Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 56. Коллекция о реальностях >> 11. Pañcagatipeyyālavaggo (102-131) >> 30. Pettidevapettivisayasuttaṃ
11. Pañcagatipeyyālavaggo (102-131)
Отображение колонок


30. Pettidevapettivisayasuttaṃ Палийский оригинал

пали Комментарии
1201. - pe - "evameva kho, bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti; atha kho eteva bahutarā sattā ye pettivisayā cutā pettivisaye paccājāyanti.
Taṃ kissa hetu?
Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ.
Katamesaṃ catunnaṃ ?
Dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa".
"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo, 'ayaṃ dukkhasamudayo'ti yogo karaṇīyo, 'ayaṃ dukkhanirodho'ti yogo karaṇīyo, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti.
Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Tiṃsatimaṃ.
Pañcagatipeyyālavaggo ekādasamo.
Tassuddānaṃ –
Manussato cutā chāpi, devā cutā nirayato;
Tiracchānapettivisayā, tiṃsamatto gativaggoti.
Saccasaṃyuttaṃ dvādasamaṃ.
Mahāvaggo pañcamo.
Tassuddānaṃ –
Maggabojjhaṅgaṃ satiyā, indriyaṃ sammappadhānaṃ;
Baliddhipādānuruddhā, jhānānāpānasaṃyutaṃ;
Sotāpatti saccañcāti, mahāvaggoti vuccatīti.
Mahāvaggasaṃyuttapāḷi niṭṭhitā.
11. Pañcagatipeyyālavaggo (102-131)