Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 2. Maññamānasuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


2. Maññamānasuttaṃ Палийский оригинал

пали Комментарии
64.Sāvatthinidānaṃ.
Atha kho aññataro bhikkhu - pe - ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu - pe - ātāpī pahitatto vihareyya"nti.
"Maññamāno kho, bhikkhu, baddho mārassa; amaññamāno mutto pāpimato"ti.
"Aññātaṃ bhagavā, aññātaṃ sugatā"ti.
"Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī"ti?
"Rūpaṃ kho, bhante, maññamāno baddho mārassa; amaññamāno mutto pāpimato.
Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ maññamāno baddho mārassa; amaññamāno mutto pāpimato.
Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī"ti.
"Sādhu sādhu, bhikkhu!
Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi.
Rūpaṃ kho, bhikkhu, maññamāno baddho mārassa; amaññamāno mutto pāpimato.
Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ maññamāno baddho mārassa; amaññamāno mutto pāpimato.
Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo"ti - pe - aññataro ca pana so bhikkhu arahataṃ ahosīti.
Dutiyaṃ.
<< Назад 22. Коллекция о совокупностях Далее >>