Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 3. Книга троек >> АН 3.39
<< Назад 3. Книга троек Далее >>
Отображение колонок



АН 3.39 Палийский оригинал

пали Комментарии
39."Sukhumālo ahaṃ, bhikkhave, paramasukhumālo accantasukhumālo.
Mama sudaṃ, bhikkhave, pitu nivesane pokkharaṇiyo kāritā honti.
Ekattha sudaṃ, bhikkhave, uppalaṃ vappati [pupphati (sī. pī.)], ekattha padumaṃ, ekattha puṇḍarīkaṃ, yāvadeva mamatthāya.
Na kho panassāhaṃ, bhikkhave, akāsikaṃ candanaṃ dhāremi [kāsikaṃ candanaṃ dhāremi (syā. kaṃ. ka.), akāsikaṃ dhāremi (?)].
Kāsikaṃ, bhikkhave, su me taṃ veṭhanaṃ hoti, kāsikā kañcukā, kāsikaṃ nivāsanaṃ, kāsiko uttarāsaṅgo.
Rattindivaṃ [rattidivaṃ (ka.)] kho pana me su taṃ, bhikkhave, setacchattaṃ dhārīyati – 'mā naṃ phusi sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā ussāvo vā"'ti.
"Tassa mayhaṃ, bhikkhave, tayo pāsādā ahesuṃ – eko hemantiko, eko gimhiko, eko vassiko.
So kho ahaṃ, bhikkhave, vassike pāsāde vassike cattāro māse nippurisehi tūriyehi paricārayamāno [paricāriyamāno (syā. kaṃ. pī. ka.)] na heṭṭhāpāsādaṃ orohāmi.
Yathā kho pana, bhikkhave, aññesaṃ nivesane dāsakammakaraporisassa kaṇājakaṃ bhojanaṃ dīyati bilaṅgadutiyaṃ, evamevassu me, bhikkhave, pitu nivesane dāsakammakaraporisassa sālimaṃsodano dīyati.
"Tassa mayhaṃ, bhikkhave, evarūpāya iddhiyā samannāgatassa evarūpena ca sukhumālena etadahosi – 'assutavā kho puthujjano attanā jarādhammo samāno jaraṃ anatīto paraṃ jiṇṇaṃ disvā aṭṭīyati harāyati jigucchati attānaṃyeva atisitvā, ahampi khomhi jarādhammo jaraṃ anatīto.
Ahañceva [ahañce (?)] kho pana jarādhammo samāno jaraṃ anatīto paraṃ jiṇṇaṃ disvā aṭṭīyeyyaṃ harāyeyyaṃ jiguccheyyaṃ na metaṃ assa patirūpa'nti.
Tassa mayhaṃ, bhikkhave, iti paṭisañcikkhato yo yobbane yobbanamado so sabbaso pahīyi.
"Assutavā kho puthujjano attanā byādhidhammo samāno byādhiṃ anatīto paraṃ byādhitaṃ disvā aṭṭīyati harāyati jigucchati attānaṃyeva atisitvā – 'ahampi khomhi byādhidhammo byādhiṃ anatīto, ahañceva kho pana byādhidhammo samāno byādhiṃ anatīto paraṃ byādhikaṃ disvā aṭṭīyeyyaṃ harāyeyyaṃ jiguccheyyaṃ, na metaṃ assa patirūpa'nti.
Tassa mayhaṃ, bhikkhave, iti paṭisañcikkhato yo ārogye ārogyamado so sabbaso pahīyi.
"Assutavā kho puthujjano attanā maraṇadhammo samāno maraṇaṃ anatīto paraṃ mataṃ disvā aṭṭīyati harāyati jigucchati attānaṃyeva atisitvā – 'ahampi khomhi maraṇadhammo, maraṇaṃ anatīto, ahaṃ ceva kho pana maraṇadhammo samāno maraṇaṃ anatīto paraṃ mataṃ disvā aṭṭīyeyyaṃ harāyeyyaṃ jiguccheyyaṃ, na metaṃ assa patirūpa'nti.
Tassa mayhaṃ, bhikkhave, iti paṭisañcikkhato yo jīvite jīvitamado so sabbaso pahīyī"ti.
"Tayome, bhikkhave, madā.
Katame tayo?
Yobbanamado, ārogyamado, jīvitamado.
Yobbanamadamatto vā, bhikkhave, assutavā puthujjano kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati.
So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
Ārogyamadamatto vā, bhikkhave, assutavā puthujjano - pe - jīvitamadamatto vā, bhikkhave, assutavā puthujjano kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati.
So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
"Yobbanamadamatto vā, bhikkhave, bhikkhu sikkhaṃ paccakkhāya hīnāyāvattati.
Ārogyamadamatto vā, bhikkhave, bhikkhu - pe - jīvitamadamatto vā, bhikkhave, bhikkhu sikkhaṃ paccakkhāya hīnāyāvattatī"ti.
"Byādhidhammā jarādhammā, atho maraṇadhammino;
Yathādhammā [byādhidhammo jarādhammo, atho maraṇadhammiko; yathā dhammo (ka.)] tathāsantā, jigucchanti puthujjanā.
"Ahañce taṃ jiguccheyyaṃ, evaṃdhammesu pāṇisu;
Na metaṃ patirūpassa, mama evaṃ vihārino.
"Sohaṃ evaṃ viharanto, ñatvā dhammaṃ nirūpadhiṃ;
Ārogye yobbanasmiñca, jīvitasmiñca ye madā.
"Sabbe made abhibhosmi [atītosmi (ka.)], nekkhamme daṭṭhu khemataṃ;
Tassa me ahu ussāho, nibbānaṃ abhipassato.
"Nāhaṃ bhabbo etarahi, kāmāni paṭisevituṃ;
Anivatti bhavissāmi, brahmacariyaparāyaṇo"ti. navamaṃ;
Метки: биография  опьянённость 
<< Назад 3. Книга троек Далее >>