Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 56. Коллекция о реальностях >> 8. Cintasuttaṃ
<< Назад 56. Коллекция о реальностях Далее >>
Отображение колонок


8. Cintasuttaṃ Палийский оригинал

пали Комментарии
1078."Mā, bhikkhave, pāpakaṃ akusalaṃ cittaṃ cinteyyātha [cintetha (sī. syā. kaṃ.)] – 'sassato loko'ti vā 'asassato loko'ti vā, 'antavā loko'ti vā 'anantavā loko'ti vā, 'taṃ jīvaṃ taṃ sarīra'nti vā 'aññaṃ jīvaṃ aññaṃ sarīra'nti vā, 'hoti tathāgato paraṃ maraṇā'ti vā 'na hoti tathāgato paraṃ maraṇā'ti vā, 'hoti ca na ca hoti tathāgato paraṃ maraṇā'ti vā, 'neva hoti na na hoti tathāgato paraṃ maraṇā'ti vā.
Taṃ kissa hetu?
Nesā, bhikkhave, cintā atthasaṃhitā nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.
"Cintentā ca kho tumhe, bhikkhave, 'idaṃ dukkha'nti cinteyyātha, 'ayaṃ dukkhasamudayo'ti cinteyyātha, 'ayaṃ dukkhanirodho'ti cinteyyātha, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti cinteyyātha.
Taṃ kissa hetu?
Esā, bhikkhave, cintā atthasaṃhitā, esā ādibrahmacariyakā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti.
Aṭṭhamaṃ.
<< Назад 56. Коллекция о реальностях Далее >>