Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 3. Книга троек >> АН 3.133
<< Назад 3. Книга троек Далее >>
Отображение колонок



АН 3.133 Палийский оригинал

пали Комментарии
133."Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
Katame tayo?
Pāsāṇalekhūpamo puggalo, pathavilekhūpamo puggalo, udakalekhūpamo puggalo.
Katamo ca, bhikkhave, pāsāṇalekhūpamo puggalo?
Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati.
So ca khvassa kodho dīgharattaṃ anuseti.
Seyyathāpi, bhikkhave, pāsāṇe lekhā na khippaṃ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo abhiṇhaṃ kujjhati.
So ca khvassa kodho dīgharattaṃ anuseti.
Ayaṃ vuccati, bhikkhave, pāsāṇalekhūpamo puggalo.
"Katamo ca, bhikkhave, pathavilekhūpamo puggalo?
Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati.
So ca khvassa kodho na dīgharattaṃ anuseti.
Seyyathāpi, bhikkhave, pathaviyā lekhā khippaṃ lujjati vātena vā udakena vā, na ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo abhiṇhaṃ kujjhati.
So ca khvassa kodho na dīgharattaṃ anuseti.
Ayaṃ vuccati, bhikkhave, pathavilekhūpamo puggalo.
"Katamo ca, bhikkhave, udakalekhūpamo puggalo?
Idha, bhikkhave, ekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno sandhiyatimeva [… yeva (syā. kaṃ.) … ceva (pī.)] saṃsandatimeva [… yeva (syā. kaṃ.) … ceva (pī.)] sammodatimeva [… yeva (syā. kaṃ.) … ceva (pī.)].
Seyyathāpi, bhikkhave, udake lekhā khippaṃyeva paṭivigacchati, na ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno sandhiyatimeva saṃsandatimeva sammodatimeva.
Ayaṃ vuccati, bhikkhave, udakalekhūpamo puggalo.
Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmi"nti [pu. pa. 115].
Dasamaṃ.
Kusināravaggo terasamo.
Tassuddānaṃ –
Kusinārabhaṇḍanā ceva, gotamabharaṇḍuhatthako;
Kaṭuviyaṃ dve anuruddhā, paṭicchannaṃ lekhena te dasāti.
<< Назад 3. Книга троек Далее >>