Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 3. Книга троек >> АН 3.71 Наставление о дне особых предписаний
<< Назад 3. Книга троек Далее >>

Связанные тексты
Отображение колонок




АН 3.71 Наставление о дне особых предписаний Палийский оригинал

пали khantibalo - русский Комментарии
71.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde.
Atha kho visākhā migāramātā tadahuposathe yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca – "handa kuto nu tvaṃ, visākhe, āgacchasi divā divassā"ti?
"Uposathāhaṃ, bhante, ajja upavasāmī"ti.
"Tayo khome, visākhe, uposathā.
Katame tayo?
Gopālakuposatho, nigaṇṭhuposatho, ariyuposatho.
Kathañca, visākhe, gopālakuposatho hoti?
Seyyathāpi, visākhe, gopālako sāyanhasamaye sāmikānaṃ gāvo niyyātetvā iti paṭisañcikkhati – 'ajja kho gāvo amukasmiñca amukasmiñca padese cariṃsu, amukasmiñca amukasmiñca padese pānīyāni piviṃsu; sve dāni gāvo amukasmiñca amukasmiñca padese carissanti, amukasmiñca amukasmiñca padese pānīyāni pivissantī'ti; evamevaṃ kho, visākhe, idhekacco uposathiko iti paṭisañcikkhati – 'ahaṃ khvajja idañcidañca khādanīyaṃ khādiṃ, idañcidañca bhojanīyaṃ bhuñjiṃ ; sve dānāhaṃ idañcidañca khādanīyaṃ khādissāmi, idaṃ cidañca bhojanīyaṃ bhuñjissāmī'ti.
So tena abhijjhāsahagatena cetasā divasaṃ atināmeti.
Evaṃ kho visākhe, gopālakuposatho hoti.
Evaṃ upavuttho kho, visākhe, gopālakuposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro.
"Kathañca, visākhe, nigaṇṭhuposatho hoti?
Atthi, visākhe, nigaṇṭhā nāma samaṇajātikā.
Te sāvakaṃ evaṃ samādapenti – 'ehi tvaṃ, ambho purisa, ye puratthimāya disāya pāṇā paraṃ yojanasataṃ tesu daṇḍaṃ nikkhipāhi; ye pacchimāya disāya pāṇā paraṃ yojanasataṃ tesu daṇḍaṃ nikkhipāhi; ye uttarāya disāya pāṇā paraṃ yojanasataṃ tesu daṇḍaṃ nikkhipāhi; ye dakkhiṇāya disāya pāṇā paraṃ yojanasataṃ tesu daṇḍaṃ nikkhipāhī'ti.
Iti ekaccānaṃ pāṇānaṃ anuddayāya anukampāya samādapenti, ekaccānaṃ pāṇānaṃ nānuddayāya nānukampāya samādapenti.
Te tadahuposathe sāvakaṃ evaṃ samādapenti – 'ehi tvaṃ, ambho purisa, sabbacelāni [sabbaverāni (ka.)] nikkhipitvā evaṃ vadehi – nāhaṃ kvacani kassaci kiñcanatasmiṃ [kiñcanatasmi (?) kiriyāpadametaṃ yathā kiñcanatatthīti], na ca mama kvacani katthaci kiñcanatatthī'ti.
Jānanti kho panassa mātāpitaro – 'ayaṃ amhākaṃ putto'ti; sopi jānāti – 'ime mayhaṃ mātāpitaro'ti.
Jānāti kho panassa puttadāro – 'ayaṃ mayhaṃ bhattā'ti; sopi jānāti – 'ayaṃ mayhaṃ puttadāro'ti.
Jānanti kho panassa dāsakammakaraporisā – 'ayaṃ amhākaṃ ayyo'ti; sopi jānāti – 'ime mayhaṃ dāsakammakaraporisā'ti.
Iti yasmiṃ samaye sacce samādapetabbā musāvāde tasmiṃ samaye samādapenti.
Idaṃ tassa musāvādasmiṃ vadāmi.
So tassā rattiyā accayena bhoge adinnaṃyeva paribhuñjati.
Idaṃ tassa adinnādānasmiṃ vadāmi.
Evaṃ kho, visākhe, nigaṇṭhuposatho hoti.
Evaṃ upavuttho kho, visākhe, nigaṇṭhuposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro.
"Kathañca, visākhe, ariyuposatho hoti?
Upakkiliṭṭhassa, visākhe, cittassa upakkamena pariyodapanā hoti.
Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā [pariyodāpanā (?)] hoti?
Idha, visākhe, ariyasāvako tathāgataṃ anussarati – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti.
Tassa tathāgataṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati.
Ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti.
"Kathañca, visākhe, upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti?
Kakkañca paṭicca mattikañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca, evaṃ kho, visākhe, upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti.
Evamevaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
"Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha, visākhe, ariyasāvako tathāgataṃ anussarati – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti.
Tassa tathāgataṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti.
Ayaṃ vuccati, visākhe – 'ariyasāvako brahmuposathaṃ upavasati, brahmunā saddhiṃ saṃvasati, brahmañcassa [brahmañca (ka.)] ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti'.
Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
"Upakkiliṭṭhassa, visākhe, cittassa upakkamena pariyodapanā hoti.
Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha, visākhe, ariyasāvako dhammaṃ anussarati – 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī'ti.
Tassa dhammaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti.
"Kathañca, visākhe, upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti?
Sottiñca paṭicca, cuṇṇañca paṭicca, udakañca paṭicca, purisassa ca tajjaṃ vāyāmaṃ paṭicca.
Evaṃ kho, visākhe, upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti.
Evamevaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
"Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha, visākhe, ariyasāvako dhammaṃ anussarati – 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī'ti.
Tassa dhammaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti.
Ayaṃ vuccati, visākhe, 'ariyasāvako dhammuposathaṃ upavasati, dhammena saddhiṃ saṃvasati, dhammañcassa ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti'.
Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
"Upakkiliṭṭhassa, visākhe, cittassa upakkamena pariyodapanā hoti.
Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha, visākhe, ariyasāvako saṅghaṃ anussarati – 'suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti.
Tassa saṅghaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti.
"Kathañca, visākhe, upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti?
Usmañca [ūsañca (syā. kaṃ. aṭṭhakathāyampi pāṭhantaraṃ, saṃ. ni. 3.89 khemakasuttapāḷiyāpi sameti.) usumañca (sī.)] paṭicca, khārañca paṭicca, gomayañca paṭicca, udakañca paṭicca, purisassa ca tajjaṃ vāyāmaṃ paṭicca.
Evaṃ kho, visākhe, upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti.
Evamevaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
"Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha, visākhe, ariyasāvako saṅghaṃ anussarati – 'suppaṭipanno bhagavato sāvakasaṅgho - pe - anuttaraṃ puññakkhettaṃ lokassā'ti.
Tassa saṅghaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti.
Ayaṃ vuccati, visākhe, 'ariyasāvako saṅghuposathaṃ upavasati, saṅghena saddhiṃ saṃvasati, saṅghañcassa ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti'.
Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
"Upakkiliṭṭhassa, visākhe, cittassa upakkamena pariyodapanā hoti.
Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha, visākhe, ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni.
Tassa sīlaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti.
"Kathañca, visākhe, upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti?
Telañca paṭicca, chārikañca paṭicca, vālaṇḍupakañca paṭicca, purisassa ca tajjaṃ vāyāmaṃ paṭicca.
Evaṃ kho, visākhe, upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti.
Evamevaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
"Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha, visākhe, ariyasāvako attano sīlāni anussarati akhaṇḍāni - pe - samādhisaṃvattanikāni.
Tassa sīlaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti.
Ayaṃ vuccati, visākhe, 'ariyasāvako sīluposathaṃ upavasati, sīlena saddhiṃ saṃvasati, sīlañcassa ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti'.
Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
"Upakkiliṭṭhassa, visākhe, cittassa upakkamena pariyodapanā hoti.
Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha visākhe, ariyasāvako devatā anussarati – 'santi devā cātumahārājikā [cātummahārājikā (sī. syā. kaṃ. pī.)], santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttari [tatuttariṃ (sī. pī.)].
Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthupapannā [tatthuppannā (sī. pī.)], mayhampi tathārūpā saddhā saṃvijjati.
Yathārūpena sīlena samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpaṃ sīlaṃ saṃvijjati.
Yathārūpena sutena samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpaṃ sutaṃ saṃvijjati.
Yathārūpena cāgena samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpo cāgo saṃvijjati.
Yathārūpāya paññāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā paññā saṃvijjatī'ti.
Tassa attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti.
"Kathañca, visākhe, upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti?
Ukkañca paṭicca, loṇañca paṭicca, gerukañca paṭicca, nāḷikasaṇḍāsañca [nāḷikañca paṭicca saṇḍāsañca (pī. ka.)] paṭicca, purisassa ca tajjaṃ vāyāmaṃ paṭicca.
Evaṃ kho, visākhe, upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti.
Evamevaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
"Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti?
Idha, visākhe, ariyasāvako devatā anussarati – 'santi devā cātumahārājikā, santi devā tāvatiṃsā - pe - santi devā tatuttari.
Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā saddhā saṃvijjati.
Yathārūpena sīlena - pe - sutena - pe - cāgena - pe - paññāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā paññā saṃvijjatī'ti.
Tassa attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti.
Ayaṃ vuccati, visākhe, 'ariyasāvako devatuposathaṃ upavasati, devatāhi saddhiṃ saṃvasati, devatā ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti'.
Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
"Sa kho so, visākhe, ariyasāvako iti paṭisañcikkhati – 'yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī viharanti; ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Этот последователь благородных рассуждает так: "В течение всей жизни архаты живут, отрешившись от убийства живых существ, воздерживаясь от убийства живых существ, они отложили в сторону свой посох, отложили в сторону своё оружие, они совестливые[4], сочувствующие, милосердные ко всем живым существам. Так и я буду в течение этой ночи и дня жить, отрешившись от убийства живых существ, воздерживаясь от убийства живых существ. Я буду человеком, отложившим в сторону свой посох, отложившим в сторону своё оружие. Я буду совестливым, сочувствующим, милосердным ко всем живым существам.
Imināpi [imināpahaṃ (sī.) a. ni. 8.41] aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati. В этом отношении я буду подражать архатам и упосатха будет мной соблюдаться."
"Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharanti; ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharāmi. [Последователь благородных рассуждает:] "В течение всей жизни архаты живут, отрешившись от взятия того, что не дано, воздерживаясь от взятия того, что не дано. Они берут только то, что дано, желают только того, что дано, сами становятся чистыми без воровства. Так и я буду в течение этой ночи и дня жить, отрешившись от взятия того, что не дано, воздерживаясь от взятия того, что не дано. Я беру только то, что дано, желаю только того, что дано, сам стану чистым без воровства.
Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati. В этом отношении я буду подражать архатам и упосатха будет мной соблюдаться."
"Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārī ārācārī [anācārī (pī.)] viratā methunā gāmadhammā; ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā. [И далее он рассуждает:] "В течение всей своей жизни архаты живут, отрешившись от нецеломудрия, они соблюдают целомудрие, живут холостыми, воздерживаясь от половых связей, которые являются образом жизни обычных людей. Так и я буду в течение этой ночи и дня жить, отрешившись от нецеломудрия, я буду соблюдать целомудрие, жить как холостой, воздерживаясь от половых связей, которые являются образом жизни простых людей.
Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati. В этом отношении я буду подражать архатам и упосатха будет мной соблюдаться."
"Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādī saccasandhā thetā paccayikā avisaṃvādakā lokassa; ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. [И далее он рассуждает:] "В течение всей своей жизни архаты живут, отрешившись от ложной речи, воздерживаясь от ложной речи. Они говорят правду, надёжны[5], укрепились в правде[6], основываются на правде[7], не лгут другим. Так и я буду в течение этой ночи и дня жить, отрешившись от ложной речи, воздерживаясь от ложной речи, говоря правду, надёжен, укрепился в правде, основываюсь на правде, не лгу другим.
Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati. В этом отношении я буду подражать архатам и упосатха будет мной соблюдаться."
"Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā; ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato. [И далее он рассуждает:] "В течение всей своей жизни архаты живут, отрешившись от употребления спиртных напитков, ведущих к беспечности, воздерживаясь от них. Так и я буду в течение этой ночи и дня жить, отрешившись от употребления спиртных напитков, ведущих к беспечности, воздерживаясь от них.
Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati. В этом отношении я буду подражать архатам и упосатха будет мной соблюдаться."
"Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā; ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. [И далее он рассуждает:] "В течение всей своей жизни архаты едят раз день, воздерживаясь от употребления пищи в неположенное время, не едят ночью[8]. Так и я сегодня буду есть один раз в день, воздерживаясь от употребления пищи в неположенное время, не буду есть ночью.
Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati. В этом отношении я буду подражать архатам и упосатха будет мной соблюдаться."
"Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā; ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato. [И далее он рассуждает:] "В течение всей своей жизни архаты воздерживаются от танцев, пения, музыки, посещения развлекательных мероприятий, ношения гирлянд, использования духов и косметики для украшения тела. Так и я сегодня воздерживаюсь от танцев, пения, музыки, посещения развлекательных мероприятий, ношения гирлянд, использования духов и косметики для украшения тела.
Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati. В этом отношении я буду подражать архатам и упосатха будет мной соблюдаться."
"Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā; ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. [И далее он рассуждает:] "В течение всей своей жизни архаты живут, отрешившись от высоких постелей[9] и больших постелей[10], воздерживаясь от высоких постелей и больших постелей. Они спят на низкой постели, жёсткой постели или на подстилке из сена. Так и я сегодня буду жить, отрешившись от высоких постелей и больших постелей, воздерживаясь от высоких постелей и больших постелей. Я буду спать на низкой постели, жёсткой постели или на подстилке из сена.
Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatī"ti. В этом отношении я буду подражать архатам и упосатха будет мной соблюдаться."
"Evaṃ kho, visākhe, ariyuposatho hoti.
Evaṃ upavuttho kho, visākhe, ariyuposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro". Вот таким образом, о Висакха, эта восьмифакторная упосатха, когда она принята к соблюдению, приносит столь большой плод, столь большую пользу, столь ярко блистает, столь широко распространяется.
"Kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro"? Сколь велик этот плод? Сколь велика польза? Сколь ярок блеск? Сколь широко влияние?
"Seyyathāpi, visākhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtarattaratanānaṃ [pahūtasattaratanānaṃ (ka. sī. syā. kaṃ. pī.) ṭīkāyaṃ dassitapāḷiyeva. a. ni. 8.42] issariyādhipaccaṃ rajjaṃ kāreyya, seyyathidaṃ – aṅgānaṃ, magadhānaṃ, kāsīnaṃ, kosalānaṃ, vajjīnaṃ, mallānaṃ, cetīnaṃ, vaṅgānaṃ, kurūnaṃ, pañcālānaṃ, macchānaṃ [maccānaṃ (ka.)], sūrasenānaṃ, assakānaṃ, avantīnaṃ, gandhārānaṃ, kambojānaṃ, aṭṭhaṅgasamannāgatassa uposathassa etaṃ [ekaṃ (ka.)] kalaṃ nāgghati soḷasiṃ. Даже пусть, о Висакха, некто обладает властью, царствует[11] и правит шестнадцатью большими странами, наделёнными семью сокровищами[12], например Анга, Магадха, Каси, Косала, Ваджи, Малла, Чети, Ванса, Куре, Паньчала, Мачча, Сурасена, Ассака, Аванти, Гандхара и Камбоджа, то всё это не стоит и шестнадцатой части принятой для соблюдения восьмифакторной упосатхи.
Taṃ kissa hetu? А по какой причине?
Kapaṇaṃ, visākhe, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya". Власть над людьми ничтожна по сравнению с блаженством небесных миров.
"Yāni, visākhe, mānusakāni paññāsa vassāni, cātumahārājikānaṃ devānaṃ eso eko rattindivo [rattidivo (ka.)]. То, Висакха, что у людей - 50 лет, у жителей мира Четырёх богов-царей составляет одни сутки.
Tāya rattiyā tiṃsarattiyo māso. В их месяце тридцать таких дней.
Tena māsena dvādasamāsiyo saṃvaccharo. В их году двенадцать таких месяцев.
Tena saṃvaccharena dibbāni pañca vassasatāni cātumahārājikānaṃ devānaṃ āyuppamāṇaṃ. Продолжительность жизни богов в мире Четырёх богов-царей составляет 500 таких лет.
Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya. Вот некая женщина или мужчина, приняв для соблюдения эту восьмифакторную Упосатху, после разрушения тела, после смерти, может переродиться среди богов в мире Четырёх богов-царей. Такие случаи известны, Висакха.
Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – 'kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya"'. Вот по отношению к чему я сказал: "Власть над людьми ничтожна по сравнению с блаженством небесных миров.".
"Yaṃ, visākhe, mānusakaṃ vassasataṃ, tāvatiṃsānaṃ devānaṃ eso eko rattindivo. "То, Висакха, что у людей 100 лет, составляет один день жителя на небесах Тридцати Трёх божеств.
Tāya rattiyā tiṃsarattiyo māso. В их месяце тридцать таких дней,
Tena māsena dvādasamāsiyo saṃvaccharo. В их году двенадцать таких месяцев.
Tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ. Продолжительность жизни в мире Тридцати Трёх божеств составляет 1000 таких лет.[13]
Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjeyya. Вот некая женщина или мужчина, приняв для соблюдения эту восьмифакторную упосатху, после разрушения тела, после смерти, может переродиться в мире Тридцати Трёх Богов. Такие случаи известны, Висакха.
Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – 'kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya"'. Вот по отношению к чему я сказал: "Власть над людьми ничтожна по сравнению с блаженством небесных миров.".
"Yāni, visākhe, mānusakāni dve vassasatāni, yāmānaṃ devānaṃ eso eko rattindivo. "То, Висакха, что у людей 200 лет, составляет один день жителя на небесах богов Яма.
Tāya rattiyā tiṃsarattiyo māso. В их месяце тридцать таких дней.
Tena māsena dvādasamāsiyo saṃvaccharo. В их году двенадцать таких месяцев.
Tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Продолжительность жизни в мире богов Яма составляет 2000 таких лет.
Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā yāmānaṃ devānaṃ sahabyataṃ upapajjeyya. Вот некая женщина или мужчина, приняв для соблюдения эту восьмифакторную упосатху, после разрушения тела, после смерти, может переродиться в мире богов Яма. Такие случаи известны, Висакха.
Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – 'kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya"'. Вот по отношению к чему я сказал: "Власть над людьми ничтожна по сравнению с блаженством небесных миров.".
"Yāni, visākhe, mānusakāni cattāri vassasatāni, tusitānaṃ devānaṃ eso eko rattindivo. "То, Висакха, что у людей 400 лет, составляет один день жителя на небесах Тусита.
Tāya rattiyā tiṃsarattiyo māso. В их месяце тридцать таких дней.
Tena māsena dvādasamāsiyo saṃvaccharo. В их году двенадцать таких месяцев.
Tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Продолжительность жизни в мире богов Тусита составляет 4000 таких лет.
Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā tusitānaṃ devānaṃ sahabyataṃ upapajjeyya. Вот некая женщина или мужчина, приняв для соблюдения эту восьмифакторную упосатху, после разрушения тела, после смерти, может переродиться в мире богов Тусита. Такие случаи известны, Висакха.
Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – 'kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya"'. Вот по отношению к чему я сказал: "Власть над людьми ничтожна по сравнению с блаженством небесных миров.".
"Yāni, visākhe, mānusakāni aṭṭha vassasatāni, nimmānaratīnaṃ devānaṃ eso eko rattindivo. "То, Висакха, что у людей 800 лет, составляет один день жителя на небесах богов Нимманарати.
Tāya rattiyā tiṃsarattiyo māso. В их месяце тридцать таких дней.
Tena māsena dvādasamāsiyo saṃvaccharo. В их году двенадцать таких месяцев.
Tena saṃvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṃ devānaṃ āyuppamāṇaṃ. Продолжительность жизни в мире богов Нимманарати составляет 8000 таких лет.
Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjeyya. Вот некая женщина или мужчина, приняв для соблюдения эту восьмифакторную упосатху, после разрушения тела, после смерти, может переродиться в мире богов Нимманарати. Такие случаи известны, Висакха.
Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – 'kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya"'. Вот по отношению к чему я сказал: "Власть над людьми ничтожна по сравнению с блаженством небесных миров.".
"Yāni, visākhe, mānusakāni soḷasa vassasatāni, paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo. "То, Висакха, что у людей 1600 лет, составляет один день жителя на небесах богов Параниммитавасаватти.
Tāya rattiyā tiṃsarattiyo māso. В их месяце тридцать таких дней.
Tena māsena dvādasamāsiyo saṃvaccharo. В их году двенадцать таких месяцев.
Tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ. Продолжительность жизни в мире богов Параниммитавасаватти составляет 16000 таких лет.
Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya. Вот некая женщина или мужчина, приняв для соблюдения эту восьмифакторную упосатху, после разрушения тела, после смерти, может переродиться в мире богов Паранимитавасаватти. Такие случаи известны, Висакха.
Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – 'kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyā"'ti. Вот по отношению к чему я сказал: "Власть над людьми ничтожна по сравнению с блаженством небесных миров.".
"Pāṇaṃ na haññe [na hāne (sī. pī.), na hane (ka.)] na cadinnamādiye, "Не убивайте живых существ, не берите того, что не дано вам,
Musā na bhāse na ca majjapo siyā; не лгите, не употребляйте спиртное,
Abrahmacariyā virameyya methunā, воздерживайтесь от половых связей и нецеломудрия,
Rattiṃ na bhuñjeyya vikālabhojanaṃ. ночью не ешьте неположенную пищу,
"Mālaṃ na dhāre na ca gandhamācare, не носите гирлянд и не пользуйтесь духАми,
Mañce chamāyaṃ va sayetha santhate; спите на матрасе, расстеленном на полу:
Etañhi aṭṭhaṅgikamāhuposathaṃ, вот что называется восьмифакторной великой упосатхой,
Buddhena dukkhantagunā pakāsitaṃ. которой учит Будда, достигший прекращения страданий.
"Cando ca sūriyo ca ubho sudassanā, Блеск, испускаемый солнцем и луной,
Obhāsayaṃ anupariyanti yāvatā; прекрасными на вид светилами
Tamonudā te pana antalikkhagā, устраняющий тьму, когда они идут по небосводу,
Nabhe pabhāsanti disāvirocanā. освещающий небо и все стороны света,
"Etasmiṃ yaṃ vijjati antare dhanaṃ, и сокровища, лежащие между ними:
Muttā maṇi veḷuriyañca bhaddakaṃ; жемчуг, хрусталь, бирюза,
Siṅgī suvaṇṇaṃ atha vāpi kañcanaṃ, золотые самородки, изделия из золота,
Yaṃ jātarūpaṃ haṭakanti vuccati. золото в монетах и золотой песок в сравнении
"Aṭṭhaṅgupetassa uposathassa, с восьмифакторной упосатхой,
Kalampi te nānubhavanti soḷasiṃ; не стоят и шестнадцатой части.
Candappabhā tāragaṇā ca sabbe. Это подобно блеску луны по сравнению с блеском всех звёзд.
"Tasmā hi nārī ca naro ca sīlavā, Воистину нравственная женщина и мужчина,
Aṭṭhaṅgupetaṃ upavassuposathaṃ; принявшие для соблюдения восьмифакторную упосатху
Puññāni katvāna sukhudrayāni, и накопив заслуги[14] , создающие собственное счастье,
Aninditā saggamupenti ṭhāna"nti. dasamaṃ; они, непорочные, перерождаются в небесных мирах."
Mahāvaggo sattamo.
Tassuddānaṃ –
Titthabhayañca venāgo, sarabho kesamuttiyā;
Sāḷho cāpi kathāvatthu, titthiyamūluposathoti.
Метки: день соблюдения особых предписаний  Висакха 
<< Назад 3. Книга троек Далее >>