Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> СН 22.79 Наставление о пожираемом
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок




СН 22.79 Наставление о пожираемом Палийский оригинал

пали khantibalo - русский Комментарии
79.Sāvatthinidānaṃ.
"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā anekavihitaṃ pubbenivāsaṃ anussaramānā anussaranti sabbete pañcupādānakkhandhe anussaranti etesaṃ vā aññataraṃ.
Katame pañca?
'Evaṃrūpo ahosiṃ atītamaddhāna'nti – iti vā hi, bhikkhave, anussaramāno rūpaṃyeva anussarati.
'Evaṃvedano ahosiṃ atītamaddhāna'nti – iti vā hi, bhikkhave, anussaramāno vedanaṃyeva anussarati.
'Evaṃsañño ahosiṃ atītamaddhāna'nti… 'evaṃsaṅkhāro ahosiṃ atītamaddhāna'nti… 'evaṃviññāṇo ahosiṃ atītamaddhāna'nti – iti vā hi, bhikkhave, anussaramāno viññāṇameva anussarati".
"Kiñca, bhikkhave, rūpaṃ vadetha? Монахи, почему его называют телом?
Ruppatīti kho, bhikkhave, tasmā 'rūpa'nti vuccati. Монахи, на него нападают, поэтому оно зовётся телом.
Kena ruppati? Кто на него нападает?
Sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi ruppati, pipāsāyapi ruppati, ḍaṃsamakasavātātapasarīsapasamphassenapi [… siriṃsapasamphassenapi (sī. pī.)] ruppati. Холод нападает, тепло нападает, голод нападает, жажда нападает, мухи нападают, комары нападают, ветер нападает, жара нападает и ползающие существа нападают.
Ruppatīti kho, bhikkhave, tasmā 'rūpa'nti vuccati. Монахи, на него нападают, поэтому оно зовётся телом.
"Kiñca, bhikkhave, vedanaṃ vadetha? Монахи, почему его зовут ощущением?
Vedayatīti kho, bhikkhave, tasmā 'vedanā'ti vuccati. Оно ощущает, поэтому его зовут ощущением.
Kiñca vedayati? Что ощущает?
Sukhampi vedayati, dukkhampi vedayati, adukkhamasukhampi vedayati. Приятное ощущает, неприятное ощущает, ни приятное ни не неприятное ощущает.
Vedayatīti kho, bhikkhave, tasmā 'vedanā'ti vuccati. Оно ощущает, поэтому его зовут ощущением.
"Kiñca, bhikkhave, saññaṃ vadetha? А почему оно называется "распознаванием"?
Sañjānātīti kho, bhikkhave, tasmā 'saññā'ti vuccati. Оно распознаёт, потому и зовётся "распознаванием".
Kiñca sañjānāti? Что оно распознаёт?
Nīlampi sañjānāti, pītakampi sañjānāti, lohitakampi sañjānāti, odātampi sañjānāti. Оно распознаёт синее, оно распознаёт жёлтое, оно распознаёт красное, оно распознаёт белое.
Sañjānātīti kho, bhikkhave, tasmā 'saññā'ti vuccati. Оно распознаёт, потому и зовётся "распознаванием".
"Kiñca, bhikkhave, saṅkhāre vadetha? "Монахи, и почему вы называете их конструкторами?
Saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā 'saṅkhārā'ti vuccati. Монахи, потому что они конструируют конструированные вещи, они и называются "конструкторами".
Kiñca saṅkhatamabhisaṅkharonti? Что они конструируют в качестве конструированной вещи?
Rūpaṃ rūpattāya [rūpatthāya (ka.)] saṅkhatamabhisaṅkharonti, vedanaṃ vedanattāya saṅkhatamabhisaṅkharonti, saññaṃ saññattāya saṅkhatamabhisaṅkharonti, saṅkhāre saṅkhārattāya saṅkhatamabhisaṅkharonti, viññāṇaṃ viññāṇattāya saṅkhatamabhisaṅkharonti. Ради тела они конструируют тело в качестве конструированной вещи, ради ощущения они конструируют ощущение в качестве конструированной вещи, ради распознавания они конструируют распознавание в качестве конструированной вещи, ради умственного конструирования они конструируют умственные конструкции в качестве конструированной вещи, ради сознания они конструируют сознание в качестве конструированной вещи.
Saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā 'saṅkhārā'ti vuccati. Поскольку они конструируют конструированные вещи, они называются конструкторами.
"Kiñca, bhikkhave, viññāṇaṃ vadetha? Монахи, почему его называют "сознанием"?
Vijānātīti kho, bhikkhave, tasmā 'viññāṇa'nti vuccati. Монахи, оно познаёт, поэтому оно зовётся сознанием.
Kiñca vijānāti? Что оно познаёт?
Ambilampi vijānāti, tittakampi vijānāti, kaṭukampi vijānāti, madhurampi vijānāti, khārikampi vijānāti, akhārikampi vijānāti, loṇikampi vijānāti, aloṇikampi vijānāti. Оно познаёт кислое, горькое, острое, сладкое, щелочное, нещелочное, солёное и несолёное.
Vijānātīti kho, bhikkhave, tasmā 'viññāṇa'nti vuccati. Монахи, оно познаёт, поэтому оно зовётся сознанием.
"Tatra, bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati – 'ahaṃ kho etarahi rūpena khajjāmi.
Atītampāhaṃ addhānaṃ evameva rūpena khajjiṃ, seyyathāpi etarahi paccuppannena rūpena khajjāmi.
Ahañceva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ, anāgatampāhaṃ addhānaṃ evameva rūpena khajjeyyaṃ, seyyathāpi etarahi paccuppannena rūpena khajjāmī'ti.
So iti paṭisaṅkhāya atītasmiṃ rūpasmiṃ anapekkho hoti ; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
"'Ahaṃ kho etarahi vedanāya khajjāmi.
Atītampāhaṃ addhānaṃ evameva vedanāya khajjiṃ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmi.
Ahañceva kho pana anāgataṃ vedanaṃ abhinandeyyaṃ; anāgatampāhaṃ addhānaṃ evameva vedanāya khajjeyyaṃ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmī'ti.
So iti paṭisaṅkhāya atītāya vedanāya anapekkho hoti; anāgataṃ vedanaṃ nābhinandati; paccuppannāya vedanāya nibbidāya virāgāya nirodhāya paṭipanno hoti.
"'Ahaṃ kho etarahi saññāya khajjāmi - pe - ahaṃ kho etarahi saṅkhārehi khajjāmi.
Atītampāhaṃ addhānaṃ evameva saṅkhārehi khajjiṃ, seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmīti.
Ahañceva kho pana anāgate saṅkhāre abhinandeyyaṃ ; anāgatampāhaṃ addhānaṃ evameva saṅkhārehi khajjeyyaṃ, seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmī'ti.
So iti paṭisaṅkhāya atītesu saṅkhāresu anapekkho hoti; anāgate saṅkhāre nābhinandati; paccuppannānaṃ saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
"'Ahaṃ kho etarahi viññāṇena khajjāmi.
Atītampi addhānaṃ evameva viññāṇena khajjiṃ, seyyathāpi etarahi paccuppannena viññāṇena khajjāmi.
Ahañceva kho pana anāgataṃ viññāṇaṃ abhinandeyyaṃ; anāgatampāhaṃ addhānaṃ evameva viññāṇena khajjeyyaṃ, seyyathāpi etarahi paccuppannena viññāṇena khajjāmī'ti.
So iti paṭisaṅkhāya atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
"Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
"Vedanā … saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante".
"Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
"Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ – 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ - pe - yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ".
"Ayaṃ vuccati, bhikkhave, ariyasāvako apacināti, no ācināti; pajahati [no (sī.)], na upādiyati; visineti [no (sī.)], na ussineti; vidhūpeti [no (sī.)], na sandhūpeti.
Kiñca apacināti, no ācināti?
Rūpaṃ apacināti, no ācināti; vedanaṃ … saññaṃ… saṅkhāre… viññāṇaṃ apacināti, no ācināti.
Kiñca pajahati, na upādiyati?
Rūpaṃ pajahati, na upādiyati; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ pajahati, na upādiyati.
Kiñca visineti, na ussineti?
Rūpaṃ visineti, na ussineti; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ visineti, na ussineti.
Kiñca vidhūpeti, na sandhūpeti?
Rūpaṃ vidhūpeti, na sandhūpeti; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ vidhūpeti, na sandhūpeti.
"Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi… viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati; virāgā vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.
"Ayaṃ vuccati, bhikkhave, bhikkhu nevācināti na apacināti, apacinitvā ṭhito neva pajahati na upādiyati, pajahitvā ṭhito neva visineti na ussineti, visinetvā ṭhito neva vidhūpeti na sandhūpeti.
Vidhūpetvā ṭhito kiñca nevācināti na apacināti?
Apacinitvā ṭhito rūpaṃ nevācināti na apacināti; apacinitvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ nevācināti na apacināti.
Apacinitvā ṭhito kiñca neva pajahati na upādiyati?
Pajahitvā ṭhito rūpaṃ neva pajahati na upādiyati; pajahitvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ neva pajahati na upādiyati.
Pajahitvā ṭhito kiñca neva visineti na ussineti?
Visinetvā ṭhito rūpaṃ neva visineti na ussineti; visinetvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ neva visineti na ussineti.
Visinetvā ṭhito kiñca neva vidhūpeti na sandhūpeti?
Vidhūpetvā ṭhito rūpaṃ neva vidhūpeti na sandhūpeti; vidhūpetvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ neva vidhūpeti na sandhūpeti.
Vidhūpetvā ṭhito evaṃvimuttacittaṃ kho, bhikkhave, bhikkhuṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti –
"Namo te purisājañña, namo te purisuttama;
Yassa te nābhijānāma, yampi nissāya jhāyasī"ti. sattamaṃ;
<< Назад 22. Коллекция о совокупностях Далее >>