Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 9. Rāhulasuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


9. Rāhulasuttaṃ Палийский оригинал

пали Комментарии
91.Sāvatthinidānaṃ.
Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā - pe - ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca – "kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī"ti?
"Yaṃ kiñci, rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya passati.
Yā kāci vedanā … yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā - pe - sabbaṃ viññāṇaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya passati.
Evaṃ kho, rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī"ti.
Navamaṃ.
<< Назад 22. Коллекция о совокупностях Далее >>