kāḷakārāme [koḷikārāme (ka.)].
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi.
"Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ abbhaññāsiṃ.
Taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsi.
"Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ na jānāmīti vadeyyaṃ, taṃ mamassa musā.
"Yaṃ, bhikkhave - pe - tamahaṃ jānāmi ca na ca jānāmīti vadeyyaṃ, taṃpassa [taṃ pissa (syā. kaṃ.), taṃ mamassa (ka.)] tādisameva.
"Yaṃ, bhikkhave - pe - tamahaṃ neva jānāmi na na jānāmīti vadeyyaṃ, taṃ mamassa kali.
"Iti kho, bhikkhave, tathāgato daṭṭhā daṭṭhabbaṃ, diṭṭhaṃ na maññati, adiṭṭhaṃ na maññati, daṭṭhabbaṃ na maññati, daṭṭhāraṃ na maññati; sutvā sotabbaṃ, sutaṃ na maññati, asutaṃ na maññati, sotabbaṃ na maññati, sotāraṃ na maññati; mutvā motabbaṃ, mutaṃ na maññati, amutaṃ na maññati, motabbaṃ na maññati, motāraṃ na maññati; viññatvā viññātabbaṃ, viññātaṃ na maññati, aviññātaṃ na maññati, viññātabbaṃ na maññati, viññātāraṃ na maññati. Поэтому, о монахи, когда Татхагата видит что нужно увидеть, не представляет [объект как] видимый, не представляет невидимый, не представляет что нужно увидеть, не представляет зрителя, когда слышит что нужно услышать..., когда ощущает что нужно ощутить..., когда сознаёт что нужно сознать...
Iti kho, bhikkhave, tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādīyeva tādī [tādisova tādī (syā. kaṃ.), tādise yeva tādī (pī.), tādīyeva tādīyevekā (ka.)].
Tamhā ca pana tādimhā [tāditamhā (sī. pī.)] añño tādī uttaritaro vā paṇītataro vā natthīti vadāmī"ti.
"Yaṃ kiñci diṭṭhaṃva sutaṃ mutaṃ vā,
Ajjhositaṃ saccamutaṃ paresaṃ;
Na tesu tādī sayasaṃvutesu,
Saccaṃ musā vāpi paraṃ daheyya.
"Etañca sallaṃ paṭikacca [paṭigacca (sī. pī.)] disvā,
Ajjhositā yattha pajā visattā;
Jānāmi passāmi tatheva etaṃ,
Ajjhositaṃ natthi tathāgatāna"ntntti. catutthaṃ;
<< Назад 4. Книга четвёрок Далее >>