| 
1119."Seyyathāpi, bhikkhave, puriso sinerussa pabbatarājassa satta muggamattiyo pāsāṇasakkharā upanikkhipeyya.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ – yā vā [yā ca] satta muggamattiyo pāsāṇasakkharā upanikkhittā, yo vā [yo ca (syā. kaṃ. pī. ka.) saṃ. ni. 2.84] sinerupabbatarājā"ti?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Etadeva, bhante, bahutaraṃ, yadidaṃ – sinerupabbatarājā; appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Saṅkhampi na upenti, upanidhampi na upenti, kalabhāgampi na upenti sinerupabbatarājānaṃ upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittā"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ; appamattakaṃ avasiṭṭhaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti, purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā; yo 'idaṃ dukkha'nti yathābhūtaṃ pajānāti - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti".
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti.
	                
	    	        
	         | 
                        			
						    						 |