Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 44. Коллекция о необъяснённом >> СН 44.9
<< Назад 44. Коллекция о необъяснённом

Связанные тексты
Отображение колонок




СН 44.9 Палийский оригинал

пали khantibalo - русский Комментарии
418.Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca –
"Purimāni, bho gotama, divasāni purimatarāni sambahulānaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ paribbājakānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 'ayaṃ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa.
Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – 'asu amutra upapanno, asu amutra upapanno'ti.
Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – 'asu amutra upapanno, asu amutra upapanno"'ti.
"Ayampi kho makkhali gosālo - pe - ayampi kho nigaṇṭho nāṭaputto - pe - ayampi kho sañcayo [sañjayo (sī. syā. kaṃ. pī.)] belaṭṭhaputto - pe - ayampi kho pakudho [pakuddho (pī.)] kaccāno - pe - ayampi kho ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa.
Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – 'asu amutra upapanno, asu amutra upapanno'ti.
Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – 'asu amutra upapanno, asu amutra upapanno"'ti.
"Ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa.
Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – 'asu amutra upapanno, asu amutra upapanno'ti.
Yopissa [yo ca khvassa (pī.)] sāvako uttamapuriso paramapuriso paramapattipatto tañca sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu na byākaroti – 'asu amutra upapanno, asu amutra upapanno'ti.
Api ca kho naṃ evaṃ byākaroti – 'acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā'ti.
Tassa mayhaṃ, bho gotama, ahu deva kaṅkhā, ahu vicikicchā – 'kathaṃ nāma [kathañhi nāma (syā. kaṃ. pī. ka.) kathaṃ kathaṃ nāma (chakkaṅguttare pañcamavagge dutiyasutte)] samaṇassa gotamassa dhammo abhiññeyyo"'ti [dhammābhiññeyyāti (pī. ka.) dhammo… aññeyyo (chakkaṅguttare)] ?
"Alañhi te, vaccha, kaṅkhituṃ, alaṃ vicikicchituṃ.
Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā.
Saupādānassa khvāhaṃ, vaccha, upapattiṃ paññāpemi no anupādānassa.
Seyyathāpi, vaccha, aggi saupādāno jalati, no anupādāno; evameva khvāhaṃ, vaccha, saupādānassa upapattiṃ paññāpemi, no anupādānassā"ti.
"Yasmiṃ, bho gotama, samaye acci vātena khittā dūrampi gacchati, imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññāpetī"ti?
"Yasmiṃ kho, vaccha, samaye acci vātena khittā dūrampi gacchati, tamahaṃ vātūpādānaṃ paññāpemi.
Vāto hissa, vaccha, tasmiṃ samaye upādānaṃ hotī"ti.
"Yasmiñca pana, bho gotama, samaye imañca kāyaṃ nikkhipati, satto ca aññataraṃ kāyaṃ anupapanno hoti, imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññāpetī"ti? "Любезный Готама, но когда существо слагает это тело, но в новом теле ещё не возродилось, что любезный Готама объясняет как его топливо?"
"Yasmiṃ kho, vaccha, samaye imañca kāyaṃ nikkhipati, satto ca aññataraṃ kāyaṃ anupapanno hoti, tamahaṃ taṇhūpādānaṃ vadāmi. "Вачча, когда существо слагает это тело, но в новом теле ещё не возродилось, оно, говорю я, подпитывается топливом жажды.
Taṇhā hissa, vaccha, tasmiṃ samaye upādānaṃ hotī"ti [hotīti - pe - (ka.)]. Ведь в этот момент его топливом является жажда."
Navamaṃ.
Метки: перерождение  промежуточное состояние после смерти 
<< Назад 44. Коллекция о необъяснённом