Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Cariyāpiṭaka-aṭṭhakathā >> 3. Yudhañjayavaggo >> Комментарий к поведению махаломахансы
3. Yudhañjayavaggo
Отображение колонок



Комментарий к поведению махаломахансы Палийский оригинал

пали khantibalo - русский Комментарии
119.Pannarasame "susāne seyyaṃ kappemī"ti etthāyaṃ anupubbikathā – В 15 истории "я сделал себе спальное место на кладбище" предыстория следующая:
Mahāsatto hi tadā mahati uḷārabhoge kule nibbattitvā vuddhimanvāya disāpāmokkhassa ācariyassa santike garuvāsaṃ vasanto sabbasippānaṃ nipphattiṃ patvā kulagharaṃ āgantvā mātāpitūnaṃ accayena ñātakehi "kuṭumbaṃ saṇṭhapehī"ti yāciyamānopi aniccatāmanasikāramukhena sabbabhavesu abhivaḍḍhamānasaṃvego kāye ca asubhasaññaṃ paṭilabhitvā gharāvāsapalibodhādhibhūtaṃ kilesagahanaṃ anogāhetvāva cirakālasamparicitaṃ nekkhammajjhāsayaṃ upabrūhayamāno mahantaṃ bhogakkhandhaṃ pahāya pabbajitukāmo hutvā puna cintesi – "sacāhaṃ pabbajissāmi, guṇasambhāvanāpākaṭo bhavissāmī"ti. Бодхисатта родился в богатой семье. Повзрослев, он отправился на обучение всем наукам под руководством всемирно известного учителя и закончив обучение вернулся домой. Когда родители умерли родственники попросили его создать свою семью. Он поняв непривлекательность тела, непостоянство всех уровней бывания, стал пресыщенным, и, пожелав оставить своё богатство и стать отшельником, подумал: "если я оставлю мирскую жизнь, то стану известным и знаменитым благодаря своим благим качествам".
So lābhasakkāraṃ jigucchanto pabbajjaṃ anupagantvā "pahomi cāhaṃ lābhālābhādīsu nibbikāro hotu"nti attānaṃ takkento "visesato paraparibhavasahanādipaṭipadaṃ pūrento upekkhāpāramiṃ matthakaṃ pāpessāmī"ti nivatthavattheneva gehato nikkhamitvā paramasallekhavuttikopi abalabalo amandamando viya paresaṃ acittakarūpena hīḷitaparibhūto hutvā gāmanigamarājadhānīsu ekarattivāseneva vicarati. Испытывая отвращение к подаркам и подношениям и так и не став отшельником подумав про себя "пусть я смогу быть беспристрастным к наличию или отсутствию доходов" и решил "развивая путь терпения к оскорблениям других я достигну вершины совершенства безмятежного наблюдения" и одевшись, уйдя из дома стал заниматься крайними аскезами. Он стал слабым и истощённым, став презираемым как имеющие особый знак приверженцы сектантских учений, начал скитаться, ночуя в деревнях, городах и царских столицах.
Yattha pana mahantaṃ paribhavaṃ paṭilabhati, tattha cirampi vasati. Там, где его много оскорбляли, там он жил подолгу.
So nivatthavatthe jiṇṇe pilotikakhaṇḍena tasmimpi jiṇṇe kenaci dinnaṃ aggaṇhanto hirikopīnapaṭicchādanamatteneva carati. Он в старой одежде, превратившейся в рваные лохмотья, не беря ничего из того, что подавалось, скитался только в том, что прикрывало вызывающие стыд места.
Evaṃ gacchante kāle ekaṃ nigamagāmaṃ agamāsi. Скитаясь таким образом он пришёл к деревне одного рыночного города.
Tattha gāmadārakā dhuttajātikā vedhaverā keci rājavallabhānaṃ puttanattudāsādayo ca uddhatā unnaḷā capalā mukharā vikiṇṇavācā kālena kālaṃ kīḷābahulā vicaranti. Там деревенские дети из низших слоёв общества, дети вдовы и какого-то близкого правителю сына, внука - возбуждённые, надменные, неугомонные, болтливые, разговорчивые - жили там, регулярно играя.
Duggate mahallake purise ca itthiyo ca gacchante disvā bhasmapuṭena piṭṭhiyaṃ ākiranti, ketakīpaṇṇaṃ kacchantare olambenti, tena vippakārena parivattetvā olokente yathāvajjakīḷitaṃ dassetvā upahasanti. Увидев проходящего мимо бедного или пожилого мужчину или женщину они обсыпали его со спины из мешочка с пеплом, вешали под мышками листья пандануса, когда из-за изменения облика [от злости и т.п.] он оборачивался они начинали смеяться как будто безобидно пошутили.
Mahāpuriso tasmiṃ nigame te evaṃ vicarante dhuttadārake disvā "laddho vata dāni me upekkhāpāramiyā paripūraṇūpāyo"ti cintetvā tattha vihāsi. Великий человек в этой деревне увидел этих детей-хулиганов, ведущих себя таким образом, подумал "какое удачное место для развития совершенство безмятежного наблюдения" и начал жить там.
Taṃ te dhuttadārakā passitvā vippakāraṃ kātuṃ ārabhanti. Дети-хулиганы, увидев его начали делать, чтобы его вывести из себя.
Mahāsatto taṃ asahanto viya ca tehi bhāyanto viya ca uṭṭhahitvā gacchati. Великий человек встал и пошёл как будто не мог их терпеть и боялся.
Te taṃ anubandhanti. Они побежали за ним.
So tehi anubandhiyamāno "ettha natthi koci paṭivattā"ti susānaṃ gantvā aṭṭhikaṃ sīsūpadhānaṃ katvā sayati. Он, будучи преследуем ими с мыслью "здесь никто не оборачивается" пришёл на кладбище, сделал себе подушку из костей и лёг.
Dhuttadārakāpi tattha gantvā oṭṭhubhanādikaṃ nānappakāraṃ vippakāraṃ katvā pakkamanti. И дети-хулиганы придя туда, стали плевать и совершать другие всевозможные шалости, разошлись.
Evaṃ te divase divase karonti eva. Так они поступали день за днём.
Ye pana viññū purisā, te evaṃ karonte passanti. Мудрые люди видели как они поступают так.
Te te paṭibāhitvā "ayaṃ mahānubhāvo tapassī mahāyogī"ti ca ñatvā uḷāraṃ sakkārasammānaṃ karonti. Они прогнали этих детей-хулиганов поняв "этот приверженный аскезам духовный практикующий обладает великой силой" и оказали ему высокие почести и уважение.
Mahāsatto pana sabbattha ekasadisova hoti majjhattabhūto. Великий человек ко всему относился одинаково и беспристрастно.
Tena vuttaṃ "susāne seyyaṃ kappemī"tiādi. Поэтому сказано "я сделал себе спальное место на кладбище". Я сделал себе спальное место на кладбище, сделав подушку из костей Деревенские дети придя не увидели никаких изменений во мне.
Tattha susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyāti āmakasusāne chaḍḍitakaḷevarato soṇasiṅgālādīhi tahiṃ tahiṃ vikkhittesu aṭṭhikesu ekaṃ aṭṭhikaṃ sīsūpadhānaṃ katvā sucimhi ca asucimhi ca samānacittatāya tasmiṃ susāne seyyaṃ kappemi, sayāmīti attho.
Gāmaṇḍalāti gāmadārakā.
Rūpaṃ dassentinappakanti yathāvajjakīḷitāya oṭṭhubhanaupahasanaummihanādīhi kaṇṇasote salākappavesanādīhi ca atikakkhaḷaṃ anappakaṃ nānappakāraṃ rūpaṃ vikāraṃ karonti.
120.Apareti tesu eva gāmadārakesu ekacce.
Upāyanānūpanentīti "ayaṃ imesu paribhavavasena evarūpaṃ vippakāraṃ karontesu na kiñci vikāraṃ dasseti, sammānane nu kho kīdiso"ti pariggaṇhantā vividhaṃ bahuṃ gandhamālaṃ bhojanaṃ aññāni ca upāyanāni paṇṇākārāni upanenti upaharanti.
Aparehi vā tehi anācāragāmadārakehi aññe viññū manussā "ayaṃ imesaṃ evaṃ vividhampi vippakāraṃ karontānaṃ na kuppati, aññadatthu khantimettānuddayaṃyeva tesu upaṭṭhapeti, aho acchariyapuriso"ti haṭṭhā "bahu vatimehi etasmiṃ vippaṭipajjantehi apuññaṃ pasuta"nti saṃviggamānasāva hutvā bahuṃ gandhamālaṃ vividhaṃ bhojanaṃ aññāni ca upāyanāni upanenti upaharanti.
121.Yeme dukkhaṃ upaharantīti ye gāmadārakā mayhaṃ sarīradukkhaṃ upaharanti upanenti.
"Upadahantī"tipi pāṭho, uppādentīti attho.
Ye ca denti sukhaṃ mamāti ye ca viññū manussā mama mayhaṃ sukhaṃ denti, mālāgandhabhojanādisukhūpakaraṇehi mama sukhaṃ upaharanti.
Sabbesaṃ samako homīti katthacipi vikārānuppattiyā samānacittatāya vividhānampi tesaṃ janānaṃ samako ekasadiso homi bhavāmi.
Dayā kopo na vijjatīti yasmā mayhaṃ upakārake mettacittatāsaṅkhātā dayā, apakārake manopadosasaṅkhāto kopopi na vijjati, tasmā sabbesaṃ samako homīti dasseti.
122.Idāni bhagavā tadā upakārīsu apakārīsu ca sattesu samupacitañāṇasambhārassa attano samānacittatā vikārābhāvo yā ca lokadhammesu anupalittatā ahosi, taṃ dassetuṃ "sukhadukkhe tulābhūto"ti osānagāthamāha.
Tattha sukhadukkheti sukhe ca dukkhe ca.
Tulābhūtoti samakaṃ gahitatulā viya onatiunnatiapanatiṃ vajjetvā majjhattabhūto, sukhadukkhaggahaṇeneva cettha taṃnimittabhāvato lābhālābhāpi gahitāti veditabbaṃ.
Yasesūti kittīsu.
Ayasesūti nindāsu.
Sabbatthāti sabbesu sukhādīsu lokadhammesu.
Iti bhagavā tadā sabbasattesu sabbalokadhammesu ca anaññasādhāraṇaṃ attano majjhattabhāvaṃ kittetvā tena tasmiṃ attabhāve attano upekkhāpāramiyā sikhāppattabhāvaṃ vibhāvento "esā me upekkhāpāramī"ti desanaṃ niṭṭhāpesi.
Idhāpi mahāsattassa paṭhamaṃ dānapāramī nāma visesato sabbavibhavapariccāgo "ye keci imaṃ sarīraṃ gahetvā yaṃkiñci attano icchitaṃ karontū"ti anapekkhabhāvena attano attabhāvapariccāgo ca dānapāramī, hīnādikassa sabbassa akattabbassa akaraṇaṃ sīlapāramī, kāmassādavimukhassa gehato nikkhantassa sato kāye asubhasaññānubrūhanā nekkhammapāramī, sambodhisambhārānaṃ upakāradhammapariggahaṇe tappaṭipakkhappahāne ca kosallaṃ aviparītato dhammasabhāvacintanā ca paññāpāramī, kāmavitakkādivinodanaṃ dukkhādhivāsanavīriyañca vīriyapāramī, sabbāpi adhivāsanakhanti khantipāramī, vacīsaccaṃ samādānāvisaṃvādanena viratisaccañca saccapāramī, anavajjadhamme acalasamādānādhiṭṭhānaṃ adhiṭṭhānapāramī, anodhiso sabbasattesu mettānuddayabhāvo mettāpāramī, upekkhāpāramī panassa yathāvuttavaseneva veditabbāti dasa pāramiyo labbhanti.
Upekkhāpāramī cettha atisayavatīti katvā sāyeva desanaṃ āruḷhā.
Tathā idha mahāsattassa mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ pahāya mahābhinikkhamanasadisaṃ gehato nikkhamanaṃ, tathā nikkhamitvā lābhasakkāraṃ jigucchato paresaṃ sambhāvanaṃ pariharitukāmassa pabbajjāliṅgaṃ aggahetvā citteneva anavasesaṃ pabbajjāguṇe adhiṭṭhahitvā paramasukhavihāro, paramappicchatā, pavivekābhirati, upekkhaṇādhippāyena attano kāyajīvitanirapekkhā, parehi attano upari katavippakārādhivāsanaṃ, ukkaṃsagatasallekhavutti, bodhisambhārapaṭipakkhānaṃ kilesānaṃ tanubhāvena khīṇāsavānaṃ viya paresaṃ upakārāpakāresu nibbikārabhāvahetubhūtena sabbattha majjhattabhāvena samuṭṭhāpito lokadhammehi anupalepo, sabbapāramīnaṃ muddhabhūtāya upekkhāpāramiyā sikhāppattīti evamādayo guṇānubhāvā vibhāvetabbāti.
Mahālomahaṃsacariyāvaṇṇanā niṭṭhitā.
Upekkhāpāramī niṭṭhitā.
Tatiyavaggassa atthavaṇṇanā niṭṭhitā.
3. Yudhañjayavaggo