Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 3. Книга троек >> АН 3.38
<< Назад 3. Книга троек Далее >>
Отображение колонок



АН 3.38 Палийский оригинал

пали Комментарии
38."Bhūtapubbaṃ, bhikkhave, sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
"Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ;
Uposathaṃ upavaseyya, yopissa mādiso naro"ti.
"Sā kho panesā, bhikkhave, sakkena devānamindena gāthā duggītā na sugītā dubbhāsitā na subhāsitā.
Taṃ kissa hetu?
Sakko hi, bhikkhave, devānamindo aparimutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, aparimutto dukkhasmāti vadāmi.
"Yo ca kho so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, tassa kho etaṃ, bhikkhave, bhikkhuno kallaṃ vacanāya –
"Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ;
Uposathaṃ upavaseyya, yopissa mādiso naro"ti.
"Taṃ kissa hetu?
So hi, bhikkhave, bhikkhu parimutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimutto dukkhasmāti vadāmī"ti.
Aṭṭhamaṃ.
<< Назад 3. Книга троек Далее >>