Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Abhidhammapiṭaka (aṭṭhakathā) >> Pañcapakaraṇa-aṭṭhakathā >> Kathāvatthu-aṭṭhakathā
Pañcapakaraṇa-aṭṭhakathā
Отображение колонок



Kathāvatthu-aṭṭhakathā Палийский оригинал

пали DeepSeek - русский Комментарии
Nisinno devalokasmiṃ, devasaṅghapurakkhato; Восседая в мире богов, предводительствуя сонмом дэв,
Sadevakassa lokassa, satthā appaṭipuggalo. Учитель, не имеющий равных во вселенной с её божествами,
Sabbapaññattikusalo, paññattiparidīpanaṃ; В совершенстве знающий все установления, светоч правил,
Vatvā puggalapaññattiṃ, loke uttamapuggalo. Поведал классификацию личностей - высший среди людей.
Yaṃ puggalakathādīnaṃ, kathānaṃ vatthubhāvato; То, что стало основой для бесед о типах личностей,
Kathāvatthuppakaraṇaṃ, saṅkhepena adesayī. "Предметы дискуссий" - кратко изложил он.
Mātikāṭhapaneneva, ṭhapitassa surālaye; Как матрика, установленная в обители богов,
Tassa moggaliputtena, vibhattassa mahītale. Так и на земле разъяснённая Моггалипуттой.
Idāni yasmā sampatto, atthasaṃvaṇṇanākkamo; Ныне пришла пора толкования смысла -
Tasmā naṃ vaṇṇayissāmi, taṃ suṇātha samāhitāti. Внемлите же с вниманием неизменным

Nidānakathā Таблица Палийский оригинал

Yamakapāṭihīrāvasānasmiñhi bhagavā tidasapure pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagantvā mātaraṃ kāyasakkhiṃ katvā devaparisāya abhidhammakathaṃ kathento dhammasaṅgaṇīvibhaṅgadhātukathāpuggalapaññattippakaraṇāni desayitvā kathāvatthudesanāya vāre sampatte "anāgate mama sāvako mahāpañño moggaliputtatissatthero nāma uppannaṃ sāsanamalaṃ sodhetvā tatiyasaṅgītiṃ karonto bhikkhusaṅghassa majjhe nisinno sakavāde pañca suttasatāni paravāde pañcāti suttasahassaṃ samodhānetvā imaṃ pakaraṇaṃ bhājessatī"ti tassokāsaṃ karonto yā cesā puggalavāde tāva catūsu pañhesu dvinnaṃ pañcakānaṃ vasena aṭṭhamukhā vādayutti, taṃ ādiṃ katvā sabbakathāmaggesu asampuṇṇabhāṇavāramattāya tantiyā mātikaṃ ṭhapesi. При завершении демонстрации парных чудес Благословенный, пребывая у корня дерева Париччаттака в городе тридцати трёх богов на Золотистой Каменной Скале, решил провести сезон дождей. Там, сделав свою мать свидетелем Дхаммы на собственном примере, он изложил собранию божеств учение Абхидхаммы, преподав Дхаммасангани, Вибхангу, Дхатукатху, Пуггалапаньятти и Катхаваттху. Когда настало время изложения Катхаваттху, Благословенный предрек: "В грядущие времена появится мой ученик великой мудрости по имени Моггалипуттатисса. Очистив Учение от возникших скверн, он проведет Третий Собор. Восседая среди Сангхи, он систематизирует тысячу сутт — пятьсот в защиту нашего учения и пятьсот против ложных воззрений — и изложит этот трактат." Предвосхищая это событие, Будда установил матрику (структурную основу) для всех возможных дискуссий, начав с восьми аспектов полемики в четырех вопросах и двух пятичленных разделах, ограничившись на этом этапе лишь кратким изложением.
Athāvasesaṃ abhidhammakathaṃ vitthāranayeneva kathetvā vutthavasso suvaṇṇarajatasopānamajjhe maṇimayena sopānena devalokato saṅkassanagare oruyha sattahitaṃ sampādento yāvatāyukaṃ ṭhatvā anupādisesāya nibbānadhātuyā parinibbāyi. Завершив подробное изложение остальных разделов Абхидхаммы и закончив сезон дождей, Благословенный спустился из мира богов в Санкассу по лестнице из драгоценностей между золотыми и серебряными ступенями. Совершив семь великих деяний, он пребывал до конца своих дней, после чего достиг окончательной нирваны без остатка.
Athassa mahākassapappamukho vasīgaṇo ajātasatturājānaṃ sahāyaṃ gahetvā dhammavinayasarīraṃ saṅgahaṃ āropesi. Затем собрание [монахов] во главе с Махакассапой, взяв в помощники царя Аджатасатту, собрало тело Дхаммы и Винаи.
Tato vassasatassa accayena vajjiputtakā bhikkhū dasa vatthūni dīpayiṃsu. Спустя сто лет монахи-ваджипуттаки провозгласили десять пунктов [ереси].
Tāni sutvā kākaṇḍakassa brāhmaṇassa putto yasatthero susunāgaputtaṃ kālāsokaṃ nāma rājānaṃ sahāyaṃ gahetvā dvādasannaṃ bhikkhusatasahassānaṃ antare sattatherasatāni uccinitvā tāni dasavatthūni madditvā dhammavinayasarīraṃ saṅgahaṃ āropesi. Услышав это, старейшина Яса, сын брахмана Какандаки, взяв в помощники царя по имени Калингасока, сына Сусунаги, отобрал семьсот старейшин из ста двадцати тысяч монахов, опроверг эти десять пунктов и собрал тело Дхаммы и Винаи.
Tehi pana dhammasaṅgāhakattherehi niggahitā dasasahassā vajjiputtakā bhikkhū pakkhaṃ pariyesamānā attano anurūpaṃ dubbalapakkhaṃ labhitvā visuṃ mahāsaṅghikācariyakulaṃ nāma akaṃsu. Однако те десять тысяч монахов-ваджипуттаков, осужденные старейшинами, собравшими Дхамму, ища поддержку, обретя слабую фракцию, соответствующую себе, отделились и образовали школу, именуемую Махасангхика.
Tato bhijjitvā aparāni dve ācariyakulāni jātāni – gokulikā ca ekabyohārikā ca. Затем, расколовшись, [они] образовали две другие школы – Гокулика и Экавьохарика.
Gokulikanikāyato bhijjitvā aparāni dve ācariyakulāni jātāni – paṇṇattivādā ca bāhuliyā ca. От школы Гокулика, в свою очередь, отделились еще две школы – Паннативāда и Бахулия.
Bahussutikātipi tesaṃyeva nāmaṃ. Бахассутика – это также одно из их названий.
Tesaṃyeva antare cetiyavādā nāma apare ācariyavādā uppannā. Среди них же возникло еще одно учение, называемое Четиявāда.
Evaṃ mahāsaṅghikācariyakulato dutiye vassasate pañcācariyakulāni uppannāni. Таким образом, во втором столетии от школы Махасангхика возникло пять учительских школ.
Tāni mahāsaṅghikehi saddhiṃ cha honti. Вместе с Махасангхикой их стало шесть.
Tasmiṃyeva dutiye vassasate theravādato bhijjitvā dve ācariyavādā uppannā – mahisāsakā ca vajjiputtakā ca. В том же втором столетии от Тхеравады произошло разделение, и возникли две школы – Махишāsака и Ваджипуттака.
Tattha vajjiputtakavādato bhijjitvā apare cattāro ācariyavādā uppannā – dhammuttariyā, bhadrayānikā, channāgārikā, samitiyāti. Затем от школы Ваджипуттака отделились еще четыре учения – Дхаммуттария, Бхадраяника, Чаннāгāрика и Самития.
Puna tasmiṃyeva dutiye vassasate mahisāsakavādato bhijjitvā sabbatthivādā dhammaguttikāti dve ācariyavādā uppannā. Далее, во втором столетии от школы Махишāsака отделились еще две школы – Саббатхивāда и Дхаммагуттика.
Puna sabbatthivādakulato bhijjitvā kassapikā nāma jātā. Затем от школы Саббатхивāда отделилась школа, называемая Кассапика.
Kassapikesu bhinnesu apare saṅkantikā nāma jātā. Когда Кассапики раскололись, возникла еще одна школа – Санкантика.
Saṅkantikesu bhinnesu suttavādā nāma jātāti theravādato bhijjitvā ime ekādasa ācariyavādā uppannā. Когда Санкантики раскололись, возникла школа под названием Суттавада. Таким образом, от Тхеравады отделились одиннадцать учительских школ.
Te theravādehi saddhiṃ dvādasa honti. Вместе с Тхеравадой их стало двенадцать.
Iti ime ca dvādasa, mahāsaṅghikānañca cha ācariyavādāti sabbeva aṭṭhārasa ācariyavādā dutiye vassasate uppannā. Таким образом, эти двенадцать (школ) вместе с шестью школами Махасангхики составили восемнадцать учительских школ, возникших во втором столетии.
Aṭṭhārasa nikāyātipi, aṭṭhārasācariyakulānītipi etesaṃyeva nāmaṃ. Они также известны как «восемнадцать никая» или «восемнадцать учительских школ».
Etesu pana sattarasa vādā bhinnakā, theravādo asambhinnakoti veditabbo. Из них семнадцать школ считаются расколовшимися, а Тхеравада остается нерасколотой.
Vuttampi cetaṃ dīpavaṃse – Как сказано в «Дипавансе»:
"Nikkaḍḍhitā pāpabhikkhū, therehi vajjiputtakā; «Дурные монахи были изгнаны тхерами, [но] ваджипуттаки,
Aññaṃ pakkhaṃ labhitvāna, adhammavādī bahū janā. Найдя себе другую группу, многие стали проповедовать не-Дхамму.
"Dasasahassā samāgantvā, akaṃsu dhammasaṅgahaṃ; Собравшись в числе десяти тысяч, они провели собрание Дхаммы,
Tasmāyaṃ dhammasaṅgīti, mahāsaṅgīti vuccati. Потому это собрание называют «Махасангхити» (Великим Собором).
"Mahāsaṅgītikā bhikkhū, vilomaṃ akaṃsu sāsane; Монахи Махасангхики поступили вопреки Учению,
Bhinditvā mūlasaṅgahaṃ, aññaṃ akaṃsu saṅgahaṃ. Разрушив изначальное единство, они создали иное собрание».
"Aññatra saṅgahitā suttaṃ, aññatra akariṃsu te;
Atthaṃ dhammañca bhindiṃsu, vinaye nikāyesu ca pañcasu.
"Pariyāyadesitañcāpi, atho nippariyāyadesitaṃ;
Nītatthañceva neyyatthaṃ, ajānitvāna bhikkhavo.
"Aññaṃ sandhāya bhaṇitaṃ, aññaṃ atthaṃ ṭhapayiṃsu te;
Byañjanacchāyāya te bhikkhū, bahuṃ atthaṃ vināsayuṃ.
"Chaḍḍetvāna ekadesaṃ, suttaṃ vinayagambhīraṃ;
Patirūpaṃ suttaṃ vinayaṃ, tañca aññaṃ kariṃsu te.
"Parivāraṃ atthuddhāraṃ, abhidhammaṃ chappakaraṇaṃ;
Paṭisambhidañca niddesaṃ, ekadesañca jātakaṃ.
"Ettakaṃ vissajjitvāna, aññāni akariṃsu te;
Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca.
"Pakatibhāvaṃ jahitvā, tañca aññaṃ akaṃsu te;
Pubbaṅgamā bhinnavādā, mahāsaṅgītikārakā.
"Tesañca anukārena, bhinnavādā bahū ahu;
Tato aparakālamhi, tasmiṃ bhedo ajāyatha.
"Gokulikā ekabyohāri, dvidhā bhijjittha bhikkhavo;
Gokulikānaṃ dve bhedā, aparakālamhi jāyatha.
"Bahussutikā ca paññatti, dvidhā bhijjittha bhikkhavo;
Cetiyā ca punavādī, mahāsaṅgītibhedakā.
"Pañcavādā ime sabbe, mahāsaṅgītimūlakā;
Atthaṃ dhammañca bhindiṃsu, ekadesañca saṅgahaṃ.
"Ganthañca ekadesañhi, chaḍḍetvā aññaṃ akaṃsu te;
Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca.
"Pakatibhāvaṃ jahitvā, tañca aññaṃ akaṃsu te;
Visuddhattheravādamhi, puna bhedo ajāyatha.
"Mahisāsakā vajjiputtakā, dvidhā bhijjittha bhikkhavo;
Vajjiputtakavādamhi, catudhā bhedo ajāyatha.
"Dhammuttarikā bhaddayānikā, channāgārikā ca samiti;
Mahisāsakānaṃ dve bhedā, aparakālamhi ajāyatha.
"Sabbatthivādā dhammaguttā, dvidhā bhijjittha bhikkhavo;
Sabbatthivādānaṃ kassapikā, saṅkantikassapikena ca.
"Saṅkantikānaṃ suttavādī, anupubbena bhijjatha;
Ime ekādasa vādā, sambhinnā theravādato.
"Atthaṃ dhammañca bhindiṃsu, ekadesañca saṅgahaṃ;
Ganthañca ekadesañhi, chaḍḍetvā aññaṃ akaṃsu te.
"Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca;
Pakatibhāvaṃ jahitvā, tañca aññaṃ akaṃsu te.
"Sattarasa bhinnavādā, ekavādo abhinnako;
Sabbevaṭṭhārasa honti, bhinnavādena te saha.
"Nigrodhova mahārukkho, thera vādānamuttamo;
Anūnaṃ anadhikañca, kevalaṃ jinasāsanaṃ.
"Santakā viya rukkhamhi, nibbattā vādasesakā;
Paṭhame vassasate natthi, dutiye vassasatantare;
Bhinnā sattarasa vādā, uppannā jinasāsane"ti.
Aparāparaṃ pana hemavatikā, rājagirikā, siddhatthikā, pubbaseliyā, aparaseliyā, vājiriyāti aññepi cha ācariyavādā uppannā.
Te idha anadhippetā.
Purimakānaṃ pana aṭṭhārasannaṃ ācariyavādānaṃ vasena pavattamāne sāsane paṭiladdhasaddho asoko dhammarājā divase divase buddhapūjāya satasahassaṃ, dhammapūjāya satasahassaṃ, saṅghapūjāya satasahassaṃ, attano ācariyassa nigrodhattherassa satasahassaṃ, catūsu dvāresu bhesajjatthāya satasahassanti pañcasatasahassāni pariccajanto sāsane uḷāraṃ lābhasakkāraṃ pavattesi.
Titthiyā hatalābhasakkārā antamaso ghāsacchādanamattampi alabhantā lābhasakkāraṃ patthayamānā bhikkhūsu pabbajitvā sakāni sakāni diṭṭhigatāni – "ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana"nti dīpenti.
Pabbajjaṃ alabhamānāpi sayameva kese chinditvā kāsāyāni vatthāni acchādetvā vihāresu vicarantā uposathakammādikaraṇakāle saṅghamajjhaṃ pavisanti.
Te bhikkhusaṅghena dhammena vinayena satthusāsanena niggayhamānāpi dhammavinayānulomāya paṭipattiyā asaṇṭhahantā anekarūpaṃ sāsanassa abbudañca malañca kaṇṭakañca samuṭṭhāpenti.
Keci aggiṃ paricaranti, keci pañcātape tapanti, keci ādiccaṃ anuparivattanti, keci "dhammañca vinayañca vobhindissāmā"ti tathā tathā paggaṇhiṃsu.
Tadā bhikkhusaṅgho na tehi saddhiṃ uposathaṃ vā pavāraṇaṃ vā akāsi.
Asokārāme satta vassāni uposatho upacchijji.
Rājā "āṇāya kāressāmī"ti vāyamantopi kāretuṃ nāsakkhi, aññadatthu duggahitagāhinā bālena amaccena anekesu bhikkhūsu jīvitā voropitesu vippaṭisārī ahosi.
So tañca vippaṭisāraṃ tañca sāsane uppannaṃ abbudaṃ vūpasametukāmo "ko nu kho imasmiṃ atthe paṭibalo"ti saṅghaṃ pucchitvā "moggaliputtatissatthero, mahārājā"ti sutvā saṅghassa vacanena ahogaṅgāpabbatato theraṃ pakkosāpetvā iddhipāṭihāriyadassanena therassa ānubhāve nibbicikiccho attano kukkuccaṃ pucchitvā vippaṭisāraṃ vūpasamesi.
Theropi taṃ rājuyyāneyeva vasanto satta divasāni samayaṃ uggaṇhāpesi.
So uggahitasamayo sattame divase asokārāme bhikkhusaṅghaṃ sannipātāpetvā sāṇipākāraṃ parikkhipāpetvā sāṇipākārantare nisinno ekaladdhike ekaladdhike bhikkhū ekato ekato kāretvā ekamekaṃ bhikkhusamūhaṃ pakkosāpetvā pucchi – "bhante, kiṃvādī sammāsambuddho"ti?
Tato sassatavādino – "sassatavādī"ti āhaṃsu.
Ekaccasassatikā, antānantikā, amarāvikkhepikā, adhiccasamuppannikā, saññīvādā, asaññīvādā, nevasaññīnāsaññīvādā, ucchedavādā, diṭṭhadhammanibbānavādā – "diṭṭhadhammanibbānavādī"ti āhaṃsu.
Rājā paṭhamameva samayassa uggahitattā nayime bhikkhū aññatitthiyā imeti ñatvā tesaṃ setakāni vatthāni datvā uppabbājesi.
Te sabbepi saṭṭhisahassā ahesuṃ.
Athaññe bhikkhū pakkosāpetvā pucchi – "kiṃvādī, bhante, sammāsambuddho"ti?
"Vibhajjavādī, mahārājā"ti.
Evaṃ vutte rājā theraṃ pucchi – "vibhajjavādī, bhante, sammāsambuddho"ti?
"Āma, mahārājā"ti.
Tato rājā 'suddhaṃ dāni, bhante, sāsanaṃ, karotu bhikkhusaṅgho uposatha'nti ārakkhaṃ datvā nagaraṃ pāvisi.
Samaggo saṅgho sannipatitvā uposathaṃ akāsi.
Tasmiṃ sannipāte saṭṭhibhikkhusatasahassāni ahesuṃ.
Tasmiṃ samāgame moggaliputtatissatthero yāni ca tadā uppannāni vatthūni, yāni ca āyatiṃ uppajjissanti, sabbesampi tesaṃ paṭibāhanatthaṃ satthārā dinnanayavaseneva tathāgatena ṭhapitamātikaṃ vibhajanto sakavāde pañca suttasatāni paravāde pañcāti suttasahassaṃ āharitvā imaṃ parappavādamathanaṃ āyatilakkhaṇaṃ kathāvatthuppakaraṇaṃ abhāsi.
Tato saṭṭhisatasahassasaṅkhyesu bhikkhū uccinitvā tipiṭakapariyattidharānaṃ pabhinnapaṭisambhidānaṃ bhikkhūnaṃ sahassamekaṃ gahetvā yathā mahākassapatthero ca yasatthero ca dhammañca vinayañca saṅgāyiṃsu; evameva saṅgāyanto sāsanamalaṃ visodhetvā tatiyasaṅgītiṃ akāsi.
Tattha abhidhammaṃ saṅgāyanto imaṃ yathābhāsitaṃ pakaraṇaṃ saṅgahaṃ āropesi.
Tena vuttaṃ –
"Yaṃ puggalakathādīnaṃ, kathānaṃ vatthubhāvato;
Kathāvatthuppakaraṇaṃ, saṅkhepena adesayī.
"Mātikāṭhapaneneva, ṭhapitassa surālaye;
Tassa moggaliputtena, vibhattassa mahītale.
"Idāni yasmā sampatto, atthasaṃvaṇṇanākkamo;
Tasmā naṃ vaṇṇayissāmi, taṃ suṇātha samāhitā"ti.
Nidānakathā niṭṭhitā.

1. Puggalakathā Палийский оригинал

2. Parihānikathā Палийский оригинал

3. Brahmacariyakathā Палийский оригинал

4. Jahatikathā Палийский оригинал

5. Sabbamatthītikathā Палийский оригинал

6. Atītakkhandhādikathā Палийский оригинал

7. Ekaccaṃatthītikathā Палийский оригинал

8. Satipaṭṭhānakathāvaṇṇanā Палийский оригинал

9. Hevatthikathāvaṇṇanā Палийский оригинал

2. Dutiyavaggo Палийский оригинал

3. Tatiyavaggo Палийский оригинал

4. Catutthavaggo Палийский оригинал

5. Pañcamavaggo Палийский оригинал

6. Chaṭṭhavaggo Палийский оригинал

7. Sattamavaggo Палийский оригинал

8. Aṭṭhamavaggo Палийский оригинал

9. Navamavaggo Палийский оригинал

10. Dasamavaggo Палийский оригинал

11. Ekādasamavaggo Палийский оригинал

12. Dvādasamavaggo Палийский оригинал

13. Terasamavaggo Палийский оригинал

14. Cuddasamavaggo Палийский оригинал

15. Pannarasamavaggo Палийский оригинал

16. Soḷasamavaggo Палийский оригинал

17. Sattarasamavaggo Палийский оригинал

18. Aṭṭhārasamavaggo Палийский оригинал

19. Ekūnavīsatimavaggo Палийский оригинал

20. Vīsatimavaggo Палийский оригинал

21. Ekavīsatimavaggo Палийский оригинал

22. Bāvīsatimavaggo Палийский оригинал

23. Tevīsatimavaggo Палийский оригинал

Pañcapakaraṇa-aṭṭhakathā