Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> СН 22.63
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок



СН 22.63 Палийский оригинал

пали Комментарии
63.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya"nti.
"Upādiyamāno kho, bhikkhu, baddho mārassa; anupādiyamāno mutto pāpimato"ti.
"Aññātaṃ bhagavā, aññātaṃ sugatā"ti.
"Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī"ti?
"Rūpaṃ kho, bhante, upādiyamāno baddho mārassa; anupādiyamāno mutto pāpimato.
Vedanaṃ upādiyamāno baddho mārassa; anupādiyamāno mutto pāpimato.
Saññaṃ… saṅkhāre … viññāṇaṃ upādiyamāno baddho mārassa; anupādiyamāno mutto pāpimato.
Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī"ti.
"Sādhu sādhu, bhikkhu!
Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi.
Rūpaṃ kho, bhikkhu, upādiyamāno baddho mārassa; anupādiyamāno mutto pāpimato.
Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upādiyamāno baddho mārassa ; anupādiyamāno mutto pāpimato.
Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo"ti.
Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
"Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā"ti abbhaññāsi.
Aññataro ca pana so bhikkhu arahataṃ ahosīti.
Paṭhamaṃ.
<< Назад 22. Коллекция о совокупностях Далее >>