Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Подкомментарии к корзине монашеской дисциплины >> Два перечня >> Патимоккха для монахов >> Adhikaraṇasamathā
<< Назад Патимоккха для монахов
Отображение колонок



Adhikaraṇasamathā Палийский оригинал

пали Thanissaro bhikkhu - english Комментарии
Ime kho panāyasmanto satta adhikaraṇasamathā
Dhammā uddesaṃ āgacchanti.
Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo. For the settling, the resolution of issues that arise: 1. A face-to-face verdict should be given.
Sativinayo dātabbo. 2. A verdict of mindfulness may be given.
Amūḷhavinayo dātabbo. 3. A verdict of past insanity may be given.
Paṭiññāya kāretabbaṃ. 4. Acting in accordance with what is admitted.
Yebhuyyasikā. 5. Acting in accordance with the majority.
Tassapāpiyasikā. 6. Acting for his (the accused's) further punishment.
Tiṇavatthārakoti. 7. Covering over as with grass.
Uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā.
Tatthāyasmante, pucchāmi kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Adhikaraṇasamathā niṭṭhitā.
Uddiṭṭhaṃ kho āyasmanto nidānaṃ,
Uddiṭṭhā cattāro pārājikā dhammā,
Uddiṭṭhā terasa saṅghādisesā dhammā,
Uddiṭṭhā dve aniyatā dhammā,
Uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā,
Uddiṭṭhā dvenavuti pācittiyā dhammā,
Uddiṭṭhā cattāro pāṭidesanīyā dhammā,
Uddiṭṭhā sekhiyā dhammā,
Uddiṭṭhā satta adhikaraṇasamathā dhammā, ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati, tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.
Vitthāruddeso pañcamo.
Bhikkhupātimokkhaṃ niṭṭhitaṃ.
Namo tassa bhagavato arahato sammāsambuddhassa
<< Назад Патимоккха для монахов