419.Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
|
|
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – "kiṃ nu kho, bho gotama, atthattā"ti?
|
|
Evaṃ vutte, bhagavā tuṇhī ahosi.
|
|
"Kiṃ pana, bho gotama, natthattā"ti?
|
|
Dutiyampi kho bhagavā tuṇhī ahosi.
|
|
Atha kho vacchagotto paribbājako uṭṭhāyāsanā pakkāmi.
|
|
Atha kho āyasmā ānando acirapakkante vacchagotte paribbājake bhagavantaṃ etadavoca – "kiṃ nu kho, bhante, bhagavā vacchagottassa paribbājakassa pañhaṃ puṭṭho na byākāsī"ti?
|
|
"Ahañcānanda, vacchagottassa paribbājakassa 'atthattā'ti puṭṭho samāno 'atthattā'ti byākareyyaṃ, ye te, ānanda, samaṇabrāhmaṇā sassatavādā tesametaṃ saddhiṃ [tesametaṃ laddhi (sī.)] abhavissa.
|
|
Ahañcānanda, vacchagottassa paribbājakassa 'natthattā'ti puṭṭho samāno 'natthattā'ti byākareyyaṃ, ye te, ānanda, samaṇabrāhmaṇā ucchedavādā tesametaṃ saddhiṃ abhavissa.
|
|
Ahañcānanda, vacchagottassa paribbājakassa 'atthattā'ti puṭṭho samāno 'atthattā'ti byākareyyaṃ, api nu me taṃ, ānanda, anulomaṃ abhavissa ñāṇassa uppādāya – 'sabbe dhammā anattā"'ti?
|
|
"Ahañcānanda, vacchagottassa paribbājakassa 'natthattā'ti puṭṭho samāno 'natthattā'ti byākareyyaṃ, sammūḷhassa, ānanda, vacchagottassa paribbājakassa bhiyyo sammohāya abhavissa – 'ahuvā me nūna pubbe attā, so etarahi natthī"'ti.
|
|