Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 3. Книга троек >> АН 3.1
3. Книга троек Далее >>
Отображение колонок



АН 3.1 Палийский оригинал

пали Комментарии
1.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante [bhaddante (ka.)] "ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Yāni kānici, bhikkhave, bhayāni uppajjanti sabbāni tāni bālato uppajjanti, no paṇḍitato.
Ye keci upaddavā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato.
Ye keci upasaggā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato.
Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā [naḷāgāraṃ vā tiṇāgāraṃ vā (sī.)] aggi mutto [aggimukko (sī.), aggi mukko (syā. kaṃ. pī.)] kūṭāgārānipi ḍahati ullittāvalittāni nivātāni phusitaggaḷāni pihitavātapānāni; evamevaṃ kho, bhikkhave, yāni kānici bhayāni uppajjanti sabbāni tāni bālato uppajjanti, no paṇḍitato.
Ye keci upaddavā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato.
Ye keci upasaggā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato.
"Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito.
Saupaddavo bālo, anupaddavo paṇḍito.
Saupasaggo bālo, anupasaggo paṇḍito.
Natthi, bhikkhave, paṇḍitato bhayaṃ, natthi paṇḍitato upaddavo, natthi paṇḍitato upasaggo.
"Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 'yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā, yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmā'ti.
Evañhi vo, bhikkhave, sikkhitabba"nti.
Paṭhamaṃ.
3. Книга троек Далее >>