38."Bhūtapubbaṃ, bhikkhave, sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
|
|
"Sā kho panesā, bhikkhave, sakkena devānamindena gāthā duggītā na sugītā dubbhāsitā na subhāsitā.
|
|
Sakko hi, bhikkhave, devānamindo aparimutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, aparimutto dukkhasmāti vadāmi.
|
|
"Yo ca kho so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, tassa kho etaṃ, bhikkhave, bhikkhuno kallaṃ vacanāya –
|
|
So hi, bhikkhave, bhikkhu parimutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimutto dukkhasmāti vadāmī"ti.
|
|