Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> СН 22.22
<< Назад 22. Коллекция о совокупностях Далее >>

Связанные тексты
Отображение колонок



СН 22.22 Палийский оригинал

пали Комментарии
22.Sāvatthiyaṃ … tatra kho … "bhārañca vo, bhikkhave, desessāmi bhārahārañca bhārādānañca bhāranikkhepanañca.
Taṃ suṇātha.
Katamo ca, bhikkhave, bhāro?
Pañcupādānakkhandhā tissa vacanīyaṃ.
Katame pañca?
Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho; ayaṃ vuccati, bhikkhave, bhāro".
"Katamo ca, bhikkhave, bhārahāro ?
Puggalo tissa vacanīyaṃ.
Yvāyaṃ āyasmā evaṃnāmo evaṃgotto; ayaṃ vuccati, bhikkhave, bhārahāro.
"Katamañca, bhikkhave, bhārādānaṃ?
Yāyaṃ taṇhā ponobhavikā [ponobbhavikā (syā. kaṃ. ka.)] nandīrāgasahagatā [nandirāgasahagatā (sabbattha)] tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā.
Idaṃ vuccati, bhikkhave, bhārādānaṃ.
"Katamañca, bhikkhave, bhāranikkhepanaṃ?
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.
Idaṃ vuccati, bhikkhave, bhāranikkhepana"nti.
Idamavoca bhagavā.
Idaṃ vatvāna [vatvā (sī.) evamīdisesu ṭhānesu] sugato athāparaṃ etadavoca satthā –
"Bhārā have pañcakkhandhā, bhārahāro ca puggalo;
Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukhaṃ.
"Nikkhipitvā garuṃ bhāraṃ, aññaṃ bhāraṃ anādiya;
Samūlaṃ taṇhamabbuyha [taṇhamabbhuyha (pī. ka.)], nicchāto parinibbuto"ti. paṭhamaṃ;
<< Назад 22. Коллекция о совокупностях Далее >>