Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 1. Ānandasuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


1. Ānandasuttaṃ Палийский оригинал

пали Комментарии
83.Sāvatthinidānaṃ.
Tatra kho āyasmā ānando bhikkhū āmantesi – "āvuso, bhikkhave"ti.
"Āvuso"ti kho te bhikkhū āyasmato ānandassa paccassosuṃ.
Āyasmā ānando etadavoca –
"Puṇṇo nāma, āvuso, āyasmā mantāṇiputto [mantāniputto (ka. sī. syā. kaṃ. pī. ka.)] amhākaṃ navakānaṃ sataṃ bahūpakāro hoti.
So amhe iminā ovādena ovadati – 'upādāya, āvuso ānanda, asmīti hoti, no anupādāya.
Kiñca upādāya asmīti hoti, no anupādāya?
Rūpaṃ upādāya asmīti hoti, no anupādāya.
Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upādāya asmīti hoti, no anupādāya"'.
"Seyyathāpi, āvuso ānanda, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno upādāya passeyya, no anupādāya; evameva kho, āvuso ānanda, rūpaṃ upādāya asmīti hoti, no anupādāya.
Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upādāya asmīti hoti, no anupādāya.
"Taṃ kiṃ maññasi, āvuso ānanda, 'rūpaṃ niccaṃ vā aniccaṃ vā"'ti?
'Aniccaṃ, āvuso'.
Vedanā… saññā … saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā'ti?
'Aniccaṃ, āvuso'.
Tasmātiha - pe - evaṃ passaṃ - pe - nāparaṃ itthattāyāti pajānātīti.
Puṇṇo nāma āvuso āyasmā mantāṇiputto amhākaṃ navakānaṃ sataṃ bahūpakāro hoti.
So amhe iminā ovādena ovadati.
Idañca pana me āyasmato puṇṇassa mantāṇiputtassa dhammadesanaṃ sutvā dhammo abhisamitoti.
Paṭhamaṃ.
<< Назад 22. Коллекция о совокупностях Далее >>