Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 56. Коллекция о реальностях >> СН 56.7
<< Назад 56. Коллекция о реальностях Далее >>
Отображение колонок



СН 56.7 Палийский оригинал

пали Комментарии
1077."Mā, bhikkhave, pāpake akusale vitakke vitakkeyyātha [vitakketha (sī. syā. kaṃ.)], seyyathidaṃ – kāmavitakkaṃ, byāpādavitakkaṃ, vihiṃsāvitakkaṃ.
Taṃ kissa hetu?
Nete, bhikkhave, vitakkā atthasaṃhitā nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti.
"Vitakkentā ca kho tumhe, bhikkhave, 'idaṃ dukkha'nti vitakkeyyātha, 'ayaṃ dukkhasamudayo'ti vitakkeyyātha, 'ayaṃ dukkhanirodho'ti vitakkeyyātha, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti vitakkeyyātha.
Taṃ kissa hetu?
Ete, bhikkhave, vitakkā atthasaṃhitā ete ādibrahmacariyakā ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti.
Sattamaṃ.
<< Назад 56. Коллекция о реальностях Далее >>