Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Cariyāpiṭaka-aṭṭhakathā >> 3. Yudhañjayavaggo >> Uddānagāthāvaṇṇanā >> Pakiṇṇakakathā
<< Назад Uddānagāthāvaṇṇanā
Отображение колонок



Pakiṇṇakakathā Палийский оригинал

пали Комментарии
Imasmiṃ pana ṭhāne ṭhatvā mahābodhiyānapaṭipattiyaṃ ussāhajātānaṃ kulaputtānaṃ bodhisambhāresu nānappakārakosallatthaṃ sabbapāramīsu pakiṇṇakakathā kathetabbā.
Tatridaṃ pañhakammaṃ – kā panetā pāramiyo?
Kenaṭṭhena pāramiyo?
Katividhā cetā?
Ko tāsaṃ kamo?
Kāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānāni?
Ko paccayo?
Ko saṃkileso?
Kiṃ vodānaṃ?
Ko paṭipakkho?
Kā paṭipatti?
Ko vibhāgo?
Ko saṅgaho?
Ko sampādanūpāyo?
Kittakena kālena sampādanaṃ?
Ko ānisaṃso?
Kiṃ cetāsaṃ phalanti?
Tatridaṃ vissajjanaṃ – kā panetā pāramiyoti?
Taṇhāmānadiṭṭhīhi anupahatā karuṇūpāyakosallapariggahitā dānādayo guṇā pāramiyo.
Kenaṭṭhena pāramiyoti?
Dānasīlādiguṇavisesayogena sattuttamatāya paramā mahāsattā bodhisattā, tesaṃ bhāvo kammaṃ vā pāramī, dānādikiriyā.
Atha vā paratīti paramo, dānādiguṇānaṃ pūrako pālako cāti bodhisatto, paramassa ayaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikiriyāva.
Atha vā paraṃ sattaṃ attani mavati bandhati guṇavisesayogena, paraṃ vā adhikataraṃ majjati sujjhati saṃkilesamalato, paraṃ vā seṭṭhaṃ nibbānaṃ visesena mayati gacchati, paraṃ vā lokaṃ pamāṇabhūtena ñāṇavisesena idhalokaṃ viya munāti paricchindati, paraṃ vā ativiya sīlādiguṇagaṇaṃ attano santāne minoti pakkhipati, paraṃ vā attabhūtato dhammakāyato aññaṃ paṭipakkhaṃ vā tadanatthakaraṃ kilesacoragaṇaṃ mināti hiṃsatīti paramo, mahāsatto.
Paramassa ayantiādi vuttanayena yojetabbaṃ.
Pāre vā nibbāne majjati sujjhati satte ca sodheti, tattha vā satte mavati bandhati yojeti, taṃ vā mayati gacchati gameti ca, munāti vā taṃ yāthāvato, tattha vā satte minoti pakkhipati, kilesārayo vā sattānaṃ tattha mināti hiṃsatīti pāramī, mahāpuriso.
Tassa bhāvo kammaṃ vā pāramitā, dānādikiriyāva.
Iminā nayena pāramīsaddattho veditabbo.
Katividhāti?
Saṅkhepato dasavidhā.
Tā pana pāḷiyaṃ sarūpato āgatāyeva.
Yathāha –
"Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapāramiṃ;
Pubbakehi mahesīhi, anuciṇṇaṃ mahāpatha"nti. (bu. vaṃ. 2.116) –
Ādi.
Yathā cāha – "kati nu kho, bhante, buddhakārakā dhammā?
Dasa kho, sāriputta, buddhakārakā dhammā.
Katame dasa?
Dānaṃ kho, sāriputta, buddhakārako dhammo, sīlaṃ, nekkhammaṃ, paññā, vīriyaṃ, khanti, saccaṃ, adhiṭṭhānaṃ, mettā, upekkhā buddhakārako dhammo.
Ime kho, sāriputta, dasa buddhakārakā dhammā"ti.
Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā –
"Dānaṃ sīlañca nekkhammaṃ, paññā vīriyena pañcamaṃ;
Khanti saccamadhiṭṭhānaṃ, mettupekkhāti te dasā"ti. (bu. vaṃ. 1.76 thokaṃ visadisaṃ);
Keci pana "chabbidhā"ti vadanti.
Taṃ etāsaṃ saṅgahavasena vuttaṃ.
So pana saṅgaho parato āvi bhavissati.
Ko tāsaṃ kamoti?
Ettha kamoti desanākkamo, so ca paṭhamasamādānahetuko, samādānaṃ pavicayahetukaṃ, iti yathā ādimhi pavicitā samādinnā ca, tathā desitā.
Tattha dānaṃ sīlassa bahūpakāraṃ sukarañcāti taṃ ādimhi vuttaṃ.
Dānaṃ sīlapariggahitaṃ mahapphalaṃ hoti mahānisaṃsanti dānānantaraṃ sīlaṃ vuttaṃ.
Sīlaṃ nekkhammapariggahitaṃ, nekkhammaṃ paññāpariggahitaṃ, paññā vīriyapariggahitā, vīriyaṃ khantipariggahitaṃ, khanti saccapariggahitā, saccaṃ adhiṭṭhānapariggahitaṃ, adhiṭṭhānaṃ mettāpariggahitaṃ, mettā upekkhāpariggahitā mahapphalā hoti mahānisaṃsāti mettānantaramupekkhā vuttā.
Upekkhā pana karuṇāpariggahitā karuṇā ca upekkhāpariggahitāti veditabbā.
"Kathaṃ pana mahākāruṇikā bodhisattā sattesu upekkhakā hontī"ti?
"Upekkhitabbayuttesu kañci kālaṃ upekkhakā honti, na pana sabbattha sabbadā cā"ti keci.
Apare pana – "na sattesu upekkhakā, sattakatesu pana vippakāresu upekkhakā hontī"ti.
Aparo nayo – pacurajanesupi pavattiyā sabbasattasādhāraṇattā appaphalattā sukarattā ca ādimhi dānaṃ vuttaṃ.
Sīlena dāyakapaṭiggāhakasuddhito parānuggahaṃ vatvā parapīḷānivattivacanato kiriyadhammaṃ vatvā akiriyadhammavacanato bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānassa anantaraṃ sīlaṃ vuttaṃ.
Nekkhammena sīlasampattisiddhito kāyavacīsucaritaṃ vatvā manosucaritavacanato visuddhasīlassa sukheneva jhānasamijjhanato kammāparādhappahānena payogasuddhiṃ vatvā kilesāparādhappahānena āsayasuddhivacanato vītikkamappahānena cittassa pariyuṭṭhānappahānavacanato ca sīlassa anantaraṃ nekkhammaṃ vuttaṃ.
Paññāya nekkhammassa siddhiparisuddhito jhānābhāvena paññābhāvavacanato "samādhipadaṭṭhānā hi paññā, paññāpaccupaṭṭhāno ca samādhi".
Samathanimittaṃ vatvā upekkhānimittavacanato parahitajjhānena parahitakaraṇūpāyakosallavacanato ca nekkhammassa anantaraṃ paññā vuttā.
Vīriyārambhena paññākiccasiddhito sattasuññatādhammanijjhānakkhantiṃ vatvā sattahitāya ārambhassa acchariyatāvacanato upekkhānimittaṃ vatvā paggahanimittavacanato nisammakāritaṃ vatvā uṭṭhānavacanato ca "nisammakārino hi uṭṭhānaṃ phalavisesamāvahatī"ti paññāya anantaraṃ vīriyaṃ vuttaṃ.
Vīriyena titikkhāsiddhito "vīriyavā hi āraddhavīriyattā sattasaṅkhārehi upanītaṃ dukkhaṃ abhibhuyya viharati".
Vīriyassa titikkhālaṅkārabhāvato "vīriyavato hi titikkhā sobhati".
Paggahanimittaṃ vatvā samathanimittavacanato accārambhena uddhaccadosappahānavacanato "dhammanijjhānakkhantiyā hi uddhaccadoso pahīyati".
Vīriyavato sātaccakaraṇavacanato "khantibahulo hi anuddhato sātaccakārī hoti".
Appamādavato parahitakiriyārambhe paccupakārataṇhābhāvavacanato "yāthāvato dhammanijjhāne hi sati taṇhā na hoti".
Parahitārambhe paramepi parakatadukkhasahanatāvacanato ca vīriyassa anantaraṃ khanti vuttā.
Saccena khantiyā cirādhiṭṭhānato apakārino apakārakhantiṃ vatvā tadupakārakaraṇe avisaṃvādavacanato khantiyā apavādavācāvikampanena bhūtavāditāya avijahanavacanato sattasuññatādhammanijjhānakkhantiṃ vatvā tadupabrūhitañāṇasaccavacanato ca khantiyā anantaraṃ saccaṃ vuttaṃ.
Adhiṭṭhānena saccasiddhito "acalādhiṭṭhānassa hi virati sijjhati".
Avisaṃvāditaṃ vatvā tattha acalabhāvavacanato "saccasandho hi dānādīsu paṭiññānurūpaṃ niccalova pavattati".
Ñāṇasaccaṃ vatvā sambhāresu pavattiniṭṭhāpanavacanato "yathābhūtañāṇavā hi bodhisambhāre adhiṭṭhāti, te ca niṭṭhāpeti paṭipakkhehi akampiyabhāvato"ti saccassa anantaraṃ adhiṭṭhānaṃ vuttaṃ.
Mettāya parahitakaraṇasamādānādhiṭṭhānasiddhito adhiṭṭhānaṃ vatvā hitūpasaṃhāravacanato "bodhisambhāre hi adhitiṭṭhamāno mettāvihārī hoti".
Acalādhiṭṭhānassa samādānāvikopanena samādānasambhavato ca adhiṭṭhānassa anantaraṃ mettā vuttā.
Upekkhāya mettāvisuddhito sattesu hitūpasaṃhāraṃ vatvā tadaparādhesu udāsīnatāvacanato mettābhāvanaṃ vatvā tannissandabhāvanāvacanato hitakāmasattepi upekkhakoti acchariyaguṇatāvacanato ca mettāya anantaraṃ upekkhā vuttāti evametāsaṃ kamo veditabbo.
Kāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānīti ettha avisesena tāva sabbāpi pāramiyo parānuggahalakkhaṇā, paresaṃ upakārakaraṇarasā, avikampanarasā vā, hitesitāpaccupaṭṭhānā, buddhattapaccupaṭṭhānā vā, mahākaruṇāpadaṭṭhānā, karuṇūpāyakosallapadaṭṭhānā vā.
Visesena pana yasmā karuṇūpāyakosallapariggahitā attūpakaraṇapariccāgacetanā dānapāramitā, karuṇūpāyakosallapariggahitaṃ kāyavacīsucaritaṃ atthato akattabbaviratikattabbakaraṇacetanādayo ca sīlapāramitā.
Karuṇūpāyakosallapariggahito ādīnavadassanapubbaṅgamo kāmabhavehi nikkhamanacittuppādo nekkhammapāramitā, karuṇūpāyakosallapariggahito dhammānaṃ sāmaññavisesalakkhaṇāvabodho paññāpāramitā.
Karuṇūpāyakosallapariggahito kāyacittehi parahitārambho vīriyapāramitā, karuṇūpāyakosallapariggahitaṃ sattasaṅkhārāparādhasahanaṃ adosappadhāno tadākārappavattacittuppādo khantipāramitā, karuṇūpāyakosallapariggahitaṃ viraticetanādibhedaṃ avisaṃvādanaṃ saccapāramitā, karuṇūpāyakosallapariggahitaṃ acalasamādānādhiṭṭhānaṃ tadākārappavatto cittuppādo adhiṭṭhānapāramitā, karuṇūpāyakosallapariggahito lokassa hitasukhūpasaṃhāro atthato abyāpādo mettāpāramitā, karuṇūpāyakosallapariggahitā anunayapaṭighaviddhaṃsanī iṭṭhāniṭṭhesu sattasaṅkhāresu samappavatti upekkhāpāramitā.
Tasmā pariccāgalakkhaṇā dānapāramī, deyyadhamme lobhaviddhaṃsanarasā, anāsattipaccupaṭṭhānā, bhavavibhavasampattipaccupaṭṭhānā vā, pariccajitabbavatthupadaṭṭhānā.
Sīlanalakkhaṇā sīlapāramī, samādhānalakkhaṇā patiṭṭhānalakkhaṇā cāti vuttaṃ hoti.
Dussīlyaviddhaṃsanarasā, anavajjarasā vā, soceyyapaccupaṭṭhānā, hirottappapadaṭṭhānā.
Kāmato ca bhavato ca nikkhamanalakkhaṇā nekkhammapāramī, tadādīnavavibhāvanarasā, tato eva vimukhabhāvapaccupaṭṭhānā, saṃvegapadaṭṭhānā.
Yathāsabhāvapaṭivedhalakkhaṇā paññāpāramī, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesiko viya, samādhipadaṭṭhānā, catusaccapadaṭṭhānā vā.
Ussāhalakkhaṇā vīriyapāramī, upatthambhanarasā, asaṃsīdanapaccupaṭṭhānā, vīriyārambhavatthupadaṭṭhānā, saṃvegapadaṭṭhānā vā.
Khamanalakkhaṇā khantipāramī, iṭṭhāniṭṭhasahanarasā, adhivāsanapaccupaṭṭhānā, avirodhapaccupaṭṭhānā vā, yathābhūtadassanapadaṭṭhānā.
Avisaṃvādanalakkhaṇā saccapāramī, yathāsabhāvavibhāvanarasā, sādhutāpaccupaṭṭhānā, soraccapadaṭṭhānā.
Bodhisambhāresu adhiṭṭhānalakkhaṇā adhiṭṭhānapāramī, tesaṃ paṭipakkhābhibhavanarasā, tattha acalatāpaccupaṭṭhānā, bodhisambhārapadaṭṭhānā.
Hitākārappavattilakkhaṇā mettāpāramī, hitūpasaṃhārarasā, āghātavinayanarasā vā, sommabhāvapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā.
Majjhattākārappavattilakkhaṇā upekkhāpāramī, samabhāvadassanarasā, paṭighānunayavūpasamapaccupaṭṭhānā, kammassakatāpaccavekkhaṇapadaṭṭhānā.
Ettha ca karuṇūpāyakosallapariggahitatā dānādīnaṃ pariccāgādilakkhaṇassa visesanabhāvena vattabbā.
Karuṇūpāyakosallapariggahitāni hi dānādīni bodhisattasantāne pavattāni dānādipāramiyo nāma honti.
Kopaccayoti?
Abhinīhāro tāva pāramīnaṃ paccayo.
Yo hi ayaṃ –
"Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
Pabbajjā guṇasampatti, adhikāro ca chandatā;
Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī"ti. (bu. vaṃ. 2.59) –
Evaṃ vutto aṭṭhadhammasamodhānasampādito "tiṇṇo tāreyyaṃ mutto moceyyaṃ danto dameyyaṃ santo sameyyaṃ assattho assāseyyaṃ parinibbuto parinibbāpeyyaṃ suddho sodheyyaṃ buddho bodheyya"ntiādinayappavatto abhinīhāro.
So avisesena sabbapāramīnaṃ paccayo.
Tappavattiyā hi uddhaṃ pāramīnaṃ pavicayupaṭṭhānasamādānādhiṭṭhānanipphattiyo mahāpurisānaṃ sambhavanti.
Tattha manussattanti manussattabhāvo.
Manussattabhāveyeva hi ṭhatvā buddhattaṃ patthentassa patthanā samijjhati, na nāgasupaṇṇādijātīsu ṭhitassa.
Kasmāti ce?
Buddhabhāvassa ananucchavikabhāvato.
Liṅgasampattīti manussattabhāve ṭhitassāpi purisasseva patthanā samijjhati, na itthiyā na paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā samijjhati.
Kasmāti ce?
Yathāvuttakāraṇato lakkhaṇapāripūriyā abhāvato ca.
Vuttañcetaṃ – "aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ itthī arahaṃ assa sammāsambuddho"ti (a. ni. 1.279; vibha. 809) vitthāro.
Tasmā manussajātikassāpi itthiliṅge ṭhitassa paṇḍakādīnaṃ vā patthanā na samijjhati.
Hetūti upanissayasampatti.
Manussapurisassāpi hi upanissayasampannasseva hetusampattiyā patthanā samijjhati, na itarassa.
Satthāradassananti satthusammukhībhāvo.
Dharamānakabuddhasseva hi santike patthentassa patthanā samijjhati, parinibbute pana bhagavati cetiyassa santike vā bodhimūle vā paṭimāya vā paccekabuddhabuddhasāvakānaṃ vā santike patthanā na samijjhati.
Kasmā?
Adhikārassa balavabhāvābhāvato.
Buddhānaṃ eva pana santike patthanā samijjhati, ajjhāsayassa uḷārabhāvena tadadhikārassa balavabhāvāpattito.
Pabbajjāti buddhassa bhagavato santike patthentassāpi kammakiriyavādīsu tāpasesu vā bhikkhūsu vā pabbajitasseva patthanā samijjhati, no gihiliṅge ṭhitassa.
Kasmā?
Buddhabhāvassa ananucchavikabhāvato.
Pabbajitā eva hi mahābodhisattā sammāsambodhiṃ adhigacchanti, na gahaṭṭhabhūtā, tasmā paṇidhānakāle ca pabbajjāliṅgaṃ eva hi yuttarūpaṃ kiñca guṇasampattiadhiṭṭhānabhāvato.
Guṇasampattīti abhiññādiguṇasampadā.
Pabbajitassāpi hi aṭṭhasamāpattilābhino pañcābhiññasseva patthanā samijjhati, na yathāvuttaguṇasampattiyā virahitassa.
Kasmā?
Pāramipavicayassa asamatthabhāvato, upanissayasampattiyā abhiññāsampattiyā ca samannāgatattā mahāpurisā katābhinīhārā sayameva pāramī pavicetuṃ samatthā honti.
Adhikāroti adhiko upakāro.
Yathāvuttaguṇasampannopi hi yo attano jīvitampi buddhānaṃ pariccajitvā tasmiṃ kāle adhikaṃ upakāraṃ karoti, tasseva abhinīhāro samijjhati, na itarassa.
Chandatāti kattukāmatākusalacchando.
Yassa hi yathāvuttadhammasamannāgatassa buddhakārakadhammānaṃ atthāya mahanto chando mahatī patthanā mahatī kattukāmatā atthi, tasseva samijjhati, na itarassa.
Tatridaṃ chandamahantatāya opammaṃ – yo sakalacakkavāḷagabbhaṃ ekodakībhūtaṃ attano bāhubaleneva uttaritvā pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇātīti sutvā taṃ dukkarato adahanto "ahaṃ taṃ uttaritvā pāraṃ gamissāmī"ti chandajāto hoti, na tattha saṅkocaṃ āpajjati.
Tathā yo sakalacakkavāḷaṃ vītaccikānaṃ vigatadhūmānaṃ aṅgārānaṃ pūraṃ pādehi akkamanto atikkamitvā parabhāgaṃ pāpuṇituṃ samattho - pe - na tattha saṅkocaṃ āpajjati.
Tathā yo sakalacakkavāḷaṃ sattisūlehi sunisitaphalehi nirantaraṃ ākiṇṇaṃ pādehi akkamanto atikkamitvā - pe - na tattha saṅkocaṃ āpajjati.
Tathā yo sakalacakkavāḷaṃ nirantaraṃ ghanaveḷugumbasañchannaṃ kaṇṭakalatāvanagahanaṃ vinivijjhitvā parabhāgaṃ gantuṃ samattho - pe - na tattha saṅkocaṃ āpajjati.
Tathā yo "cattāri asaṅkhyeyyāni satasahassañca kappe niraye paccitvā buddhattaṃ pattabba"nti sutvā taṃ dukkarato adahanto "ahaṃ tattha paccitvā buddhattaṃ pāpuṇissāmī"ti chandajāto hoti, na tattha saṅkocaṃ āpajjatīti evamādinā nayena ettha chandassa mahantabhāvo veditabbo.
Evaṃ aṭṭhaṅgasamannāgato panāyaṃ abhinīhāro atthato tesaṃ aṭṭhannaṃ aṅgānaṃ samodhānena tathāpavatto cittuppādoti veditabbo.
So sammadeva sammāsambodhiyā paṇidhānalakkhaṇo.
"Aho vatāhaṃ anuttaraṃ sammāsambodhiṃ abhisambujjheyyaṃ, sabbasattānaṃ hitasukhaṃ nipphādeyya"nti evamādipatthanāraso, bodhisambhārahetubhāvapaccupaṭṭhāno, mahākaruṇāpadaṭṭhāno, upanissayasampattipadaṭṭhāno vā.
Acinteyyaṃ buddhabhūmiṃ aparimāṇaṃ sattalokahitañca ārabbha pavattiyā sabbabuddhakārakadhammamūlabhūto paramabhaddako paramakalyāṇo aparimeyyappabhāvo puññavisesoti daṭṭhabbo.
Yassa ca uppattiyā saheva mahāpuriso mahābodhiyānapaṭipattiṃ otiṇṇo nāma hoti niyatabhāvasamadhigamanato tato anivattanasabhāvattā bodhisattoti samaññaṃ paṭilabhati, sabbabhāvena sammāsambodhiyaṃ samāsattamānasatā bodhisambhārasikkhāsamatthatā cassa santiṭṭhati.
Yathāvuttābhinīhārasamijjhanena hi mahāpurisā sabbaññutaññāṇādhigamanapubbaliṅgena sayambhuñāṇena sammadeva sabbapāramiyo pavicinitvā samādāya anukkamena paripūrenti.
Tathā katamahābhinīhāro hi sumedhapaṇḍito paṭipajji.
Yathāha –
"Handa buddhakare dhamme, vicināmi ito cito;
Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā;
Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapārami"nti. (bu. vaṃ. 2.115-116) –
Vitthāro.
Tassa ca abhinīhārassa cattāro paccayā cattāro hetū cattāri ca balāni veditabbāni.
Tattha katame cattāro paccayā?
Idha mahāpuriso passati tathāgataṃ mahatā buddhānubhāvena acchariyabbhutaṃ pāṭihāriyaṃ karontaṃ.
Tassa taṃ nissāya taṃ ārammaṇaṃ katvā mahābodhiyaṃ cittaṃ santiṭṭhati – "mahānubhāvā vatāyaṃ dhammadhātu, yassā suppaṭividdhattā bhagavā evaṃ acchariyabbhutadhammo acinteyyānubhāvo cā"ti.
So tameva mahānubhāvadassanaṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti.
Ayaṃ paṭhamo paccayo mahābhinīhārāya.
Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, api ca kho suṇāti "ediso ca ediso ca bhagavā"ti.
So taṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti.
Ayaṃ dutiyo paccayo mahābhinīhārāya.
Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, napi taṃ parato suṇāti, api ca kho tathāgatassa dhammaṃ desentassa "dasabalasamannāgato, bhikkhave, tathāgato"tiādinā (saṃ. ni. 2.21-22) buddhānubhāvapaṭisaṃyuttaṃ dhammaṃ suṇāti.
So taṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti.
Ayaṃ tatiyo paccayo mahābhinīhārāya.
Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, napi taṃ parato suṇāti, napi tathāgatassa dhammaṃ suṇāti, api ca kho uḷārajjhāsayo kalyāṇādhimuttiko "ahametaṃ buddhavaṃsaṃ buddhatantiṃ buddhapaveṇiṃ buddhadhammataṃ paripālessāmī"ti yāvadeva dhammaṃ eva sakkaronto garukaronto mānento pūjento dhammaṃ apacāyamāno taṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti.
Ayaṃ catuttho paccayo mahābhinīhārāya.
Tattha katame cattāro hetū mahābhinīhārāya?
Idha mahāpuriso pakatiyā upanissayasampannova hoti purimakesu buddhesu katādhikāro.
Ayaṃ paṭhamo hetu mahābhinīhārāya.
Puna caparaṃ mahāpuriso pakatiyā karuṇājjhāsayo hoti karuṇādhimutto sattānaṃ dukkhaṃ apanetukāmo api ca attano kāyajīvitaṃ pariccajitvā.
Ayaṃ dutiyo hetu mahābhinīhārāya.
Puna caparaṃ mahāpuriso sakalatopi vaṭṭadukkhato sattahitāya ca dukkaracariyato sucirampi kālaṃ ghaṭento vāyamanto anibbinno hoti anutrāsī yāva icchitatthanipphatti.
Ayaṃ tatiyo hetu mahābhinīhārāya.
Puna caparaṃ mahāpuriso kalyāṇamittasannissito hoti, yo ahitato nivāreti, hite patiṭṭhapeti.
Ayaṃ catuttho hetu mahābhinīhārāya.
Tatrāyaṃ mahāpurisassa upanissayasampadā – ekantenevassa yathā ajjhāsayo sambodhininno hoti sambodhipoṇo sambodhipabbhāro, tathā sattānaṃ hitacariyā.
Yato cānena purimabuddhānaṃ santike sambodhiyā paṇidhānaṃ kataṃ hoti manasā vācāya ca "ahampi ediso sammāsambuddho hutvā sammadeva sattānaṃ hitasukhaṃ nipphādeyya"nti.
Evaṃ sampannūpanissayassa panassa imāni upanissayasampattiyā liṅgāni bhavanti yehi samannāgatassa sāvakabodhisattehi ca paccekabodhisattehi ca mahāviseso mahantaṃ nānākaraṇaṃ paññāyati indriyato paṭipattito kosallato ca.
Idha upanissayasampanno mahāpuriso yathā visadindriyo hoti visadañāṇo, na tathā itare.
Parahitāya paṭipanno hoti, na attahitāya.
Tathā hi so yathā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ paṭipajjati, na tathā itare.
Tattha ca kosallaṃ āvahati ṭhānuppattikapaṭibhānena ṭhānāṭhānakusalatāya ca.
Tathā mahāpuriso pakatiyā dānajjhāsayo hoti dānābhirato, sati deyyadhamme deti eva, na dānato saṅkocaṃ āpajjati, satataṃ samitaṃ saṃvibhāgasīlo hoti, pamuditova deti ādarajāto, na udāsīnacitto, mahantampi dānaṃ datvā na ca dānena santuṭṭho hoti, pageva appaṃ, paresañca ussāhaṃ janento dāne vaṇṇaṃ bhāsati, dānapaṭisaṃyuttaṃ dhammakathaṃ karoti, aññe ca paresaṃ dente disvā attamano hoti, bhayaṭṭhānesu ca paresaṃ abhayaṃ detīti evamādīni dānajjhāsayassa mahāpurisassa dānapāramiyā liṅgāni.
Tathā pāṇātipātādīhi pāpadhammehi hirīyati ottappati, sattānaṃ aviheṭhanajātiko hoti sorato sukhasīlo asaṭho amāyāvī ujujātiko suvaco sovacassakaraṇīyehi dhammehi samannāgato mudujātiko atthaddho anatimānī, parasantakaṃ nādiyati antamaso tiṇasalākaṃ upādāya, attano hatthe nikkhittaṃ iṇaṃ vā gahetvā paraṃ na visaṃvādeti, parasmiṃ vā attano santake byāmūḷhe vissarite vā taṃ saññāpetvā paṭipādeti yathā taṃ na parahatthagataṃ hoti, aloluppo hoti, parapariggahesu pāpakaṃ cittampi na uppādeti, itthibyasanādīni dūrato parivajjeti, saccavādī saccasandho bhinnānaṃ sandhātā sahitānaṃ anuppadātā, piyavādī mihitapubbaṅgamo pubbabhāsī atthavādī dhammavādī anabhijjhālu abyāpannacitto aviparītadassano, kammassakatañāṇena saccānulomikañāṇena kataññū katavedī vuddhāpacāyī suvisuddhājīvo dhammakāmo parepi dhamme samādapetā sabbena sabbaṃ akiccato satte nivāretā kiccesu patiṭṭhapetā attanā ca tattha kicce yogaṃ āpajjitā, katvā vā pana sayaṃ akattabbaṃ sīghaññeva tato paṭivirato hotīti evamādīni sīlajjhāsayassa mahāpurisassa sīlapāramiyā liṅgāni.
Tathā mandakileso hoti mandanīvaraṇo, pavivekajjhāsayo avikkhepabahulo, na tassa pāpakā vitakkā cittaṃ anvāssavanti, vivekagatassa cassa appakasireneva cittaṃ samādhiyati, amittapakkhepi tuvaṭaṃ mettacittatā santiṭṭhati, pageva itarasmiṃ, satimā ca hoti cirakatampi cirabhāsitampi saritā anussaritā, medhāvī ca hoti dhammojapaññāya samannāgato, nipako ca hoti tāsu tāsu itikattabbatāsu, āraddhavīriyo ca hoti sattānaṃ hitakiriyāsu, khantibalasamannāgato ca hoti sabbasaho, acalādhiṭṭhāno ca hoti daḷhasamādāno, ajjhupekkhako ca hoti upekkhāṭhānīyesu dhammesūti evamādīni mahāpurisassa nekkhammajjhāsayādīnaṃ vasena nekkhammapāramiādīnaṃ liṅgāni veditabbāni.
Evametehi bodhisambhāraliṅgehi samannāgatassa mahāpurisassa yaṃ vuttaṃ "mahābhinīhārāya kalyāṇamittasannissayo hetū"ti.
Tatridaṃ saṅkhepato kalyāṇamittalakkhaṇaṃ – idha kalyāṇamitto saddhāsampanno hoti sīlasampanno sutasampanno cāgasampanno vīriyasampanno satisampanno samādhisampanno paññāsampanno.
Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ kammaphalañca, tena sammāsambodhiyā hetubhūtaṃ sattesu hitesitaṃ na pariccajati, sīlasampattiyā sattānaṃ piyo hoti manāpo garu bhāvanīyo codako pāpagarahī vattā vacanakkhamo, sutasampattiyā sattānaṃ hitasukhāvahaṃ gambhīraṃ dhammakathaṃ kattā hoti, cāgasampattiyā appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho, vīriyasampattiyā āraddhavīriyo hoti sattānaṃ hitapaṭipattiyaṃ, satisampattiyā upaṭṭhitasati hoti anavajjadhammesu, samādhisampattiyā avikkhitto hoti samāhitacitto, paññāsampattiyā aviparītaṃ pajānāti, so satiyā kusalākusalānaṃ dhammānaṃ gatiyo samanvesamāno paññāya sattānaṃ hitāhitaṃ yathābhūtaṃ jānitvā samādhinā tattha ekaggacitto hutvā vīriyena ahitā satte nisedhetvā hite niyojeti.
Tenāha –
"Piyo garu bhāvanīyo, vattā ca vacanakkhamo;
Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako"ti. (a. ni. 7.37; netti. 113) –
Evaṃ guṇasamannāgatañca kalyāṇamittaṃ upanissāya mahāpuriso attano upanissayasampattiṃ sammadeva pariyodapeti.
Suvisuddhāsayapayogo ca hutvā catūhi balehi samannāgato na cireneva aṭṭhaṅge samodhānetvā mahābhinīhāraṃ karonto bodhisattabhāve patiṭṭhahati anivattidhammo niyato sambodhiparāyano.
Tassimāni cattāri balāni.
Ajjhattikabalaṃ yā sammāsambodhiyaṃ attasannissayā dhammagāravena abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso attādhipati lajjāpassayo abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti.
Bāhirabalaṃ yā sammāsambodhiyaṃ parasannissayā abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso lokādhipati mānāpassayo abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti.
Upanissayabalaṃ yā sammāsambodhiyaṃ upanissayasampattiyā abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso tikkhindriyo visadadhātuko satisannissayo abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti.
Payogabalaṃ yā sammāsambodhiyaṃ tajjā payogasampadā sakkaccakāritā sātaccakāritā, yāya mahāpuriso visuddhapayogo nirantarakārī abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti.
Evamayaṃ catūhi paccayehi catūhi hetūhi catūhi ca balehi sampannasamudāgamo aṭṭhaṅgasamodhānasampādito abhinīhāro pāramīnaṃ paccayo mūlakāraṇabhāvato.
Yassa ca pavattiyā mahāpurise cattāro acchariyā abbhutā dhammā patiṭṭhahanti, sabbasattanikāyaṃ attano orasaputtaṃ viya piyacittena pariggaṇhāti.
Na cassa cittaṃ puttasaṃkilesavasena saṃkilissati.
Sattānaṃ hitasukhāvaho cassa ajjhāsayo payogo ca hoti.
Attano ca buddhakārakadhammā uparūpari vaḍḍhanti paripaccanti ca.
Yato ca mahāpuriso uḷāratamena puññābhisandena kusalābhisandena pavattiyā paccayena sukhassāhārena samannāgato sattānaṃ dakkhiṇeyyo uttamagāravaṭṭhānaṃ asadisaṃ puññakkhettañca hoti.
Evamanekaguṇo anekānisaṃso mahābhinīhāro pāramīnaṃ paccayoti veditabbo.
Yathā ca abhinīhāro, evaṃ mahākaruṇā upāyakosallañca.
Tattha upāyakosallaṃ nāma dānādīnaṃ bodhisambhārabhāvassa nimittabhūtā paññā, yāhi mahākaruṇūpāyakosallatāhi mahāpurisānaṃ attasukhanirapekkhatā nirantaraṃ parahitakaraṇapasutatā sudukkarehipi mahābodhisattacaritehi visādābhāvo pasādasambuddhidassanasavanānussaraṇakālesupi sattānaṃ hitasukhappaṭilābhahetubhāvo ca sampajjati.
Tathā hissa paññāya buddhabhāvasiddhi, karuṇāya buddhakammasiddhi, paññāya sayaṃ tarati, karuṇāya pare tāreti, paññāya paradukkhaṃ parijānāti, karuṇāya paradukkhapatikāraṃ ārabhati, paññāya ca dukkhe nibbindati, karuṇāya dukkhaṃ sampaṭicchati, tathā paññāya nibbānābhimukho hoti, karuṇāya vaṭṭaṃ pāpuṇāti, tathā karuṇāya saṃsārābhimukho hoti, paññāya tatra nābhiramati, paññāya ca sabbattha virajjati, karuṇānugatattā na ca na sabbesaṃ anuggahāya pavatto, karuṇāya sabbepi anukampati, paññānugatattā na ca na sabbattha virattacitto, paññāya ca ahaṃkāramamaṃkārābhāvo, karuṇāya ālasiyadīnatābhāvo, tathā paññākaruṇāhi yathākkamaṃ attaparanāthatā dhīravīrabhāvo, anattantapaaparantapatā, attahitaparahitanipphatti, nibbhayābhiṃsanakabhāvo, dhammādhipatilokādhipatitā, kataññupubbakāribhāvo, mohataṇhāvigamo, vijjācaraṇasiddhi, balavesārajjanipphattīti sabbassāpi pāramitāphalassa visesena upāyabhāvato paññākaruṇā pāramīnaṃ paccayo.
Idañca dvayaṃ pāramīnaṃ viya paṇidhānassāpi paccayo.
Tathā ussāhaummaṅgaavatthānahitacariyā ca pāramīnaṃ paccayāti veditabbā, yā buddhabhāvassa uppattiṭṭhānatāya buddhabhūmiyoti vuccanti.
Tattha ussāho nāma bodhisambhārānaṃ abbhussahanavīriyaṃ.
Ummaṅgo nāma bodhisambhāresu upāyakosallabhūtā paññā.
Avatthānaṃ nāma adhiṭṭhānaṃ acalādhiṭṭhānatā.
Hitacariyā nāma mettābhāvanā karuṇābhāvanā ca.
Tathā nekkhammapavivekaalobhādosāmohanissaraṇappabhedā cha ajjhāsayā.
Nekkhammajjhāsayā hi bodhisattā honti kāmesu gharāvāse ca dosadassāvino, tathā pavivekajjhāsayā saṅgaṇikāya dosadassāvino, alobhajjhāsayā lobhe dosadassāvino, adosajjhāsayā dose dosadassāvino, amohajjhāsayā mohe dosadassāvino, nissaraṇajjhāsayā sabbabhavesu dosadassāvinoti.
Tasmā ete bodhisattānaṃ cha ajjhāsayā dānādīnaṃ pāramīnaṃ paccayāti veditabbā.
Na hi lobhādīsu ādīnavadassanena alobhādīnaṃ adhikabhāvena ca vinā dānādipāramiyo sambhavanti, alobhādīnañhi adhikabhāvena pariccāgādininnacittatā alobhajjhāsayāditāti veditabbā.
Yathā cete evaṃ dānajjhāsayatādayopi bodhiyā carantānaṃ bodhisattānaṃ dānādipāramīnaṃ paccayo.
Dānajjhāsayatāya hi bodhisattā tappaṭipakkhe macchere dosadassāvino hutvā sammadeva dānapāramiṃ paripūrenti.
Sīlajjhāsayatāya dussīlye dosadassāvino hutvā sammadeva sīlapāramiṃ paripūrenti.
Nekkhammajjhāsayatāya kāmesu gharāvāse ca, yathābhūtañāṇajjhāsayatāya aññāṇe vicikicchāya ca, vīriyajjhāsayatāya kosajje, khantiyajjhāsayatāya akkhantiyaṃ, saccajjhāsayatāya visaṃvāde, adhiṭṭhānajjhāsayatāya anadhiṭṭhāne, mettājjhāsayatāya byāpāde, upekkhājjhāsayatāya lokadhammesu ādīnavadassāvino hutvā sammadeva nekkhammādipāramiyo paripūrenti.
Dānajjhāsayatādayo dānādipāramīnaṃ nipphattikāraṇattā paccayo.
Tathā apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇā dānādipāramīnaṃ paccayo.
Tatthāyaṃ paccavekkhaṇāvidhikhetta-vatthuhiraññasuvaṇṇagomahiṃsa-dāsidāsaputtadārādi-pariggahabyāsattacittānaṃ sattānaṃ khettādīnaṃ vatthukāmabhāvena bahupatthanīyabhāvato rājacorādisādhāraṇabhāvato vivādādhiṭṭhānato sapattakaraṇato nissārato paṭilābhaparipālanesu paraviheṭhanahetuto vināsanimittañca sokādianekavihitabyasanāvahato tadāsattinidānañca maccheramalapariyuṭṭhitacittānaṃ apāyūpapattihetubhāvatoti evaṃ vividhavipulānatthāvahāni pariggahavatthūni nāma.
Tesaṃ pariccāgoyeva eko sotthibhāvoti pariccāge appamādo karaṇīyo.
Api ca yācako yācamāno attano guyhassa ācikkhanato "mayhaṃ vissāsiko"ti ca, "pahāya gamanīyamattano santakaṃ gahetvā paralokaṃ yāhīti mayhaṃ upadesako"ti ca, "āditte viya agāre maraṇagginā āditte loke tato mayhaṃ santakassa apavāhakasahāyo"ti ca, "apavāhitassa cassa ajhāpananikkhepaṭṭhānabhūto"ti ca dānasaṅkhāte kalyāṇakammasmiṃ sahāyabhāvato sabbasampattīnaṃ aggabhūtāya paramadullabhāya buddhabhūmiyā sampattihetubhāvato ca "paramo kalyāṇamitto"ti ca paccavekkhitabbaṃ.
Tathā "uḷāre kammani anenāhaṃ sambhāvito, tasmā sā sambhāvanā avitathā kātabbā"ti ca, "ekantabheditāya jīvitassa ayācitenāpi mayā dātabbaṃ, pageva yācitenā"ti ca, "uḷārajjhāsayehi gavesitvāpi dātabbato sayamevāgato mama puññenā"ti ca "yācakassa dānāpadesena mayhamevāyamanuggaho"ti ca, "ahaṃ viya ayaṃ sabbopi loko mayā anuggahetabbo"ti ca, "asati yācake kathaṃ mayhaṃ dānapāramī pūreyyā"ti ca, "yācakānameva catthāya mayā sabbo pariggahetabbo"ti ca, "maṃ ayācitvāva mama santakaṃ yācakā kadā sayameva gaṇheyyu"nti ca, "kathamahaṃ yācakānaṃ piyo cassaṃ manāpo"ti ca, "kathaṃ vā te mayhaṃ piyā cassu manāpā"ti ca, "kathaṃ vāhaṃ dadamāno datvāpi ca attamano cassaṃ pamudito pītisomanassajāto"ti ca, "kathaṃ vā me yācakā bhaveyyuṃ uḷāro ca dānajjhāsayo"ti ca, "kathaṃ vāhamayācito eva yācakānaṃ hadayamaññāya dadeyya"nti ca, "sati dhane yācake ca apariccāgo mahatī mayhaṃ vañcanā"ti ca, "kathaṃ vāhaṃ attano aṅgāni jīvitaṃ vāpi yācakānaṃ pariccajeyya"nti ca pariccāganinnatā upaṭṭhapetabbā.
Api ca "attho nāmāyaṃ nirapekkhaṃ dāyakamanugacchati, yathā taṃ nirapekkhaṃ khepakaṃ kiṭako"ti ca atthe nirapekkhatāya cittaṃ uppādetabbaṃ.
Yācamāno pana yadi piyapuggalo hoti, "piyo maṃ yācatī"ti somanassaṃ uppādetabbaṃ.
Atha udāsīnapuggalo hoti, "ayaṃ maṃ yācamāno addhā iminā pariccāgena mitto hotī"ti somanassaṃ uppādetabbaṃ.
Dadantopi hi yācakānaṃ piyo hotīti.
Atha pana verī puggalo yācati, "paccatthiko maṃ yācati, ayaṃ maṃ yācamāno addhā iminā pariccāgena verī piyo mitto hotī"ti visesena somanassaṃ uppādetabbaṃ.
Evaṃ piyapuggale viya majjhattaveripuggalesupi mettāpubbaṅgamaṃ karuṇaṃ upaṭṭhapetvāva dātabbaṃ.
Sace panassa cirakālaparibhāvitattā lobhassa deyyadhammavisayā lobhadhammā uppajjeyyuṃ, tena bodhisattapaṭiññena iti paṭisañcikkhitabbaṃ "nanu tayā sappurisasambodhāya abhinīhāraṃ karontena sabbasattānaṃ upakāratthāya ayaṃ kāyo nissaṭṭho tappariccāgamayañca puññaṃ, tattha nāma te bāhirepi vatthusmiṃ abhisaṅgappavatti hatthisinānasadisī hoti, tasmā tayā na katthaci saṅgo uppādetabbo.
Seyyathāpi nāma mahato bhesajjarukkhassa tiṭṭhato mūlaṃ mūlatthikā haranti, papaṭikaṃ tacaṃ khandhaṃ viṭapaṃ sāraṃ sākhaṃ palāsaṃ pupphaṃ phalaṃ phalatthikā haranti, na tassa rukkhassa 'mayhaṃ santakaṃ ete harantī'ti vitakkasamudācāro hoti, evameva sabbalokahitāya ussukkamāpajjantena mayā mahādukkhe akataññuke niccāsucimhi kāye paresaṃ upakārāya viniyujjamāne aṇumattopi micchāvitakko na uppādetabbo.
Ko vā ettha viseso ajjhattikabāhiresu mahābhūtesu ekantabhedanavikiraṇaviddhaṃsanadhammesu, kevalaṃ pana sammohavijambhitametaṃ, yadidaṃ etaṃ mama esohamasmi eso me attāti abhiniveso.
Tasmā bāhiresu viya ajjhattikesupi karacaraṇanayanādīsu maṃsādīsu ca anapekkhena hutvā 'taṃ tadatthikā harantū'ti nissaṭṭhacittena bhavitabba"nti.
Evaṃ paṭisañcikkhato cassa sambodhāya pahitattassa kāyajīvitesu nirapekkhassa appakasireneva kāyavacīmanokammāni suvisuddhāni honti.
So suvisuddhakāyavacīmanokammanto visuddhājīvo ñāyapaṭipattiyaṃ ṭhito apāyupāyakosallasamannāgamena bhiyyosomattāya deyyadhammapariccāgena abhayadānasaddhammadānehi ca sabbasatte anuggaṇhituṃ samattho hotīti ayaṃ tāva dānapāramiyaṃ paccavekkhaṇānayo.
Sīlapāramiyaṃ pana evaṃ paccavekkhitabbaṃ – idañhi sīlaṃ nāma gaṅgodakādīhi visodhetuṃ asakkuṇeyyassa dosamalassa vikkhālanajalaṃ, haricandanādīhi vinetuṃ asakkuṇeyyassa rāgādipariḷāhassa vinayanaṃ, hāramakuṭakuṇḍalādīhi pacurajanālaṅkārehi asādhāraṇo sādhūnaṃ alaṅkāraviseso, sabbadisāvāyanato akittimo sabbakālānurūpo ca surabhigandho, khattiyamahāsālādīhi devatāhi ca vandanīyādibhāvāvahanato paramo vasīkaraṇamanto, cātumahārājikādidevalokārohaṇasopānapanti, jhānābhiññānaṃ adhigamūpāyo, nibbānamahānagarassa sampāpakamaggo, sāvakabodhipaccekabodhisammāsambodhīnaṃ patiṭṭhānabhūmi, yaṃ yaṃ vā panicchitaṃ patthitaṃ, tassa tassa samijjhanūpāyabhāvato cintāmaṇikapparukkhādike ca atiseti.
Vuttañcetaṃ bhagavatā – "ijjhati, bhikkhave, sīlavato cetopaṇidhivisuddhattā"ti (dī. ni. 3.337; a. ni. 8.35).
Aparampi vuttaṃ – "ākaṅkheyya ce, bhikkhave, bhikkhu 'sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cā'ti, sīlesvevassa paripūrakārī"tiādi (ma. ni. 1.65).
Tathā "avippaṭisāratthāni kho, ānanda, kusalāni sīlānī"ti (a. ni. 11.1).
"Pañcime, gahapatayo, ānisaṃsā sīlavato sīlasampadāyā"tiādisuttānañca (dī. ni. 2.150; 3.316; a. ni. 5.213; mahāva. 285) vasena sīlassa guṇā paccavekkhitabbā.
Tathā aggikkhandhopamasuttādīnaṃ (a. ni. 7.72) vasena sīlavirahe ādīnavā.
Pītisomanassanimittato attānuvādaparāpavādadaṇḍaduggatibhayābhāvato viññūhi pāsaṃsabhāvato avippaṭisārahetuto sotthiṭṭhānato atijanasāpateyyādhipateyyāyu-rūpaṭṭhānabandhumittasampattīnaṃ atisayanato ca sīlaṃ paccavekkhitabbaṃ.
Sīlavato hi attano sīlasampadāhetu mahantaṃ pītisomanassaṃ uppajjati – "kataṃ vata mayā kusalaṃ, kataṃ kalyāṇaṃ, kataṃ bhīruttāṇa"nti.
Tathā sīlavato attā na upavadati, na pare viññū, daṇḍaduggatibhayānaṃ sambhavo eva natthi.
"Sīlavā purisapuggalo kalyāṇadhammo"ti viññūnaṃ pāsaṃso hoti.
Tathā sīlavato yvāyaṃ "kataṃ vata mayā pāpaṃ, kataṃ luddakaṃ, kataṃ kibbisa"nti dussīlassa vippaṭisāro uppajjati, so na hoti.
Sīlañca nāmetaṃ appamādādhiṭṭhānato bhogabyasanādiparihāramukhena mahato atthassa sādhanato maṅgalabhāvato ca paramaṃ sotthiṭṭhānaṃ, nihīnajaccopi sīlavā khattiyamahāsālādīnaṃ pūjanīyo hotīti kulasampattiṃ atiseti sīlasampadā, "taṃ kiṃ maññasi, mahārāja?
Idha te assa dāso kammakaro"tiādivacanañcettha (dī. ni. 1.186) sādhakaṃ.
Corādīhi asādhāraṇato paralokānugamanato mahapphalabhāvato samathādiguṇādhiṭṭhānato ca bāhiradhanaṃ atiseti sīlaṃ.
Paramassa cittissariyassa adhiṭṭhānabhāvato khattiyādīnaṃ issariyaṃ atiseti sīlaṃ.
Sīlanimittañhi taṃtaṃsattanikāyesu sattānaṃ issariyaṃ, vassasatadīghappamāṇato jīvitato ekāhampi sīlavato jīvitassa visiṭṭhatāvacanato sati ca jīvite sikkhānikkhipanassa maraṇatāvacanato sīlaṃ jīvitato visiṭṭhataraṃ.
Verīnampi manuññabhāvāvahanato jarārogavipattīhi anabhibhavanīyato ca rūpasampattiṃ atiseti sīlaṃ.
Pāsādahammiyādiṭṭhānavisese rājayuvarājasenāpatiādiṭṭhānavisese ca atiseti sīlaṃ sukhavisesādhiṭṭhānabhāvato.
Sabhāvasiniddhe santikāvacarepi bandhujane mittajane ca atiseti ekantahitasampādanato paralokānugamanato ca "na taṃ mātāpitā kayirā"tiādivacanañcettha (dha. pa. 43) sādhakaṃ.
Tathā hatthiassarathapattibalakāyehi mantāgadasotthānappayogehi ca durārakkhaṃ attānaṃ ārakkhābhāvena sīlameva visiṭṭhataraṃ attādhīnato aparādhīnato mahāvisayato ca.
Tenevāha – "dhammo have rakkhati dhammacāri"ntiādi (jā. 1.10.102).
Evamanekaguṇasamannāgataṃ sīlanti paccavekkhantassa aparipuṇṇā ceva sīlasampadā pāripūriṃ gacchati aparisuddhā ca pārisuddhiṃ.
Sace panassa dīgharattaṃ paricayena sīlapaṭipakkhā dhammā dosādayo antarantarā uppajjeyyuṃ, tena bodhisattapaṭiññena evaṃ paṭisañcikkhitabbaṃ – nanu tayā sambodhāya paṇidhānaṃ kataṃ, sīlavikalena ca na sakkā lokiyāpi sampattiyo pāpuṇituṃ, pageva lokuttarā, sabbasampattīnaṃ pana aggabhūtāya sammāsambodhiyā adhiṭṭhānabhūtena sīlena paramukkaṃsagatena bhavitabbaṃ, tasmā "kikīva aṇḍa"ntiādinā (visuddhi. 1.19; dī. ni. aṭṭha. 1.7) vuttanayena sammā sīlaṃ rakkhantena suṭṭhutaraṃ tayā pesalena bhavitabbaṃ.
Api ca tayā dhammadesanāya yānattaye sattānaṃ avatāraṇaparipācanāni kātabbāni, sīlavikalassa ca vacanaṃ na paccetabbaṃ hoti, asappāyāhāravicārassa viya vejjassa tikicchanaṃ, tasmā kathāhaṃ saddheyyo hutvā sattānaṃ avatāraṇaparipācanāni kareyyanti sabhāvaparisuddhasīlena bhavitabbaṃ.
Kiñca jhānādiguṇavisesayogena me sattānaṃ upakārakaraṇasamatthatā paññāpāramiādiparipūraṇañca, jhānādayo ca guṇā sīlapārisuddhiṃ vinā na sambhavantīti sammadeva sīlaṃ parisodhetabbaṃ.
Tathā "sambādho gharāvāso rajopatho"tiādinā (dī. ni. 1.191; saṃ. ni. 2.154; ma. ni. 1.291; 2.10) gharāvāse, "aṭṭhikaṅkalūpamā kāmā"tiādinā (ma. ni. 1.234; pāci. 175) "mātāpi puttena vivadatī"tiādinā (ma. ni. 1.178) ca kāmesu, "seyyathāpi puriso iṇaṃ ādāya kammante payojeyyā"tiādinā (dī. ni. 1.218) kāmacchandādīsu ādīnavadassanapubbaṅgamā vuttavipariyāyena "abbhokāso pabbajjā"tiādinā (dī. ni. 1.191; saṃ. ni. 2.154) pabbajjādīsu ānisaṃsapaṭisaṅkhāvasena nekkhammapāramiyaṃ paccavekkhaṇā veditabbā.
Ayamettha saṅkhepo, vitthāro pana dukkhakkhandha- (ma. ni. 1.163 ādayo) āsivisopamasuttā- (saṃ. ni. 4.238) divasena veditabbo.
Tathā "paññāya vinā dānādayo dhammā na visujjhanti, yathāsakaṃ byāpārasamatthā ca na hontī"ti paññāguṇā manasikātabbā.
Yatheva hi jīvitena vinā sarīrayantaṃ na sobhati, na ca attano kiriyāsu paṭipattisamatthaṃ hoti, yathā ca cakkhādīni indriyāni viññāṇena vinā yathāsakaṃ visayesu kiccaṃ kātuṃ nappahonti, evaṃ saddhādīni indriyāni paññāya vinā sakiccapaṭipattiyaṃ asamatthānīti pariccāgādipaṭipattiyaṃ paññā padhānakāraṇaṃ.
Ummīlitapaññācakkhukā hi mahābodhisattā attano aṅgapaccaṅgānipi datvā anattukkaṃsakā aparavambhakā ca honti, bhesajjarukkhā viya vikapparahitā kālattayepi somanassajātā.
Paññāvasena hi upāyakosallayogato pariccāgo parahitappavattiyā dānapāramibhāvaṃ upeti.
Attatthañhi dānaṃ vaḍḍhisadisaṃ hoti.
Tathā paññāya abhāvena taṇhādisaṃkilesāviyogato sīlassa visuddhi eva na sambhavati, kuto sabbaññuguṇādhiṭṭhānabhāvo.
Paññavā eva ca gharāvāse kāmaguṇesu saṃsāre ca ādīnavaṃ pabbajjāya jhānasamāpattiyaṃ nibbāne ca ānisaṃsaṃ suṭṭhu sallakkhento pabbajitvā jhānasamāpattiyo nibbattetvā nibbānābhimukho pare ca tattha patiṭṭhāpeti.
Vīriyañca paññāvirahitaṃ yathicchitamatthaṃ na sādheti durārambhabhāvato.
Varameva hi anārambho durārambhato, paññāsahitena pana vīriyena na kiñci duradhigamaṃ upāyapaṭipattito.
Tathā paññavā eva parāpakārādīnaṃ adhivāsakajātiko hoti, na duppañño.
Paññāvirahitassa ca parehi upanītā apakārā khantiyā paṭipakkhameva anubrūhenti, paññavato pana te khantisampattiyā paribrūhanavasena assā thirabhāvāya saṃvattanti.
Paññavā eva tīṇipi saccāni nesaṃ kāraṇāni paṭipakkhe ca yathābhūtaṃ jānitvā paresaṃ avisaṃvādako hoti.
Tathā paññābalena attānaṃ upatthambhetvā dhitisampadāya sabbapāramīsu acalasamādānādhiṭṭhāno hoti.
Paññavā eva ca piyamajjhattaverivibhāgaṃ akatvā sabbattha hitūpasaṃhārakusalo hoti.
Tathā paññāvasena lābhālābhādilokadhammasannipāte nibbikāratāya majjhatto hoti.
Evaṃ sabbāsaṃ pāramīnaṃ paññāva pārisuddhihetūti paññāguṇā paccavekkhitabbā.
Api ca paññāya vinā na dassanasampatti, antarena ca diṭṭhisampadaṃ na sīlasampadā, sīladiṭṭhisampadāvirahitassa na samādhisampadā, asamāhitena ca na sakkā attahitamattampi sādhetuṃ, pageva ukkaṃsagataṃ parahitanti parahitāya paṭipannena "nanu tayā sakkaccaṃ paññāya parivuddhiyaṃ āyogo karaṇīyo"ti bodhisattena attā ovaditabbo.
Paññānubhāvena hi mahāsatto caturadhiṭṭhānādhiṭṭhito catūhi saṅgahavatthūhi lokaṃ anuggaṇhanto satte niyyānamagge avatāreti, indriyāni ca nesaṃ paripāceti.
Tathā paññābalena khandhāyatanādīsu pavicayabahulopavattinivattiyo yāthāvato parijānanto dānādayo guṇe visesanibbedhabhāgiyabhāvaṃ nayanto bodhisattasikkhāya paripūrakārī hotīti evamādinā anekākāravokāre paññāguṇe vavatthapetvā paññāpāramī anubrūhetabbā.
Tathā dissamānānipi lokiyāni kammāni nihīnavīriyena pāpuṇituṃ asakkuṇeyyāni, agaṇitakhedena pana āraddhavīriyena duradhigamaṃ nāma natthi.
Nihīnavīriyo hi "saṃsāramahoghato sabbasatte santāressāmī"ti ārabhitumeva na sakkuṇāti.
Majjhimo ārabhitvā antarā vosānamāpajjati.
Ukkaṭṭhavīriyo pana attasukhanirapekkho ārambhapāramimadhigacchatīti vīriyasampatti paccavekkhitabbā.
Api ca "yassa attano eva saṃsārapaṅkato samuddharaṇatthamārambho, tassāpi na vīriyassa sithilabhāve manorathānaṃ matthakappatti sakkā sambhāvetuṃ, pageva sadevakassa lokassa samuddharaṇatthaṃ katābhinīhārenā"ti ca "rāgādīnaṃ dosagaṇānaṃ mattamahāgajānaṃ viya dunnivārabhāvato tannidānānañca kammasamādānānaṃ ukkhittāsikavadhakasadisabhāvato tannimittānañca duggatīnaṃ sabbadā vivaṭamukhabhāvato, tattha niyojakānañca pāpamittānaṃ sadā sannihitabhāvato tadovādakāritāya ca bālassa puthujjanabhāvassa satisambhave yuttaṃ sayameva saṃsāradukkhato nissaritunti micchāvitakkā vīriyānubhāvena dūrībhavantī"ti ca "yadi pana sambodhi attādhīnena vīriyena sakkā samadhigantuṃ, kimettha dukkara"nti ca evamādinā nayena vīriyaguṇā paccavekkhitabbā.
Tathā khanti nāmāyaṃ niravasesaguṇapaṭipakkhassa kodhassa vidhamanato guṇasampādane sādhūnamappaṭihatamāyudhaṃ, parābhibhavasamatthānaṃ alaṅkāro, samaṇabrāhmaṇānaṃ balasampadā, kodhaggivinayanaudakadhārā, kalyāṇassa kittisaddassa sañjātideso, pāpapuggalānaṃ vacīvisavūpasamakaro mantāgado, saṃvare ṭhitānaṃ paramā dhīrapakati, gambhīrāsayatāya sāgaro, dosamahāsāgarassa velā, apāyadvārassa pidahanakavāṭaṃ, devabrahmalokānaṃ ārohaṇasopānaṃ, sabbaguṇānaṃ adhivāsanabhūmi, uttamā kāyavacīmanovisuddhīti manasikātabbaṃ.
Api ca "ete sattā khantisampattiyā abhāvato idhaloke tappanti, paraloke ca tapanīyadhammānuyogato"ti ca "yadipi parāpakāranimittaṃ dukkhaṃ uppajjati, tassa pana dukkhassa khettabhūto attabhāvo bījabhūtañca kammaṃ mayāva abhisaṅkhata"nti ca "tassa ca dukkhassa āṇaṇyakāraṇameta"nti ca "apakārake asati kathaṃ mayhaṃ khantisampadā sambhavatī"ti ca "yadipāyaṃ etarahi apakārako, ayaṃ nāma pubbe anena mayhaṃ upakāro kato"ti ca "apakāro eva vā khantinimittatāya upakāro"ti ca "sabbepime sattā mayhaṃ puttasadisā, puttakatāparādhesu ca ko kujjhissatī"ti ca "yena kodhapisācāvesena ayaṃ mayhaṃ aparajjhati, svāyaṃ kodhabhūtāveso mayā vinetabbo"ti ca, "yena apakārena idaṃ mayhaṃ dukkhaṃ uppannaṃ, tassa ahampi nimitta"nti ca, "yehi dhammehi apakāro kato, yattha ca kato, sabbepi te tasmiṃ eva khaṇe niruddhā kassidāni kena kopo kātabbo"ti ca, "anattatāya sabbadhammānaṃ ko kassa aparajjhatī"ti ca paccavekkhantena khantisampadā anubrūhetabbā.
Yadi panassa dīgharattaṃ paricayena parāpakāranimittako kodho cittaṃ pariyādāya tiṭṭheyya, tena iti paṭisañcikkhitabbaṃ – "khanti nāmesā parāpakārassa paṭipakkhapaṭipattīnaṃ paccupakārakāraṇa"nti ca "apakāro ca mayhaṃ dukkhūpanisā saddhāti dukkhuppādanena saddhāya sabbaloke anabhiratisaññāya ca paccayo"ti ca, "indriyapakati hesā yadidaṃ iṭṭhāniṭṭhavisayasamāyogo.
Tattha aniṭṭhavisayasamāyogo mayhaṃ na siyāti taṃ kutettha labbhā"ti ca "kodhavasiko satto kodhena ummatto vikkhittacitto, tattha kiṃ paccapakārenā"ti ca "sabbepime sattā sammāsambuddhena orasaputtā viya paripālitā, tasmā na tattha mayā cittakopo kātabbo"ti ca, "aparādhake ca sati guṇe guṇavati mayā kopo na kātabbo"ti ca, "asati guṇe visesena karuṇāyitabbo"ti ca "kopena ca mayhaṃ guṇayasā nihīyantī"ti ca, "kujjhanena mayhaṃ dubbaṇṇadukkhaseyyādayo sapattakantā āgacchantī"ti ca, "kodho ca nāmāyaṃ sabbāhitakārako sabbahitavināsako balavā paccatthiko"ti ca, "sati ca khantiyā na koci paccatthiko"ti ca, "aparādhakena aparādhanimittaṃ yaṃ āyatiṃ laddhabbaṃ dukkhaṃ sati ca khantiyā mayhaṃ tadabhāvo"ti ca, "cintanena kujjhantena ca mayā paccatthikoyeva anuvattito hotī"ti ca, "kodhe ca mayā khantiyā abhibhūte tassa dāsabhūto paccatthiko sammadeva abhibhūto hotī"ti ca, "kodhanimittaṃ khantiguṇapariccāgo mayhaṃ na yutto"ti ca, "sati ca kodhe guṇavirodhapaccanīkadhamme kathaṃ me sīlādidhammā pāripūriṃ gaccheyyuṃ, asati ca tesu kathāhaṃ sattānaṃ upakārabahulo paṭiññānurūpaṃ uttamaṃ sampattiṃ pāpuṇissāmī"ti ca, "khantiyā ca sati bahiddhā vikkhepābhāvato samāhitassa sabbe saṅkhārā aniccato dukkhato sabbe dhammā anattato nibbānañca asaṅkhatāmatasantapaṇītatādibhāvato nijjhānaṃ khamanti buddhadhammā ca acinteyyāparimeyyappabhāvā"ti.
Tato ca anulomiyaṃ khantiyaṃ ṭhito kevalā ime attattaniyabhāvarahitā dhammamattā yathāsakaṃ paccayehi uppajjanti vayanti, na kutoci āgacchanti, na kuhiñci gacchanti, na ca katthaci patiṭṭhitā, na cettha koci kassaci byāpāroti ahaṃkāramamaṃkārānadhiṭṭhānatā nijjhānaṃ khamati, yena bodhisatto bodhiyā niyato anāvattidhammo hotīti evamādinā khantipāramiyā paccavekkhaṇā veditabbā.
Tathā saccena vinā sīlādīnaṃ asambhavato paṭiññānurūpaṃ paṭipattiyā abhāvato ca, saccadhammātikkame ca sabbapāpadhammānaṃ samosaraṇato asaccasandhassa apaccayikabhāvato āyatiñca anādeyyavacanatāvahanato sampannasaccassa ca, sabbaguṇādhiṭṭhānabhāvato saccādhiṭṭhānena sabbabodhisambhārānaṃ pārisuddhipāripūrisāmatthiyato sabhāvadhammāvisaṃvādanena sabbabodhisambhārakiccakaraṇato bodhisattapaṭipattiyā ca, parinipphattitotiādinā saccapāramiyā sampattiyo paccavekkhitabbā.
Tathā dānādīsu daḷhasamādānaṃ taṃpaṭipakkhasannipāte ca nesaṃ acalādhiṭṭhānaṃ tattha ca dhīravīrabhāvaṃ vinā na dānādisambhārā sambodhinimittā sambhavantītiādinā adhiṭṭhāne guṇā paccavekkhitabbā.
Tathā "attahitamatte avatiṭṭhantenāpi sattesu hitacittataṃ vinā na sakkā idhalokaparalokasampattiyo pāpuṇituṃ, pageva sabbasatte nibbānasampattiyaṃ patiṭṭhāpetukāmenā"ti ca, "pacchā sabbasattānaṃ lokuttarasampattiṃ ākaṅkhantena idāni lokiyasampattiākaṅkhā yuttarūpā"ti ca, "idāni āsayamattena paresaṃ hitasukhūpasaṃhāraṃ kātuṃ asakkonto kadā payogena taṃ sādhessāmī"ti ca, "idāni mayā hitasukhūpasaṃhārena saṃvaḍḍhitā pacchā dhammasaṃvibhāgasahāyā mayhaṃ bhavissantī"ti ca, "etehi vinā na mayhaṃ bodhisambhārā sambhavanti, tasmā sabbabuddhaguṇavibhūtinipphattikāraṇattā mayhaṃ ete paramaṃ puññakkhettaṃ anuttaraṃ kusalāyatanaṃ uttamaṃ gāravaṭṭhāna"nti ca, savisesaṃ sattesu sabbesu hitajjhāsayatā paccupaṭṭhapetabbā, kiñca karuṇādhiṭṭhānatopi sabbasattesu mettā anubrūhetabbā.
Vimariyādīkatena hi cetasā sattesu hitasukhūpasaṃhāraniratassa tesaṃ ahitadukkhāpanayanakāmatā balavatī uppajjati daḷhamūlā.
Karuṇā ca sabbesaṃ buddhakārakadhammānaṃ ādi caraṇaṃ patiṭṭhā mūlaṃ mukhaṃ pamukhanti evamādinā mettāya guṇā paccavekkhitabbā.
Tathā "upekkhāya abhāve sattehi katā vippakārā cittassa vikāraṃ uppādeyyuṃ, sati ca cittavikāre dānādīnaṃ sambhārānaṃ sambhavo eva natthī"ti ca, "mettāsinehena sinehite citte upekkhāya vinā sambhārānaṃ pārisuddhi na hotī"ti ca, "anupekkhako sambhāresu puññasambhāraṃ tabbipākañca sattahitatthaṃ pariṇāmetuṃ na sakkotī"ti ca, "upekkhāya abhāve deyyadhammapaṭiggāhakānaṃ vibhāgaṃ akatvā pariccajituṃ na sakkotī"ti ca, "upekkhārahitena jīvitaparikkhārānaṃ jīvitassa ca antarāyaṃ amanasikaritvā sīlavisodhanaṃ kātuṃ na sakkotī"ti ca, tathā upekkhāvasena aratiratisahasseva nekkhammabalasiddhito upapattito ikkhaṇavasena sabbasambhārakiccanipphattito accāraddhassa vīriyassa anupekkhaṇe padhānakiccākaraṇato upekkhato eva titikkhānijjhānasambhavato upekkhāvasena sattasaṅkhārānaṃ avisaṃvādanato lokadhammānaṃ ajjhupekkhaṇena samādinnadhammesu acalādhiṭṭhānasiddhito parāpakārādīsu anābhogavaseneva mettāvihāranipphattitoti sabbabodhisambhārānaṃ samādānādhiṭṭhānapāripūrinipphattiyo upekkhānubhāvena sampajjantīti evamādinā nayena upekkhāpāramī paccavekkhitabbā.
Evaṃ apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇā dānādipāramīnaṃ paccayoti daṭṭhabbaṃ.
Tathā saparikkhārā pañcadasa caraṇadhammā pañca ca abhiññāyo.
Tattha caraṇadhammā nāma sīlasaṃvaro, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, satta saddhammā, cattāri jhānāni ca.
Tesu sīlādīnaṃ catunnaṃ terasāpi dhutadhammā appicchatādayo ca parikkhārā.
Saddhammesu saddhāya buddhadhammasaṅghasīlacāga-devatūpasamānussatilūkhapuggalaparivajjana- siniddhapuggalasevanapasādanīya-dhammapaccavekkhaṇatadadhimuttatā parikkhāro.
Hirottappānaṃ akusalādīnavapaccavekkhaṇaapāyādīnava-paccavekkhaṇakusaladhammūpatthambhana- bhāvapaccavekkhaṇa-hirottapparahitapuggalaparivajjana-hirottappasampannapuggalasenatadadhimuttatā.
Bāhusaccassa pubbayogaparipucchaka- bhāvasaddhammābhiyoga-anavajjavijjāṭṭhānādiparicaya-paripakkindriyatākilesa-dūrībhāvaappassuta- parivajjanabahussutasevanatadadhimuttatā.
Vīriyassa apāyabhayapaccavekkhaṇa- gamanavīthipaccavekkhaṇa-dhammamahattapaccavekkhaṇa-thinamiddhavinodanakusīta-puggalaparivajjana- āraddhavīriyapuggala-sevanasammappadhāna-paccavekkhaṇatadadhimuttatā.
Satiyā satisampajaññamuṭṭhassati-puggalaparivajjanaupaṭṭhitassati-puggalasevanatadadhimuttatā.
Paññāya paripucchakabhāravatthuvisada-kiriyāindriyasamattapaṭipādanaduppaññapuggala- parivajjanapaññavantapuggalasevanagambhīra-ñāṇacariyapaccavekkhaṇatadadhimuttatā.
Catunnaṃ jhānānaṃ sīlādicatukkaṃ aṭṭhatiṃsāya ārammaṇesu pubbabhāgabhāvanā āvajjanādivasībhāvakaraṇañca parikkhāro.
Tattha sīlādīhi payogasuddhiyā sattānaṃ abhayadāne āsayasuddhiyā āmisadāne ubhayasuddhiyā dhammadāne samattho hotītiādinā caraṇādīnaṃ dānādisambhārānaṃ paccayabhāvo yathārahaṃ niddhāretabbo.
Ativitthārabhayena na niddhārayimhāti.
Evaṃ sampatticakkādayopi dānādīnaṃ paccayoti veditabbā.
Ko saṃkilesoti?
Avisesena taṇhādīhi parāmaṭṭhabhāvo pāramīnaṃ saṃkileso, visesena pana deyyadhammapaṭiggāhakavikappā dānapāramiyā saṃkileso.
Sattakālavikappā sīlapāramiyā, kāmabhavatadupasamesu abhiratianabhirativikappā nekkhammapāramiyā, ahaṃ mamāti vikappā paññāpāramiyā, līnuddhaccavikappā vīriyapāramiyā, attaparavikappā khantipāramiyā, adiṭṭhādīsu diṭṭhādivikappā saccapāramiyā, bodhisambhāratabbipakkhesu dosaguṇavikappā adhiṭṭhānapāramiyā, hitāhitavikappā mettāpāramiyā, iṭṭhāniṭṭhavikappā upekkhāpāramiyā saṃkilesoti daṭṭhabbaṃ.
Kiṃ vodānanti?
Taṇhādīhi anupaghāto yathāvuttavikappaviraho ca etāsaṃ vodānanti veditabbaṃ.
Anupahatā hi taṇhāmānadiṭṭhikodhūpanāhamakkhapaḷāsaissāmacchariya- māyāsāṭheyyathambhasārambhamadappamādādīhi kilesehi deyyadhammapaṭiggāhakavikappādirahitā ca dānādipāramiyo parisuddhā pabhassarā bhavantīti.
Ko paṭipakkhoti?
Avisesena sabbepi saṃkilesā sabbepi akusalā dhammā etāsaṃ paṭipakkho, visesena pana pubbe vuttā maccherādayoti veditabbā.
Api ca deyyadhammapaṭiggāhakadānaphalesu alobhādosāmohaguṇayogato lobhadosamohapaṭipakkhaṃ dānaṃ, kāyādidosavaṅkāpagamato lobhādipaṭipakkhaṃ sīlaṃ, kāmasukhaparūpaghātaattakilamathaparivajjanato dosattayapaṭipakkhaṃ nekkhammaṃ, lobhādīnaṃ andhīkaraṇato ñāṇassa ca anandhīkaraṇato lobhādipaṭipakkhā paññā, alīnānuddhatañāyārambhavasena lobhādipaṭipakkhaṃ vīriyaṃ, iṭṭhāniṭṭhasuññatānaṃ khamanato lobhādipaṭipakkhā khanti, satipi paresaṃ upakāre apakāre ca yathābhūtappavattiyā lobhādipaṭipakkhaṃ saccaṃ, lokadhamme abhibhuyya yathāsamādinnesu sambhāresu acalanato lobhādipaṭipakkhaṃ adhiṭṭhānaṃ, nīvaraṇavivekato lobhādipaṭipakkhā mettā, iṭṭhāniṭṭhesu anunayapaṭighaviddhaṃsanato samappavattito ca lobhādipaṭipakkhā upekkhāti daṭṭhabbaṃ.
Kā paṭipattīti?
Dānapāramiyā tāva sukhūpakaraṇasarīrajīvitapariccāgena bhayāpanudanena dhammopadesena ca bahudhā sattānaṃ anuggahakaraṇaṃ paṭipatti.
Tattha āmisadānaṃ abhayadānaṃ dhammadānanti dātabbavatthuvasena tividhaṃ dānaṃ.
Tesu bodhisattassa dātabbavatthu ajjhattikaṃ bāhiranti duvidhaṃ.
Tattha bāhiraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyanti dasavidhaṃ.
Annādīnaṃ khādanīyabhojanīyādivibhāgena anekavidhaṃ.
Tathā rūpārammaṇaṃ yāva dhammārammaṇanti ārammaṇato chabbidhaṃ.
Rūpārammaṇādīnañca nīlādivibhāgena anekavidhaṃ.
Tathā maṇikanakarajatamuttāpavāḷādi, khettavatthuārāmādi, dāsidāsagomahiṃsādi nānāvidhavittūpakaraṇavasena anekavidhaṃ.
Tattha mahāpuriso bāhiraṃ vatthuṃ dento "yo yena atthiko, taṃ tassa deti, dento ca tassa atthiko"ti sayameva jānanto ayācitopi deti pageva yācito.
Muttacāgo deti, no amuttacāgo, pariyattaṃ deti, no apariyattaṃ sati deyyadhamme.
Na paccupakārasannissito deti.
Asati deyyadhamme hi pariyatte saṃvibhāgārahaṃ saṃvibhajati.
Na ca deti parūpaghātāvahaṃ satthavisamajjādikaṃ, nāpi kīḷanakaṃ yaṃ anatthūpasaṃhitaṃ pamādāvahañca.
Na ca gilānassa yācakassa pānabhojanādiasappāyaṃ pamāṇarahitaṃ vā deti, pamāṇayuttaṃ pana sappāyameva deti.
Tathā yācito gahaṭṭhānaṃ gahaṭṭhānucchavikaṃ deti, pabbajitānaṃ pabbajitānucchavikaṃ deti, mātāpitaro ñātisālohitā mittāmaccā puttadāradāsakammakarāti etesu kassaci pīḷaṃ ajanento deti, na ca uḷāraṃ deyyadhammaṃ paṭijānitvā lūkhaṃ deti, na ca lābhasakkārasilokasannissito deti, na ca paccupakārasannissito deti, na ca phalapāṭikaṅkhī deti aññatra sammāsambodhiyā, na ca yācake deyyadhammaṃ vā jigucchanto deti, na ca asaññatānaṃ yācakānaṃ akkosakarosakānampi apaviddhaṃ dānaṃ deti, aññadatthu pasannacitto anukampanto sakkaccameva deti, na ca kotūhalamaṅgaliko hutvā deti, kammaphalameva pana saddahanto deti, napi yācake payirupāsanādīhi parikilesetvā deti, aparikilesanto eva pana deti, na ca paresaṃ vañcanādhippāyo bhedanādhippāyo vā dānaṃ deti, asaṃkiliṭṭhacitto eva deti, napi pharusavāco bhākuṭimukho dānaṃ deti, piyavādī pana pubbabhāsī mitavacano hutvā deti, yasmiñca deyyadhamme uḷāramanuññatāya vā ciraparicayena vā gedhasabhāvatāya vā lobhadhammo adhimatto hoti, jānanto bodhisatto taṃ khippameva paṭivinodetvā yācake pariyesitvāpi deti, yañca deyyavatthu parittaṃ yācakopi paccupaṭṭhito, taṃ acintetvāpi attānaṃ bādhetvā dento yācakaṃ sammāneti yathā taṃ akittipaṇḍito.
Na ca mahāpuriso attano puttadāradāsakammakaraporise yācito te asaññāpite domanassappatte yācakānaṃ deti, sammadeva pana saññāpite somanassappatte deti.
Dento ca yakkharakkhasapisācādīnaṃ vā manussānaṃ kurūrakammantānaṃ vā jānanto na deti, tathā rajjampi tādisānaṃ na deti.
Ye lokassa ahitāya dukkhāya anatthāya paṭipajjanti, ye pana dhammikā dhammena lokaṃ pālenti, tesaṃ deti.
Evaṃ tāva bāhiradāne paṭipatti veditabbā.
Ajjhattikadānaṃ pana dvīhi ākārehi veditabbaṃ.
Kathaṃ?
Yathā nāma koci puriso ghāsacchādanahetu attānaṃ parassa nissajjati, vidheyyabhāvaṃ upagacchati dāsabyaṃ, evameva mahāpuriso sambodhihetu nirāmisacitto sattānaṃ anuttaraṃ hitasukhaṃ icchanto attano dānapāramiṃ paripūretukāmo attānaṃ parassa nissajjati, vidheyyabhāvaṃ upagacchati yathākāmakaraṇīyataṃ.
Karacaraṇanayanādiaṅgapaccaṅgaṃ tena tena atthikānaṃ akampito anolīno anuppadeti, na tattha sajjati na saṅkocaṃ āpajjati yathā taṃ bāhiravatthusmiṃ, tathā hi mahāpuriso dvīhi ākārehi bāhiravatthuṃ pariccajati yathāsukhaṃ paribhogāya vā yācakānaṃ tesaṃ manorathaṃ paripūrento, attano vasībhāvāya vā, tattha sabbena sabbaṃ muttacāgo, evamahaṃ nissaṅgabhāvanāya sambodhiṃ pāpuṇissāmīti.
Evaṃ ajjhattikavatthusminti veditabbaṃ.
Tattha yaṃ ajjhattikavatthu dīyamānaṃ yācakassa ekanteneva hitāya saṃvattati, taṃ deti, na itaraṃ.
Na ca mahāpuriso mārassa mārakāyikānaṃ devatānaṃ vā vihiṃsādhippāyānaṃ attano attabhāvaṃ aṅgapaccaṅgāni vā jānamāno deti "mā tesaṃ anattho ahosī"ti.
Yathā ca mārakāyikānaṃ, evaṃ tehi anvāviṭṭhānampi na deti, napi ummattakānaṃ.
Itaresaṃ pana yāciyamāno samanantarameva deti, tādisāya yācanāya dullabhabhāvato tādisassa ca dānassa dukkarabhāvato.
Abhayadānaṃ pana rājato corato aggito udakato veripuggalato sīhabyagghādivāḷamigato nāgayakkharakkhasapisācādito sattānaṃ bhaye paccupaṭṭhite tato parittāṇabhāvena veditabbaṃ.
Dhammadānaṃ pana asaṃkiliṭṭhacittassa aviparītā dhammadesanā, opāyiko hitassa upadeso diṭṭhadhammikasamparāyikaparamatthavasena yena sāsane anotiṇṇānaṃ avatāraṇaṃ otiṇṇānaṃ paripācanaṃ.
Tatthāyaṃ nayo – saṅkhepato tāva dānakathā sīlakathā saggakathā kāmānaṃ ādīnavo saṃkileso ca nekkhamme ānisaṃso.
Vitthārato pana sāvakabodhiyaṃ adhimuttacittānaṃ saraṇagamanaṃ sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satta saddhammā aṭṭhatiṃsāya ārammaṇesu kammakaraṇavasena samathānuyogo rūpakāyādīsu vipassanābhinivesesu yathārahaṃ abhinivesamukhena vipassanānuyogo, tathā visuddhipaṭipadā sammattagahaṇaṃ tisso vijjā cha abhiññā catasso paṭisambhidā sāvakabodhīti etesaṃ guṇasaṃkittanavasena yathārahaṃ tattha tattha patiṭṭhāpanā pariyodapanā ca.
Tathā paccekabodhiyaṃ sammāsambodhiyañca adhimuttānaṃ sattānaṃ yathārahaṃ dānādipāramīnaṃ sabhāvarasalakkhaṇādisaṃkittanamukhena tīsupi avatthāsu tesaṃ buddhānaṃ mahānubhāvatāvibhāvanena yānadvaye patiṭṭhāpanā pariyodapanā ca.
Evaṃ mahāpuriso sattānaṃ dhammadānaṃ deti.
Tathā mahāpuriso sattānaṃ āmisadānaṃ dento "imināhaṃ dānena sattānaṃ āyuvaṇṇasukhabalapaṭibhānādisampattiñca ramaṇīyaṃ aggaphalasampattiñca nipphādeyya"nti annadānaṃ deti, tathā sattānaṃ kāmakilesapipāsāvūpasamāya pānaṃ deti, tathā suvaṇṇavaṇṇatāya hirottappālaṅkārassa ca nipphattiyā vatthāni deti, tathā iddhividhassa ceva nibbānasukhassa ca nipphattiyā yānaṃ deti, tathā sīlagandhanipphattiyā gandhaṃ deti, tathā buddhaguṇasobhānipphattiyā mālāvilepanaṃ deti, bodhimaṇḍāsananipphattiyā āsanaṃ deti, tathāgataseyyānipphattiyā seyyaṃ deti, saraṇabhāvanipphattiyā āvasathaṃ deti, pañcacakkhupaṭilābhāya padīpeyyaṃ deti, byāmappabhānipphattiyā rūpadānaṃ deti, brahmassaranipphattiyā saddadānaṃ deti, sabbalokassa piyabhāvāya rasadānaṃ deti, buddhasukhumālabhāvāya phoṭṭhabbadānaṃ deti, ajarāmarabhāvāya bhesajjadānaṃ deti, kilesadāsabyavimocanatthaṃ dāsānaṃ bhujissatādānaṃ deti, saddhammābhiratiyā anavajjakhiḍḍāratihetudānaṃ deti, sabbepi satte ariyāya jātiyā attano puttabhāvūpanayanāya puttadānaṃ deti, sakalassapi lokassa patibhāvūpagamanāya dāradānaṃ deti, subhalakkhaṇasampattiyā suvaṇṇamaṇimuttāpavāḷādidānaṃ, anubyañjanasampattiyā nānāvidhavibhūsanadānaṃ, saddhammakosādhigamāya vittakosadānaṃ, dhammarājabhāvāya rajjadānaṃ, jhānādisampattiyā ārāmuyyānataḷākavanadānaṃ, cakkaṅkitehi pādehi bodhimaṇḍūpasaṅkamanāya caraṇadānaṃ, caturoghanittharaṇāya sattānaṃ saddhammahatthadānatthaṃ hatthadānaṃ, saddhindriyādipaṭilābhāya kaṇṇanāsādidānaṃ, samantacakkhupaṭilābhāya cakkhudānaṃ, "dassanasavanānussaraṇapāricariyādīsu sabbakālaṃ sabbasattānaṃ hitasukhāvaho, sabbalokena ca upajīvitabbo me kāyo bhaveyyā"ti maṃsalohitādidānaṃ, "sabbalokuttamo bhaveyya"nti uttamaṅgadānaṃ deti.
Evaṃ dadanto ca na anesanāya deti, na ca paropaghātena, na bhayena, na lajjāya, na dakkhiṇeyyarosanena, na paṇīte sati lūkhaṃ, na attukkaṃsanena, na paravambhanena, na phalābhisaṅkhāya, na yācakajigucchāya, na acittīkārena deti, atha kho sakkaccaṃ deti, sahatthena deti, kālena deti, cittīkatvā deti, avibhāgena deti.
Tīsu kālesu somanassito deti, tato eva ca datvā na pacchānutāpī hoti.
Na paṭiggāhakavasena mānāvamānaṃ karoti, paṭiggāhakānaṃ piyasamudācāro hoti vadaññū yācayogo saparivāradāyako.
Annadānañhi dento "taṃ saparivāraṃ katvā dassāmī"ti vatthādīhi saddhiṃ deti.
Tathā vatthadānaṃ dento "taṃ saparivāraṃ katvā dassāmī"ti annādīhi saddhiṃ deti.
Yānadānādīsupi eseva nayo.
Tathā rūpadānaṃ dento itarārammaṇānipi tassa parivāraṃ katvā deti, evaṃ sesesupi.
Tattha rūpadānaṃ nāma nīlapītalohitaodātādivaṇṇāsu pupphavatthadhātūsu aññataraṃ labhitvā rūpavasena ābhujitvā "rūpadānaṃ dassāmi, rūpadānaṃ mayha"nti cintetvā tādise dakkhiṇeyye dānaṃ patiṭṭhāpeti savatthukaṃ katvā.
Etaṃ rūpadānaṃ nāma.
Saddadānaṃ pana bherisaddādivasena veditabbaṃ.
Tattha saddaṃ kandamūlāni viya uppāṭetvā nīluppalahatthakaṃ viya ca hatthe ṭhapetvā dātuṃ na sakkā, savatthukaṃ pana katvā dento saddadānaṃ deti nāma.
Tasmā yadā "saddadānaṃ dassāmī"ti bherimudiṅgādīsu aññatarena tūriyena tiṇṇaṃ ratanānaṃ upahāraṃ karoti kāreti ca, "saddadānaṃ me"ti bheriādīni ṭhapeti ṭhapāpeti ca.
Dhammakathikānaṃ pana sarabhesajjaṃ telaphāṇitādiṃ deti, dhammassavanaṃ ghoseti, sarabhaññaṃ bhaṇati, dhammakathaṃ katheti, upanisinnakakathaṃ anumodanakathañca karoti kāreti ca, tadā saddadānaṃ nāma hoti.
Tathā gandhadānaṃ mūlagandhādīsu aññataraṃ rajanīyaṃ gandhavatthuṃ piṃsitameva vā gandhaṃ yaṃkiñci labhitvā gandhavasena ābhujitvā "gandhadānaṃ dassāmi, gandhadānaṃ mayha"nti buddharatanādīnaṃ pūjaṃ karoti kāreti ca, gandhapūjanatthāya agarucandanādike gandhavatthuke pariccajati.
Idaṃ gandhadānaṃ.
Tathā mūlarasādīsu yaṃkiñci rajanīyaṃ rasavatthuṃ labhitvā rasavasena ābhujitvā "rasadānaṃ dassāmi, rasadānaṃ mayha"nti dakkhiṇeyyānaṃ deti, rasavatthumeva vā dhaññagavādikaṃ pariccajati.
Idaṃ rasadānaṃ.
Tathā phoṭṭhabbadānaṃ mañcapīṭhādivasena attharaṇapāvuraṇādivasena ca veditabbaṃ.
Yadā hi mañcapīṭhabhisibimbohanādikaṃ nivāsanapārupanādikaṃ vā sukhasamphassaṃ rajanīyaṃ anavajjaṃ phoṭṭhabbavatthuṃ labhitvā phoṭṭhabbavasena ābhujitvā "phoṭṭhabbadānaṃ dassāmi, phoṭṭhabbadānaṃ mayha"nti dakkhiṇeyyānaṃ deti.
Yathāvuttaṃ phoṭṭhabbavatthuṃ labhitvā pariccajati, idaṃ phoṭṭhabbadānaṃ.
Dhammadānaṃ pana dhammārammaṇassa adhippetattā ojapānajīvitavasena veditabbaṃ.
Ojādīsu hi aññataraṃ rajanīyaṃ vatthuṃ labhitvā dhammārammaṇavasena ābhujitvā "dhammadānaṃ dassāmi, dhammadānaṃ mayha"nti sappinavanītādiojadānaṃ deti.
Ambapānādiaṭṭhavidhapānadānaṃ deti, jīvitadānanti ābhujitvā salākabhattapakkhikabhattādīni deti, aphāsukabhāvena abhibhūtānaṃ byādhitānaṃ vejje paccupaṭṭhāpeti, jālaṃ phālāpeti, kuminaṃ viddhaṃsāpeti, sakuṇapañjaraṃ viddhaṃsāpeti, bandhanena baddhānaṃ sattānaṃ bandhanamokkhaṃ kāreti, māghātabheriṃ carāpeti, aññāni ca sattānaṃ jīvitaparittāṇatthaṃ evarūpāni kammāni karoti kārāpeti ca.
Idaṃ dhammadānaṃ nāma.
Sabbametaṃ yathāvuttaṃ dānasampadaṃ sakalalokahitasukhāya pariṇāmeti.
Attano ca sammāsambodhiyā akuppāya vimuttiyā aparikkhayassa chandassa aparikkhayassa vīriyassa aparikkhayassa samādhissa aparikkhayassa paṭibhānassa aparikkhayassa ñāṇassa aparikkhayāya vimuttiyā pariṇāmeti.
Imañca dānapāramiṃ paṭipajjantena mahāsattena jīvite aniccasaññā paccupaṭṭhāpetabbā tathā bhogesu, bahusādhāraṇatā ca nesaṃ manasikātabbā, sattesu ca mahākaruṇā satataṃ samitaṃ paccupaṭṭhāpetabbā.
Evañhi bhoge gahetabbasāraṃ gaṇhanto ādittato viya agārato sabbaṃ sāpateyyaṃ attānañca bahi nīharanto na kiñci seseti, na katthaci vibhāgaṃ karoti, aññadatthu nirapekkho nissajjati eva.
Ayaṃ tāva dānapāramiyā paṭipattikkamo.
Sīlapāramiyā pana ayaṃ paṭipattikkamo – yasmā sabbaññusīlālaṅkārehi satte alaṅkaritukāmena mahāpurisena ādito attano eva tāva sīlaṃ visodhetabbaṃ.
Tattha ca catūhi ākārehi sīlaṃ visujjhati – ajjhāsayavisuddhito, samādānato, avītikkamanato, sati ca vītikkame puna paṭipākatikakaraṇato.
Visuddhāsayatāya hi ekacco attādhipati hutvā pāpajigucchanasabhāvo ajjhattaṃ hiridhammaṃ paccupaṭṭhāpetvā suparisuddhasamācāro hoti.
Tathā parato samādāne sati ekacco lokādhipati hutvā pāpato uttasanto ottappadhammaṃ paccupaṭṭhāpetvā suparisuddhasamācāro hoti.
Iti ubhayathāpi ete avītikkamanato sīle patiṭṭhahanti.
Atha pana kadāci satisammosena sīlassa khaṇḍādibhāvo siyā.
Tāyayeva yathāvuttāya hirottappasampattiyā khippameva naṃ vuṭṭhānādinā paṭipākatikaṃ karoti.
Tayidaṃ sīlaṃ vārittaṃ, cārittanti duvidhaṃ.
Tatthāyaṃ bodhisattassa vārittasīle paṭipattikkamo – sabbasattesu tathā dayāpannacittena bhavitabbaṃ, yathā supinantenapi na āghāto uppajjeyya.
Parūpakāraniratatāya parasantako alagaddo viya na parāmasitabbo.
Sace pabbajito hoti, abrahmacariyatopi ārācārī hoti sattavidhamethunasaṃyogavirahito, pageva paradāragamanato.
Sace pana apabbajito gahaṭṭho samāno paresaṃ dāresu sadā pāpakaṃ cittampi na uppādeti.
Kathento ca saccaṃ hitaṃ piyaṃ vacanaṃ parimitameva ca kālena dhammiṃ kathaṃ bhāsitā hoti, sabbattha anabhijjhālu abyāpannacitto aviparītadassano kammassakatañāṇena ca samannāgato sammaggatesu sammāpaṭipannesu niviṭṭhasaddho hoti niviṭṭhapemo.
Iti caturāpāyavaṭṭadukkhānaṃ pathabhūtehi akusalakammapathehi akusaladhammehi ca oramitvā saggamokkhānaṃ pathabhūtesu kusalakammapathesu patiṭṭhitassa mahāpurisassa parisuddhāsayapayogatāya yathābhipatthitā sattānaṃ hitasukhūpasaṃhitā manorathā sīghaṃ sīghaṃ abhinipphajjanti, pāramiyo paripūrenti.
Evaṃbhūto hi ayaṃ.
Tattha hiṃsānivattiyā sabbasattānaṃ abhayadānaṃ deti, appakasireneva mettābhāvanaṃ sampādeti, ekādasa mettānisaṃse adhigacchati, appābādho hoti appātaṅko, dīghāyuko sukhabahulo lakkhaṇavisese pāpuṇāti, dosavāsanañca samucchindati.
Tathā adinnādānanivattiyā corādīhi asādhāraṇe bhoge adhigacchati.
Parehi anāsaṅkanīyo piyo manāpo vissasanīyo vibhavasampattīsu alaggacitto pariccāgasīlo lobhavāsanañca samucchindati.
Abrahmacariyanivattiyā alolo hoti santakāyacitto, sattānaṃ piyo hoti manāpo aparisaṅkanīyo, kalyāṇo cassa kittisaddo abbhuggacchati, alaggacitto hoti mātugāmesu aluddhāsayo, nekkhammabahulo lakkhaṇavisese adhigacchati, lobhavāsanañca samucchindati.
Musāvādanivattiyā sattānaṃ pamāṇabhūto hoti paccayiko theto ādeyyavacano, devatānaṃ piyo manāpo, surabhigandhamukho ārakkhitakāyavacīsamācāro, lakkhaṇavisese ca adhigacchati, kilesavāsanañca samucchindati.
Pesuññanivattiyā parūpakkamehipi abhejjakāyo hoti abhejjaparivāro, saddhammesu ca abhejjanakasaddho, daḷhamitto bhavantaraparicitānaṃ viya sattānaṃ ekantapiyo asaṃkilesabahulo.
Pharusavācānivattiyā sattānaṃ piyo hoti manāpo sukhasīlo madhuravacano sambhāvanīyo, aṭṭhaṅgasamannāgato cassa saro nibbattati.
Samphappalāpanivattiyā sattānaṃ piyo hoti manāpo garu bhāvanīyo ca ādeyyavacano parimitālāpo.
Mahesakkho ca hoti mahānubhāvo, ṭhānuppattikena paṭibhānena pañhānaṃ byākaraṇakusalo, buddhabhūmiyañca ekāya eva vācāya anekabhāsānaṃ sattānaṃ anekesaṃ pañhānaṃ byākaraṇasamattho hoti.
Anabhijjhālutāya icchitalābhī hoti, uḷāresu ca bhogesu ruciṃ paṭilabhati, khattiyamahāsālādīnaṃ sammato hoti, paccatthikehi anabhibhavanīyo, indriyavekallaṃ na pāpuṇāti, appaṭipuggalo ca hoti.
Abyāpādena piyadassano hoti, sattānaṃ sambhāvanīyo parahitābhinanditāya ca satte appakasireneva pasādeti, alūkhasabhāvo ca hoti mettāvihārī, mahesakkho ca hoti mahānubhāvo.
Micchādassanābhāvena kalyāṇe sahāye paṭilabhati, sīsacchedampi pāpuṇanto pāpakammaṃ na karoti, kammassakatādassanato akotūhalamaṅgaliko ca hoti, saddhamme cassa saddhā patiṭṭhitā hoti mūlajātā, saddahati ca tathāgatānaṃ bodhiṃ, samayantaresu nābhiramati ukkāraṭṭhāne viya rājahaṃso, lakkhaṇattayaparijānanakusalo hoti, ante ca anāvaraṇañāṇalābhī, yāva bodhiṃ na pāpuṇāti, tāva tasmiṃ tasmiṃ sattanikāye ukkaṭṭhukkaṭṭho ca hoti, uḷāruḷārā sampattiyo pāpuṇāti.
Iti hidaṃ sīlaṃ nāma sabbasampattīnaṃ adhiṭṭhānaṃ, sabbabuddhaguṇānaṃ pabhavabhūmi, sabbabuddhakārakadhammānaṃ ādi caraṇaṃ mukhaṃ pamukhanti bahumānanaṃ uppādetvā kāyavacīsaṃyame indriyadamane ājīvavisuddhiyaṃ paccayaparibhogesu ca satisampajaññabalena appamattena lābhasakkārasilokaṃ mittamukhapaccatthikaṃ viya sallakkhetvā "kikīva aṇḍa"ntiādinā (visuddhi. 1.19; dī. ni. aṭṭha. 1.7) vuttanayena sakkaccaṃ sīlaṃ sampādetabbaṃ.
Ayaṃ tāva vārittasīle paṭipattikkamo.
Cārittasīle pana paṭipatti evaṃ veditabbā – idha bodhisatto kalyāṇamittānaṃ garuṭṭhāniyānaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kālena kālaṃ kattā hoti, tathā tesaṃ kālena kālaṃ upaṭṭhānaṃ kattā hoti, gilānānaṃ kāyaveyyāvaṭikaṃ.
Subhāsitapadāni sutvā sādhukāraṃ kattā hoti, guṇavantānaṃ guṇe vaṇṇetā paresaṃ apakāre khantā, upakāre anussaritā, puññāni anumoditā, attano puññāni sammāsambodhiyā pariṇāmetā, sabbakālaṃ appamādavihārī kusalesu dhammesu, sati ca accaye accayato disvā tādisānaṃ sahadhammikānaṃ yathābhūtaṃ āvikattā, uttari ca sammāpaṭipattiṃ sammadeva paripūretā.
Tathā attano anurūpāsu atthūpasaṃhitāsu sattānaṃ itikattabbatāsu dakkho analaso sahāyabhāvaṃ upagacchati.
Uppannesu ca sattānaṃ byādhiādidukkhesu yathārahaṃ patikāravidhāyako.
Ñātibhogādibyasanapatitesu sokāpanodano ullumpanasabhāvāvaṭṭhito hutvā niggahārahānaṃ dhammeneva niggaṇhanako yāvadeva akusalā vuṭṭhāpetvā kusale patiṭṭhāpanāya.
Paggahārahānaṃ dhammeneva paggaṇhanako.
Yāni purimakānaṃ mahābodhisattānaṃ uḷāratamāni paramadukkarāni acinteyyānubhāvāni sattānaṃ ekantahitasukhāvahāni caritāni, yehi nesaṃ bodhisambhārā sammadeva paripākaṃ agamaṃsu, tāni sutvā anubbiggo anutrāso tepi mahāpurisā manussā eva, kamena pana sikkhāpāripūriyā bhāvitattabhāvā tādisāya uḷāratamāya ānubhāvasampattiyā bodhisambhāresu ukkaṃsapāramippattā ahesuṃ, tasmā mayāpi sīlādisikkhāsu sammadeva tathā paṭipajjitabbaṃ, yāya paṭipattiyā ahampi anukkamena sikkhaṃ paripūretvā ekantato taṃ padaṃ anupāpuṇissāmīti saddhāpurecārikaṃ vīriyaṃ avissajjento sammadeva sīlesu paripūrakārī hoti.
Tathā paṭicchannakalyāṇo hoti vivaṭāparādho, appiccho santuṭṭho pavivitto asaṃsaṭṭho dukkhasaho aparitassanajātiko anuddhato anunnaḷo acapalo amukharo avikiṇṇavāco santindriyo santamānaso kuhanādimicchājīvarahito ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu āraddhavīriyo pahitatto kāye ca jīvite ca nirapekkho, appamattakampi kāye jīvite vā apekkhaṃ nādhivāseti pajahati vinodeti, pageva adhimattaṃ.
Sabbepi dussīlyahetubhūte kodhūpanāhādike upakkilese pajahati vinodeti.
Appamattakena ca visesādhigamena aparituṭṭho hoti, na saṅkocaṃ āpajjati, uparūpari visesādhigamāya vāyamati.
Yena yathāladdhā sampatti hānabhāgiyā vā ṭhitibhāgiyā vā na hoti, tathā mahāpuriso andhānaṃ pariṇāyako hoti, maggaṃ ācikkhati, badhirānaṃ hatthamuddāya saññaṃ deti, atthamanuggāheti, tathā mūgānaṃ.
Pīṭhasappikānaṃ pīṭhaṃ deti yānaṃ deti vāheti vā.
Assaddhānaṃ saddhāpaṭilābhāya vāyamati, kusītānaṃ ussāhajananāya, muṭṭhassatīnaṃ satisamāyogāya, vibbhantacittānaṃ samādhisampadāya, duppaññānaṃ paññādhigamāya vāyamati.
Kāmacchandapariyuṭṭhitānaṃ kāmacchandapaṭivinodanāya vāyamati.
Byāpādathinamiddhauddhaccakukkucca-vicikicchāpariyuṭṭhitānaṃ vicikicchāvinodanāya vāyamati.
Kāmavitakkādiapakatānaṃ kāmavitakkādimicchāvitakkavinodanāya vāyamati.
Pubbakārīnaṃ sattānaṃ kataññutaṃ nissāya pubbabhāsī piyavādī saṅgāhako sadisena adhikena vā paccupakārena sammānetā hoti.
Āpadāsu sahāyakiccaṃ anutiṭṭhati.
Tesaṃ tesañca sattānaṃ pakatisabhāvañca parijānitvā yehi yathā saṃvasitabbaṃ hoti, tehi tathā saṃvasati.
Yesu ca yathā paṭipajjitabbaṃ hoti, tesu tathā paṭipajjati.
Tañca kho akusalato vuṭṭhāpetvā kusale patiṭṭhāpanavasena, na aññathā.
Paracittānurakkhaṇā hi bodhisattānaṃ yāvadeva kusalābhivaḍḍhiyā.
Tathā hitajjhāsayenāpi paro na hiṃsitabbo, na bhaṇḍitabbo, na maṅkubhāvamāpādetabbo, na parassa kukkuccaṃ uppādetabbaṃ, na niggahaṭṭhāne na codetabbo, na nīcataraṃ paṭipannassa attā uccatare ṭhapetabbo, na ca paresu sabbena sabbaṃ asevinā bhavitabbaṃ, na atisevinā bhavitabbaṃ, na akālasevinā.
Sevitabbayutte pana satte desakālānurūpaṃ sevati.
Na ca paresaṃ purato piye vigarahati, appiye vā pasaṃsati.
Na avissaṭṭhavissāsī hoti.
Na dhammikaṃ upanimantanaṃ paṭikkhipati.
Na saññattiṃ upagacchati, nādhikaṃ paṭiggaṇhāti.
Saddhāsampanne saddhānisaṃsakathāya sampahaṃsati.
Sīlasutacāgapaññāsampanne paññāsampannakathāya sampahaṃsati.
Sace pana bodhisatto abhiññābalappatto hoti, pamādāpanne satte abhiññābalena yathārahaṃ nirayādike dassento saṃvejetvā assaddhādike saddhādīsu patiṭṭhāpeti.
Sāsane otāreti.
Saddhādiguṇasampanne paripāceti.
Evamayaṃ mahāpurisassa cārittabhūto aparimāṇo puññābhisando kusalābhisando uparūpari abhivaḍḍhatīti veditabbaṃ.
Api ca yā sā "kiṃ sīlaṃ kenaṭṭhena sīla"ntiādinā pucchaṃ katvā "pāṇātipātādīhi viramantassa vattapaṭipattiṃ vā pūrentassa cetanādayo dhammā sīla"ntiādinā nayena nānappakārato sīlassa vitthārakathā visuddhimagge (visuddhi. 1.6 ādayo) vuttā, sā sabbāpi idha āharitvā vattabbā.
Kevalañhi tattha sāvakabodhisattavasena sīlakathā āgatā, idha mahābodhisattavasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbāti ayameva viseso.
Yato idaṃ sīlaṃ mahāpuriso yathā na attano duggatiyaṃ parikkilesavimuttiyā sugatiyampi, na rajjasampattiyā, na cakkavatti, na deva, na sakka, na māra, na brahmasampattiyā pariṇāmeti, tathā na attano tevijjatāya, na chaḷabhiññatāya, na catuppaṭisambhidādhigamāya, na sāvakabodhiyā, na paccekabodhiyā, pariṇāmeti, atha kho sabbaññubhāvena sabbasattānaṃ anuttarasīlālaṅkārasampādanatthameva pariṇāmetīti.
Ayaṃ sīlapāramiyā paṭipattikkamo.
Tathā yasmā karuṇūpāyakosallapariggahitā ādīnavadassanapubbaṅgamā kāmehi ca bhavehi ca nikkhamanavasena pavattā kusalacittuppatti nekkhammapāramī, tasmā sakalasaṃkilesanivāsanaṭṭhānatāya puttadārādīhi mahāsambādhatāya kasivāṇijjādinānāvidhakammantādhiṭṭhānabyākulatāya ca gharāvāsassa nekkhammasukhādīnaṃ anokāsataṃ, kāmānañca satthadhārālaggamadhubindu viya ca avaliyhamānā parittassādā vipulānatthānubandhāti ca, vijjulatobhāsena gahetabbanaccaṃ viya parittakālūpalabbhā, ummattakālaṅkāro viya viparītasaññāya anubhavitabbā, karīsāvacchādanā viya patikārabhūtā, udakatemitaṅguliyā tanūdakapānaṃ viya atittikarā, chātajjhattabhojanaṃ viya sābādhā, baḷisāmisaṃ viya byasanasannipātakāraṇaṃ, aggisantāpo viya kālattayepi dukkhuppattihetubhūtā, makkaṭalepo viya bandhanimittaṃ, ghātakāvacchādanā viya anatthacchādanā, sapattagāmavāso viya bhayaṭṭhānabhūtā, paccatthikaposako viya kilesamārādīnaṃ āmisabhūtā, chaṇasampattiyo viya vipariṇāmadukkhā, koṭaraggi viya antodāhakā, purāṇakūpāvalambībīraṇamadhupiṇḍaṃ viya anekādīnavā, loṇūdakapānaṃ viya pipāsāhetubhūtā, surāmerayaṃ viya nīcajanasevitā, appassādatāya aṭṭhikaṅkalūpamātiādinā (ma. ni. 1.234; 2.42; pāci. 417; mahāni. 3; cūḷani. khaggavisāṇasuttaniddesa 147) ca nayena ādīnavaṃ sallakkhetvā tabbipariyāyena nekkhamme ānisaṃsaṃ passantena nekkhammapavivekaupasamasukhādīsu ninnapoṇapabbhāracittena nekkhammapāramiyaṃ paṭipajjitabbaṃ.
Yasmā pana nekkhammaṃ pabbajjāmūlakaṃ, tasmā pabbajjā tāva anuṭṭhātabbā.
Pabbajjamanutiṭṭhantena ca mahāsattena asati buddhuppāde kammavādīnaṃ kiriyavādīnaṃ tāpasaparibbājakānaṃ pabbajjā anuṭṭhātabbā.
Uppannesu pana sammāsambuddhesu tesaṃ sāsane eva pabbajitabbaṃ.
Pabbajitvā ca yathāvutte sīle patiṭṭhitena tassā eva hi sīlapāramiyā vodāpanatthaṃ dhutaguṇā samādātabbā.
Samādinnadhutadhammā hi mahāpurisā sammadeva te pariharantā appicchāsantuṭṭhāsallekhapa-vivekaasaṃsaggavīriyārambhasubharatādi- guṇasalilavikkhālitakilesamalatāya anavajjasīlavataguṇaparisuddhasabbasamācārā porāṇe ariyavaṃsattaye patiṭṭhitā catutthaṃ bhāvanārāmatāsaṅkhātaṃ ariyavaṃsaṃ adhigantuṃ cattārīsāya ārammaṇesu yathārahaṃ upacārappanābhedaṃ jhānaṃ upasampajja viharanti.
Evaṃ hissa sammadeva nekkhammapāramī paripūritā hoti.
Imasmiṃ pana ṭhāne terasahi dhutadhammehi saddhiṃ dasa kasiṇāni, dasa asubhāni, dasānussatiyo, cattāro brahmavihārā, cattāro āruppā, ekā saññā, ekaṃ vavatthānanti cattārīsāya samādhibhāvanāya kammaṭṭhānāni bhāvanāvidhānañca vitthārato vattabbāni.
Taṃ panetaṃ sabbaṃ yasmā visuddhimagge (visuddhi. 1.22 ādayo, 47, 55) sabbākārato vitthāretvā vuttaṃ, tasmā tattha vuttanayeneva veditabbaṃ.
Kevalañhi tattha sāvakabodhisattassa vasena vuttaṃ, idha mahābodhisattassa vasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbanti ayameva visesoti.
Evamettha nekkhammapāramiyā paṭipattikkamo veditabbo.
Tathā paññāpāramiṃ sampādetukāmena yasmā paññā āloko viya andhakārena mohena saha na vattati, tasmā mohakāraṇāni tāva bodhisattena parivajjetabbāni.
Tatthimāni mohakāraṇāni – arati tandi vijambhitā ālasiyaṃ gaṇasaṅgaṇikārāmatā niddāsīlatā anicchayasīlatā ñāṇasmiṃ akutūhalatā micchādhimāno aparipucchakatā kāyassa na sammāparihāro asamāhitacittatā duppaññānaṃ puggalānaṃ sevanā paññavantānaṃ apayirupāsanā attaparibhavo micchāvikappo viparītābhiniveso kāyadaḷhibahulatā asaṃvegasīlatā pañca nīvaraṇāni.
Saṅkhepato ye vā pana dhamme āsevato anuppannā paññā nuppajjati, uppannā parihāyati.
Iti imāni sammohakāraṇāni parivajjentena bāhusacce jhānādīsu ca yogo karaṇīyo.
Tatthāyaṃ bāhusaccassa visayavibhāgo – pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo cattāri saccāni bāvīsatindriyāni dvādasapadiko paṭiccasamuppādo tathā satipaṭṭhānādayo kusalādidhammappakārabhedā ca, yāni ca loke anavajjāni vijjāṭṭhānāni, ye ca sattānaṃ hitasukhavidhānayoggā byākaraṇavisesā, iti evaṃ pakāraṃ sakalameva sutavisayaṃ upāyakosallapubbaṅgamāya paññāya satiyā vīriyena ca sādhukaṃ uggahaṇasavanadhāraṇaparicayaparipucchāhi ogāhetvā tattha ca paresaṃ patiṭṭhāpanena sutamayā paññā nibbattetabbā.
Tathā sattānaṃ itikattabbatāsu ṭhānuppattikapaṭibhānabhūtā āyāpāyaupāyakosallabhūtā ca paññā hitesitaṃ nissāya tattha tattha yathārahaṃ pavattetabbā.
Tathā khandhādīnaṃ sabhāvadhammānaṃ ākāraparivitakkanamukhena te nijjhānaṃ khamāpentena cintāmayā paññā nibbattetabbā.
Khandhādīnaṃyeva pana salakkhaṇasāmaññalakkhaṇapariggahaṇavasena lokiyapariññā nibbattentena pubbabhāgabhāvanāpaññā sampādetabbā.
Evañhi nāmarūpamattamidaṃ yathārahaṃ paccayehi uppajjati ceva nirujjhati ca, na ettha koci kattā vā kāretā vā, hutvā abhāvaṭṭhena aniccaṃ, udayabbayapaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattāti ajjhattikadhamme bāhirakadhamme ca nibbisesaṃ parijānanto tattha āsaṅgaṃ pajahanto pare ca tattha taṃ jahāpento kevalaṃ karuṇāvaseneva yāva na buddhaguṇā hatthatalaṃ āgacchanti, tāva yānattaye satte avatāraṇaparipācanehi patiṭṭhapento jhānavimokkhasamādhisamāpattiyo abhiññāyo ca lokiyā vasībhāvaṃ pāpento paññāya matthakaṃ pāpuṇāti.
Tattha yā imā iddhividhañāṇaṃ dibbasotadhātuñāṇaṃ cetopariyañāṇaṃ pubbenivāsānussatiñāṇaṃ dibbacakkhuñāṇaṃ yathākammupagañāṇaṃ anāgataṃsañāṇanti saparibhaṇḍā pañcalokiyaabhiññāsaṅkhātā bhāvanāpaññā, yā ca khandhāyatanadhātuindriyasaccapaṭiccasamuppādādibhedesu bhūmibhūtesu dhammesu uggahaparipucchāvasena ñāṇaparicayaṃ katvā sīlavisuddhicittavisuddhīti mūlabhūtāsu imāsu dvīsu visuddhīsu patiṭṭhāya diṭṭhivisuddhikaṅkhāvitaraṇavisuddhimaggāmaggañāṇadassanavisuddhi- paṭipadāñāṇadassanavisuddhiñāṇadassanavisuddhīti sarīrabhūtā imā pañca visuddhiyo sampādentena bhāvetabbā lokiyalokuttarabhedā bhāvanāpaññā, tāsaṃ sampādanavidhānaṃ yasmā "tattha ekopi hutvā bahudhā hotītiādikaṃ iddhivikubbanaṃ kātukāmena ādikammikena yoginā"tiādinā "khandhāti rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho"tiādinā ca visayavibhāgena saddhiṃ visuddhimagge (visuddhi. 2.430 ādayo) sabbākārato vitthāretvā vuttaṃ, tasmā tattha vuttanayeneva veditabbaṃ.
Kevalañhi tattha sāvakabodhisattassa vasena paññā āgatā, idha mahābodhisattassa vasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbā, ñāṇadassanavisuddhiṃ apāpetvā paṭipadāñāṇadassanavisuddhiyaṃyeva vipassanā ṭhapetabbāti ayameva viseso.
Evamettha paññāpāramiyā paṭipattikkamo veditabbo.
Tathā yasmā sammāsambodhiyā katābhinīhārena mahāsattena pāramiparipūraṇatthaṃ sabbakālaṃ yuttappayuttena bhavitabbaṃ ābaddhaparikaraṇena, tasmā kālena kālaṃ "ko nu kho ajja mayā puññasambhāro ñāṇasambhāro vā upacito, kiṃ vā mayā parahitaṃ kata"nti divase divase paccavekkhantena sattahitatthaṃ ussāho karaṇīyo.
Sabbesampi sattānaṃ upakārāya attano pariggahabhūtaṃ vatthu kāye jīvite ca nirapekkhacittena ossajitabbaṃ.
Yaṃ kiñci kammaṃ karoti kāyena vācāya vā, taṃ sabbaṃ sambodhiyaṃ ninnacitteneva kātabbaṃ, bodhiyā pariṇāmetabbaṃ.
Uḷārehi ittarehi ca kāmehi vinivattacitteneva bhavitabbaṃ.
Sabbāsupi itikattabbatāsu upāyakosallaṃ paccupaṭṭhāpetvāva paṭipajjitabbaṃ.
Tasmiṃ tasmiṃ sattahite āraddhavīriyena bhavitabbaṃ iṭṭhāniṭṭhādisabbasahena avisaṃvādinā.
Sabbepi sattā anodhiso mettāya karuṇāya ca pharitabbā.
Yā kāci sattānaṃ dukkhuppatti, sabbā sā attani pāṭikaṅkhitabbā.
Sabbesañca sattānaṃ puññaṃ abbhanumoditabbaṃ.
Buddhānaṃ mahantatā mahānubhāvatā abhiṇhaṃ paccavekkhitabbā.
Yañca kiñci kammaṃ karoti kāyena vācāya vā, taṃ sabbaṃ bodhininnacittapubbaṅgamaṃ kātabbaṃ.
Iminā hi upāyena dānādīsu yuttappayuttassa thāmavato daḷhaparakkamassa mahāsattassa bodhisattassa aparimeyyo puññasambhāro ñāṇasambhāro ca divase divase upacīyati.
Api ca sattānaṃ paribhogatthaṃ paripālanatthañca attano sarīraṃ jīvitañca pariccajitvā khuppipāsāsītuṇhavātātapādidukkhapatikāro pariyesitabbo upanetabbo ca.
Yañca yathāvuttadukkhapatikārajaṃ sukhaṃ attanā paṭilabhati, tathā ramaṇīyesu ārāmuyyānapāsādataḷākādīsu araññāyatanesu ca kāyacittasantāpābhāvena abhinibbutattā attanā sukhaṃ paṭilabhati, yañca suṇāti buddhānubuddhapaccekabuddhā mahābodhisattā ca nekkhammapaṭipattiyaṃ ṭhitā diṭṭhadhammasukhavihārabhūtaṃ īdisaṃ nāma jhānasamāpattisukhaṃ anubhavantīti, taṃ sabbaṃ sabbasattesu anodhiso upasaṃharatīti.
Ayaṃ tāva nayo asamāhitabhūmiyaṃ patiṭṭhitassa.
Samāhitabhūmiyaṃ pana patiṭṭhito attanā yathānubhūtaṃ visesādhigamanibbattaṃ pītiṃ passaddhiṃ sukhaṃ samādhiṃ yathābhūtañāṇañca sattesu adhimuccanto upasaṃharati pariṇāmeti.
Tathā mahati saṃsāradukkhe tassa ca nimittabhūte kilesābhisaṅkhāradukkhe nimuggaṃ sattanikāyaṃ disvā tatrāpi chedanabhedanaphālanapiṃsanaggisantāpādijanitā dukkhā tibbā kharā kaṭukā vedanā nirantaraṃ cirakālaṃ vediyante nārake, aññamaññaṃ kujjhanasantāpanaviheṭhanahiṃsanaparādhīnatādīhi mahādukkhaṃ anubhavante tiracchānagate, jotimālākulasarīre khuppipāsāvātātapādīhi ḍayhamāne ca visussamāne ca vantakheḷādiāhāre uddhabāhuṃ viravante nijjhāmataṇhikādike mahādukkhaṃ vediyamāne pete ca, pariyeṭṭhimūlakaṃ mahantaṃ anayabyasanaṃ pāpuṇante hatthacchedādikāraṇāyogena dubbaṇṇaduddasikadaliddādibhāvena khuppipāsādiābādhayogena balavantehi abhibhavanīyato paresaṃ vahanato parādhīnato ca, nārake pete tiracchānagate ca, atisayante apāyadukkhanibbisesaṃ dukkhamanubhavante manusse ca, tathā visayavisaparibhogavikkhittacittatāya rāgādipariḷāhena ḍayhamāne vātavegasamuṭṭhitajālāsamiddhasukkhakaṭṭhasannipāte aggikkhandhe viya anupasantapariḷāhavuttike anupasantanihataparādhīne kāmāvacaradeve ca, mahatā vāyāmena vidūramākāsaṃ vigāhitasakuntā viya balavatā dūre pāṇinā khittasarā viya ca, satipi cirappavattiyaṃ aniccantikatāya pātapariyosānā anatikkantajātijarāmaraṇā evāti rūpārūpāvacaradeve ca passantena mahantaṃ saṃvegaṃ paccupaṭṭhapetvā mettāya karuṇāya ca anodhiso sattā pharitabbā.
Evaṃ kāyena vācāya manasā ca bodhisambhāre nirantaraṃ upacinantena yathā pāramiyo pāripūriṃ gacchanti, evaṃ sakkaccakārinā sātaccakārinā anolīnavuttinā ussāho pavattetabbo, vīriyapāramī paripūretabbā.
Api ca acinteyyāparimeyyavipuloḷāravimalanirupamanirūpakkilesaguṇanicayanidhānabhūtassa buddhabhāvassa ussakkitvā sampahaṃsanayoggaṃ vīriyaṃ nāma acinteyyānubhāvameva, yaṃ na pacurajanā sotumpi sakkuṇanti, pageva paṭipajjituṃ.
Tathā hi tividhā abhinīhāracittuppatti, catasso buddhabhūmiyo, cattāri saṅgahavatthūni, karuṇekarasatā, buddhadhammesu sacchikaraṇena visesappaccayo nijjhānakhanti, sabbadhammesu nirupalepo, sabbasattesu piyaputtasaññā, saṃsāradukkhehi aparikhedo, sabbadeyyadhammapariccāgo, tena ca niratimānatā, adhisīlādiadhiṭṭhānaṃ, tattha ca acañcalatā, kusalakiriyāsu pītipāmojjaṃ, vivekaninnacittatā, jhānānuyogo, anavajjadhammena atitti, yathāsutassa dhammassa paresaṃ hitajjhāsayena desanā, sattānaṃ ñāye nivesanā, ārambhadaḷhatā, dhīravīrabhāvo, parāpavādaparāpakāresu vikārābhāvo, saccādhiṭṭhānaṃ, samāpattīsu vasībhāvo, abhiññāsu balappatti, lakkhaṇattayāvabodho, satipaṭṭhānādīsu yogakammābhiyogena lokuttaramaggasambhārasambharaṇaṃ, navalokuttarāvakkantīti evamādikā sabbāpi bodhisambhārapaṭipatti vīriyānubhāveneva samijjhatīti abhinīhārato yāva mahābodhi anossajjantena sakkaccaṃ nirantaraṃ vīriyaṃ yathā uparūpari visesāvahaṃ hoti, evaṃ sampādetabbaṃ.
Sampajjamāne ca yathāvutte vīriye khantisaccādhiṭṭhānādayo ca dānasīlādayo ca sabbepi bodhisambhārā tadadhīnavuttitāya sampannā eva hontīti khantiādīsupi imināva nayena paṭipatti veditabbā.
Iti sattānaṃ sukhūpakaraṇapariccāgena bahudhā anuggahakaraṇaṃ dānena paṭipatti, sīlena tesaṃ jīvitasāpateyyadārarakkhāabhedapiyahitavacanāvihiṃsādikāraṇāni, nekkhammena tesaṃ āmisapaṭiggahaṇadhammadānādinā anekavidhā hitacariyā, paññāya tesaṃ hitakaraṇūpāyakosallaṃ, vīriyena tattha ussāhārambhaasaṃhīrāni, khantiyā tadaparādhasahanaṃ, saccena nesaṃ avañcanatadupakārakiriyāsamādānāvisaṃvādanādi, adhiṭṭhānena tadupakārakaraṇe anatthasampātepi acalanaṃ, mettāya nesaṃ hitasukhānucintanaṃ, upekkhāya nesaṃ upakārāpakāresu vikārānāpattīti evaṃ aparimāṇe satte ārabbha anukampitasabbasattassa mahābodhisattassa puthujjanehi asādhāraṇo aparimeyyo puññañāṇasambhārūpacayo ettha paṭipattīti veditabbaṃ.
Yo cetāsaṃ paccayo vutto, tassa ca sakkaccaṃ sampādanaṃ.
Ko vibhāgoti?
Dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samattiṃsapāramiyo.
Tattha katābhinīhārassa bodhisattassa parahitakaraṇābhininnāsayapayogassa kaṇhadhammavokiṇṇā sukkadhammā pāramiyo eva, tehi avokiṇṇā sukkadhammā upapāramiyo, akaṇhaasukkā paramatthapāramiyoti keci.
Samudāgamanakālesu vā pūriyamānā pāramiyo, bodhisattabhūmiyaṃ puṇṇā upapāramiyo, buddhabhūmiyaṃ sabbākāraparipuṇṇā paramatthapāramiyo.
Bodhisattabhūmiyaṃ vā parahitakaraṇato pāramiyo, attahitakaraṇato upapāramiyo, buddhabhūmiyaṃ balavesārajjasamadhigamena ubhayahitaparipūraṇato paramatthapāramiyo.
Evaṃ ādimajjhapariyosānesu paṇidhānārambhapariniṭṭhānesu tesaṃ vibhāgoti apare.
Dosūpasamakaruṇāpakatikānaṃ bhavasukhavimuttisukhaparamasukhappattānaṃ puññūpacayabhedato tabbibhāgoti aññe.
Lajjāsatimānāpassayānaṃ lokuttaradhammādhipatīnaṃ sīlasamādhipaññāgarukānaṃ tāritataritatārayitūnaṃ anubuddhapaccekabuddhasammāsambuddhānaṃ pāramī, upapāramī, paramatthapāramīti bodhisattassuppattito yathāvuttavibhāgoti keci.
Cittapaṇidhito yāva vacīpaṇidhi, tāva pavattā sambhārā pāramiyo, vacīpaṇidhito yāva kāyapaṇidhi, tāva pavattā upapāramiyo, kāyapaṇidhito pabhuti paramatthapāramiyoti apare.
Aññe pana "parapuññānumodanavasena pavattā sambhārā pāramiyo, paresaṃ kārāpanavasena pavattā upapāramiyo, sayaṃkaraṇavasena pavattā paramatthapāramiyo"ti vadanti.
Tathā bhavasukhāvaho puññañāṇasambhāro pāramī, attano nibbānasukhāvaho upapāramī, paresaṃ tadubhayasukhāvaho paramatthapāramīti eke.
Puttadāradhanādiupakaraṇapariccāgo pana dānapāramī, aṅgapariccāgo dānaupapāramī, attano jīvitapariccāgo dānaparamatthapāramīti.
Tathā puttadārādikassa tividhassāpi hetu avītikkamanavasena tisso sīlapāramiyo, tesu eva tividhesu vatthūsu ālayaṃ upacchinditvā nikkhamanavasena tisso nekkhammapāramiyo, upakaraṇaṅgajīvitataṇhaṃ samūhanitvā sattānaṃ hitāhitavinicchayakaraṇavasena tisso paññāpāramiyo.
Yathāvuttabhedānaṃ pariccāgādīnaṃ vāyamanavasena tisso vīriyapāramiyo, upakaraṇaṅgajīvitantarāyakarānaṃ khamanavasena tisso khantipāramiyo, upakaraṇaṅgajīvitahetu saccāpariccāgavasena tisso saccapāramiyo, dānādipāramiyo akuppādhiṭṭhānavaseneva samijjhantīti, upakaraṇādivināsepi acalādhiṭṭhānavasena tisso adhiṭṭhānapāramiyo, upakaraṇādiupaghātakesupi sattesu mettāya avijahanavasena tisso mettāpāramiyo, yathāvuttavatthuttayassa upakārāpakāresu sattasaṅkhāresu majjhattatāpaṭilābhavasena tisso upekkhāpāramiyoti evamādinā etāsaṃ vibhāgo veditabbāti.
Ko saṅgahoti?
Ettha pana yathā etā vibhāgato tiṃsavidhāpi dānapāramiādibhāvato dasavidhā, evaṃ dānasīlakhantivīriyajhānapaññāsabhāvena chabbidhā.
Etāsu hi nekkhammapāramī sīlapāramiyā saṅgahitā, tassā pabbajjābhāve, nīvaraṇavivekabhāve pana jhānapāramiyā kusaladhammabhāve chahipi saṅgahitā.
Saccapāramī sīlapāramiyā ekadeso eva vacīviratisaccapakkhe, ñāṇasaccapakkhe pana paññāpāramiyā saṅgahitā.
Mettāpārami jhānapāramiyā eva.
Upekkhāpāramī jhānapaññāpāramīhi.
Adhiṭṭhānapāramī sabbāhipi saṅgahitāti.
Etesañca dānādīnaṃ channaṃ guṇānaṃ aññamaññasambandhānaṃ pañcadasayugalādīni pañcadasayugalādisādhakāni honti.
Seyyathidaṃ – dānasīlayugalena parahitāhitānaṃ karaṇākaraṇayugalasiddhi, dānakhantiyugalena alobhādosayugalasiddhi, dānavīriyayugalena cāgasutayugalasiddhi, dānajhānayugalena kāmadosappahānayugalasiddhi.
Dānapaññāyugalena ariyayānadhurayugalasiddhi, sīlakhantidvayena payogāsayasuddhidvayasiddhi, sīlavīriyadvayena bhāvanādvayasiddhi, sīlajhānadvayena dussīlyapariyuṭṭhānappahānadvayasiddhi, sīlapaññādvayena dānadvayasiddhi, khantivīriyayugalena khamātejadvayasiddhi, khantijhānayugalena virodhānurodhappahānayugalasiddhi, khantipaññāyugalena suññatākhantipaṭivedhadukasiddhi, vīriyajhānadukena paggahāvikkhepadukasiddhi, vīriyapaññādukena saraṇadukasiddhi, jhānapaññādukena yānadukasiddhi, dānasīlakhantittikena lobhadosamohappahānattikasiddhi, dānasīlavīriyattikena bhogajīvitakāyasārādānattikasiddhi, dānasīlajhānattikena puññakiriyavatthuttikasiddhi, dānasīlapaññātikena āmisābhayadhammadānattikasiddhīti.
Evaṃ itarehipi tikehi catukkādīhi ca yathāsambhavaṃ tikāni ca catukkādīni ca yojetabbāni.
Evaṃ chabbidhānampi pana imāsaṃ pāramīnaṃ catūhi adhiṭṭhānehi saṅgaho veditabbo.
Sabbapāramīnaṃ samūhasaṅgahato hi cattāri adhiṭṭhānāni, seyyathidaṃ – saccādhiṭṭhānaṃ, cāgādhiṭṭhānaṃ, upasamādhiṭṭhānaṃ, paññādhiṭṭhānanti.
Tattha adhitiṭṭhati etena, ettha vā adhitiṭṭhati, adhiṭṭhānamattameva vā tanti adhiṭṭhānaṃ, saccañca taṃ adhiṭṭhānañca, saccassa vā adhiṭṭhānaṃ, saccaṃ adhiṭṭhānametassāti vā saccādhiṭṭhānaṃ.
Evaṃ sesesupi.
Tattha avisesato tāva lokuttaraguṇe katābhinīhārassa anukampitasabbasattassa mahāsattassa paṭiññānurūpaṃ sabbapāramipariggahato saccādhiṭṭhānaṃ.
Tāsaṃ paṭipakkhapariccāgato cāgādhiṭṭhānaṃ.
Sabbapāramitāguṇehi upasamato upasamādhiṭṭhānaṃ.
Tehi eva parahitopāyakosallato paññādhiṭṭhānaṃ.
Visesato pana yācakajanaṃ avisaṃvādetvā dassāmīti paṭijānanato paṭiññaṃ avisaṃvādetvā dānato dānaṃ avisaṃvādetvā anumodanato macchariyādipaṭipakkhapariccāgato deyyadhammapaṭiggāhakadānadeyyadhammakkhayesu lobhadosamohabhayavūpasamato yathārahaṃ yathākālaṃ yathāvidhānañca dānato paññuttarato ca kusaladhammānaṃ caturadhiṭṭhānapadaṭṭhānaṃ dānaṃ.
Tathā saṃvarasamādānassa avītikkamanato dussīlyapariccāgato duccaritavūpasamanato paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ sīlaṃ.
Yathāpaṭiññaṃ khamanato, parāparādhavikappapariccāgato, kodhapariyuṭṭhānavūpasamanato, paññuttarato, ca caturadhiṭṭhānapadaṭṭhānā khanti.
Paṭiññānurūpaṃ parahitakaraṇato, visadapariccāgato, akusalavūpasamanato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ vīriyaṃ.
Paṭiññānurūpaṃ lokahitānucintanato, nīvaraṇapariccāgato, cittavūpasamanato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ jhānaṃ.
Yathāpaṭiññaṃ parahitūpāyakosallato, anupāyakiriyāpariccāgato, mohajapariḷāhavūpasamanato, sabbaññutāpaṭilābhato ca caturadhiṭṭhānapadaṭṭhānā paññā.
Tattha ñeyyapaṭiññānuvidhānehi saccādhiṭṭhānaṃ.
Vatthukāmakilesakāmapariccāgehi cāgādhiṭṭhānaṃ.
Dosadukkhavūpasamehi upasamādhiṭṭhānaṃ.
Anubodhapaṭivedhehi paññādhiṭṭhānaṃ.
Tividhasaccapariggahitaṃ dosattayavirodhi saccādhiṭṭhānaṃ.
Tividhacāgapariggahitaṃ dosattayavirodhi cāgādhiṭṭhānaṃ.
Tividhavūpasamapariggahitaṃ dosattayavirodhi upasamādhiṭṭhānaṃ.
Tividhañāṇapariggahitaṃ dosattayavirodhi paññādhiṭṭhānaṃ.
Saccādhiṭṭhānapariggahitāni cāgūpasamapaññādhiṭṭhānāni avisaṃvādanato paṭiññānuvidhānato ca, cāgādhiṭṭhānapariggahitāni saccūpasamapaññādhiṭṭhānāni paṭipakkhapariccāgato sabbapariccāgaphalattā ca, upasamādhiṭṭhānapariggahitāni saccacāgapaññādhiṭṭhānāni kilesapariḷāhavūpasamanato kāmūpasamanato kāmapariḷāhavūpasamanato ca, paññādhiṭṭhānapariggahitāni saccacāgūpasamādhiṭṭhānāni ñāṇapubbaṅgamato ñāṇānuparivattanato cāti evaṃ sabbāpi pāramiyo saccappabhāvitā cāgaparibyañjitā upasamopabrūhitā paññāparisuddhā.
Saccañhi etāsaṃ janakahetu.
Cāgo pariggāhakahetu, upasamo parivuddhihetu, paññā pārisuddhihetu.
Tathā ādimhi saccādhiṭṭhānaṃ saccapaṭiññattā, majjhe cāgādhiṭṭhānaṃ katapaṇidhānassa parahitāya attapariccāgato.
Ante upasamādhiṭṭhānaṃ sabbūpasamapariyosānattā.
Ādimajjhapariyosānesu paññādhiṭṭhānaṃ tasmiṃ sati sambhavato asati abhāvato yathāpaṭiññañca bhāvato.
Tattha mahāpurisā satatamattahitaparahitakarehi garupiyabhāvakarehi saccacāgādhiṭṭhānehi gihibhūtā āmisadānena pare anuggaṇhanti.
Tathā attahitaparahitakarehi garupiyabhāvakarehi upasamapaññādhiṭṭhānehi ca pabbajitabhūtā dhammadānena pare anuggaṇhanti.
Tattha antimabhave bodhisattassa caturadhiṭṭhānaparipūraṇaṃ.
Paripuṇṇacaturadhiṭṭhānassa hi carimakabhavūpapattīti eke.
Tatra hi gabbhokkantiṭhitiabhinikkhamanesu paññādhiṭṭhānasamudāgamena sato sampajāno saccādhiṭṭhānapāripūriyā sampatijāto uttarābhimukho sattapadavītihārena gantvā sabbā disā oloketvā saccānuparivattinā vacasā – "aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassā"ti (dī. ni. 2.31; ma. ni. 3.207) tikkhattuṃ sīhanādaṃ nadi.
Upasamādhiṭṭhānasamudāgamena jiṇṇāturamatapabbajitadassāvino catudhammapadesakovidassa yobbanārogyajīvitasampattimadānaṃ upasamo.
Cāgādhiṭṭhānasamudāgamena mahato ñātiparivaṭṭassa hatthagatassa ca cakkavattirajjassa anapekkhapariccāgoti.
Dutiye ṭhāne abhisambodhiyaṃ caturadhiṭṭhānaṃ paripuṇṇanti keci.
Tattha hi yathāpaṭiññaṃ saccādhiṭṭhānasamudāgamena catunnaṃ ariyasaccānaṃ abhisamayo, tato hi saccādhiṭṭhānaṃ paripuṇṇaṃ.
Cāgādhiṭṭhānasamudāgamena sabbakilesūpakkilesapariccāgo, tato hi cāgādhiṭṭhānaṃ paripuṇṇaṃ.
Upasamādhiṭṭhānasamudāgamena paramūpasamappatti, tato hi upasamādhiṭṭhānaṃ paripuṇṇaṃ.
Paññādhiṭṭhānasamudāgamena anāvaraṇañāṇapaṭilābho, tato hi paññādhiṭṭhānaṃ paripuṇṇanti.
Taṃ asiddhaṃ, abhisambodhiyāpi paramatthabhāvato.
Tatiye ṭhāne dhammacakkappavattane caturadhiṭṭhānaṃ paripuṇṇanti aññe.
Tattha hi saccādhiṭṭhānasamudāgatassa dvādasahi ākārehi ariyasaccadesanāya saccādhiṭṭhānaṃ paripuṇṇaṃ.
Cāgādhiṭṭhānasamudāgatassa saddhammamahāyāgakaraṇena cāgādhiṭṭhānaṃ paripuṇṇaṃ.
Upasamādhiṭṭhānasamudāgatassa sayaṃ upasantassa paresaṃ upasamanena upasamādhiṭṭhānaṃ paripuṇṇaṃ.
Paññādhiṭṭhānasamudāgatassa veneyyānaṃ āsayādiparijānanena paññādhiṭṭhānaṃ paripuṇṇanti.
Tadapi asiddhaṃ, apariyositattā buddhakiccassa.
Catutthe ṭhāne parinibbāne caturadhiṭṭhānaṃ paripuṇṇanti apare.
Tatra hi parinibbutattā paramatthasaccasampattiyā saccādhiṭṭhānaṃ paripuṇṇaṃ.
Sabbūpadhipaṭinissaggena cāgādhiṭṭhānaṃ paripuṇṇaṃ.
Sabbasaṅkhārūpasamena upasamādhiṭṭhānaṃ paripuṇṇaṃ.
Paññāpayojanapariniṭṭhānena paññādhiṭṭhānaṃ paripuṇṇanti.
Tatra mahāpurisassa visesena mettākhette abhijātiyaṃ saccādhiṭṭhānasamudāgatassa saccādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena karuṇākhette abhisambodhiyaṃ paññādhiṭṭhānasamudāgatassa paññādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena muditākhette dhammacakkappavattane cāgādhiṭṭhānasamudāgatassa cāgādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena upekkhākhette parinibbāne upasamādhiṭṭhānasamudāgatassa upasamādhiṭṭhānaparipūraṇamabhibyattanti daṭṭhabbaṃ.
Tatra saccādhiṭṭhānasamudāgatassa saṃvāsena sīlaṃ veditabbaṃ.
Cāgādhiṭṭhānasamudāgatassa saṃvohārena soceyyaṃ veditabbaṃ.
Upasamādhiṭṭhānasamudāgatassa āpadāsu thāmo veditabbo.
Paññādhiṭṭhānasamudāgatassa sākacchāya paññā veditabbā.
Evaṃ sīlājīvacittadiṭṭhivisuddhiyo veditabbā.
Tathā saccādhiṭṭhānasamudāgamena dosāgatiṃ na gacchati avisaṃvādanato.
Cāgādhiṭṭhānasamudāgamena lobhāgatiṃ na gacchati anabhisaṅgato.
Upasamādhiṭṭhānasamudāgamena bhayāgatiṃ na gacchati anaparādhato.
Paññādhiṭṭhānasamudāgamena mohāgatiṃ na gacchati yathā bhūtāvabodhato.
Tathā paṭhamena aduṭṭho adhivāseti, dutiyena aluddho paṭisevati, tatiyena abhīto parivajjeti, catutthena asammūḷho vinodeti.
Paṭhamena nekkhammasukhappatti, itarehi pavivekaupasamasambodhisukhappattiyo hontīti daṭṭhabbā.
Tathā vivekajapītisukhasamādhijapītisukha-apītijakāyasukhasatipārisuddhija- upekkhāsukhappattiyo etehi catūhi yathākkamaṃ honti.
Evamanekaguṇānubandhehi catūhi adhiṭṭhānehi sabbapāramisamūhasaṅgaho veditabbo.
Yathā ca catūhi adhiṭṭhānehi sabbapāramisaṅgaho, evaṃ karuṇāpaññāhipīti daṭṭhabbaṃ.
Sabbopi hi bodhisambhāro karuṇāpaññāhi saṅgahito.
Karuṇāpaññāpariggahitā hi dānādiguṇā mahābodhisambhārā bhavanti buddhattasiddhipariyosānāti.
Evametāsaṃ saṅgaho veditabbo.
Ko sampādanūpāyoti?
Sakalassāpi puññādisambhārassa sammāsambodhiṃ uddissa anavasesasambharaṇaṃ avekallakāritāyogena, tattha ca sakkaccakāritā ādarabahumānayogena, sātaccakāritā nirantarayogena, cirakālādiyogo ca antarā avosānāpajjanenāti.
Taṃ panassa kālaparimāṇaṃ parato āvi bhavissati.
Iti caturaṅgayogo etāsaṃ pāramīnaṃ sampādanūpāyo.
Tathā mahāsattena bodhāya paṭipajjantena sammāsambodhāya buddhānaṃ puretarameva attā niyyātetabbo – "imāhaṃ attabhāvaṃ buddhānaṃ niyyātemī"ti.
Taṃtaṃpariggahavatthuñca paṭilābhato puretarameva dānamukhe nissajjitabbaṃ.
"Yaṃ kiñci mayhaṃ uppajjanakaṃ jīvitaparikkhārajātaṃ, sabbaṃ taṃ sati yācake dassāmi, tesaṃ pana dinnāvasesaṃ eva mayā paribhuñjitabba"nti.
Evaṃ hissa sammadeva pariccāgāya kate cittābhisaṅkhāre yaṃ uppajjati pariggahavatthu aviññāṇakaṃ saviññāṇakaṃ vā, tattha ye ime pubbe dāne akataparicayo, pariggahavatthussa parittabhāvo, uḷāramanuññatā, parikkhayacintāti cattāro dānavinibandhā, tesu yadā mahābodhisattassa saṃvijjamānesu deyyadhammesu paccupaṭṭhite ca yācakajane dāne cittaṃ na pakkhandati na kamati.
Tena niṭṭhamettha gantabbaṃ "addhāhaṃ dāne pubbe akataparicayo, tena me etarahi dātukamyatā citte na saṇṭhātī"ti.
So evaṃ me ito paraṃ dānābhirataṃ cittaṃ bhavissati, handāhaṃ ito paṭṭhāya dānaṃ dassāmi, nanu mayā paṭikacceva pariggahavatthu yācakānaṃ pariccattanti dānaṃ deti muttacāgo payatapāṇī vosaggarato yācayogo dānasaṃvibhāgarato.
Evaṃ mahāsattassa paṭhamo dānavinibandho hato hoti vihato samucchinno.
Tathā mahāsatto deyyadhammassa parittabhāve sati vekalle ca iti paṭisañcikkhati – "ahaṃ kho pubbe adānasīlatāya etarahi evaṃ paccayavikalo jāto, tasmā idāni mayā parittena vā hīnena vā yathāladdhena deyyadhammena attānaṃ pīḷetvāpi dānameva dātabbaṃ, yenāhaṃ āyatimpi dānapāramiṃ matthakaṃ pāpessāmī"ti.
So itarītarena taṃ dānaṃ deti muttacāgo payatapāṇī vosaggarato yācayogo dānasaṃvibhāgarato.
Evaṃ mahāsattassa dutiyo dānavinibandho hato hoti vihato samucchinno.
Tathā mahāsatto deyyadhammassa uḷāramanuññatāya adātukamyatācitte uppajjamāne iti paṭisañcikkhati – "nanu tayā sappurisa uḷāratamā sabbaseṭṭhā sammāsambodhi abhipatthitā, tasmā tadatthaṃ tayā uḷāramanuññe eva deyyadhamme dātuṃ yuttarūpa"nti.
So uḷāraṃ manuññañca deti muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato.
Evaṃ mahāpurisassa tatiyo dānavinibandho hato hoti vihato samucchinno.
Tathā mahāsatto dānaṃ dento yadā deyyadhammassa parikkhayaṃ passati, so iti paṭisañcikkhati – "ayaṃ kho bhogānaṃ sabhāvo, yadidaṃ khayadhammatā vayadhammatā ca.
Api ca me pubbe tādisassa dānassa akatattā evaṃ bhogānaṃ parikkhayo dissati, handāhaṃ yathāladdhena deyyadhammena parittena vā vipulena vā dānameva dadeyyaṃ, yenāhaṃ āyatiṃ dānapāramiyā matthakaṃ pāpuṇissāmī"ti.
So yathāladdhena dānaṃ deti muttacāgo payatapāṇī vosaggarato yācayogo dānasaṃvibhāgarato.
Evaṃ mahāsattassa catuttho dānavinibandho hato hoti vihato samucchinno.
Evaṃ ye ye dānapāramiyā vinibandhabhūtā anatthā, tesaṃ tesaṃ yathārahaṃ paccavekkhitvā paṭivinodanaṃ upāyo.
Yathā ca dānapāramiyā, evaṃ sīlapāramiādīsupi daṭṭhabbaṃ.
Api ca yaṃ mahāsattassa buddhānaṃ attasanniyyātanaṃ, taṃ sammadeva sabbapāramīnaṃ sampādanūpāyo.
Buddhānañhi attānaṃ niyyātetvā ṭhito mahāpuriso tattha tattha bodhisambhārapāripūriyā ghaṭento vāyamanto sarīrassa sukhūpakaraṇānañca upacchedakesu dussahesupi kicchesu durabhisambhavesupi sattasaṅkhārasamupanītesu anatthesu tibbesu pāṇaharesu "ayaṃ mayā attabhāvo buddhānaṃ pariccatto, yaṃ vā taṃ vā ettha hotū"ti taṃnimittaṃ na kampati na vedhati, īsakampi aññathattaṃ na gacchati, kusalārambhe aññadatthu acalādhiṭṭhānova hoti, evaṃ attasanniyyātanampi etāsaṃ sampādanūpāyo.
Api ca samāsato katābhinīhārassa attani sinehassa parisosanaṃ paresu ca sinehassa parivaḍḍhanaṃ etāsaṃ sampādanūpāyo.
Sammāsambodhisamadhigamāya hi katamahāpaṇidhānassa mahāsattassa yāthāvato parijānanena sabbesu dhammesu anupalittassa attani sineho parikkhayaṃ pariyādānaṃ gacchati, mahākaruṇāsamāsevanena pana piyaputte viya sabbasatte sampassamānassa tesu mettākaruṇāsineho parivaḍḍhati, tato ca taṃtadavatthānurūpaṃ attaparasantānesu lobhadosamohavigamena vidūrīkatamacchariyādibodhisambhārapaṭipakkho mahāpuriso dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi saṅgahavatthūhi caturadhiṭṭhānānugatehi accantaṃ janassa saṅgahakaraṇena upari yānattaye avatāraṇaṃ paripācanañca karoti.
Mahāsattānañhi mahākaruṇā mahāpaññā ca dānena alaṅkatā, dānaṃ piyavacanena, piyavacanaṃ atthacariyāya, atthacariyā samānattatāya alaṅkatā saṅgahitā ca.
Tesaṃ sabbepi satte attanā nibbisese katvā bodhisambhāresu paṭipajjantānaṃ sabbattha samānasukhadukkhatāya samānattatāya siddhi.
Buddhabhūtānampi ca teheva catūhi saṅgahavatthūhi caturadhiṭṭhānaparipūritābhivuddhehi janassa accantikasaṅgahakaraṇena abhivinayanaṃ sijjhati.
Dānañhi sammāsambuddhānaṃ cāgādhiṭṭhānena paripūritābhivuddhaṃ, piyavacanaṃ saccādhiṭṭhānena, atthacariyā paññādhiṭṭhānena, samānattatā upasamādhiṭṭhānena paripūritābhivuddhā.
Tathāgatānañhi sabbasāvakapaccekabuddhehi samānattatā parinibbāne.
Tatra hi nesaṃ avisesato ekībhāvo.
Tenevāha "natthi vimuttiyā nānatta"nti.
Honti cettha –
"Sacco cāgī upasanto, paññavā anukampako;
Sambhatasabbasambhāro, kaṃ nāmatthaṃ na sādhaye.
"Mahākāruṇiko satthā, hitesī ca upekkhako;
Nirapekkho ca sabbattha, aho acchariyo jino.
"Viratto sabbadhammesu, sattesu ca upekkhako;
Sadā sattahite yutto, aho acchariyo jino.
"Sabbadā sabbasattānaṃ, hitāya ca sukhāya ca;
Uyyutto akilāsū ca, aho acchariyo jino"ti.
Kittakena kālena sampādananti?
Heṭṭhimena tāva paricchedena cattāri asaṅkhyeyyāni mahākappānaṃ satasahassañca, majjhimena aṭṭha asaṅkhyeyyāni mahākappānaṃ satasahassañca, uparimena pana soḷasa asaṅkhyeyyāni mahākappānaṃ satasahassañca.
Ete ca bhedā yathākkamaṃ paññādhikasaddhādhikavīriyādhikavasena ñātabbā.
Paññādhikānañhi saddhā mandā hoti paññā tikkhā, saddhādhikānaṃ paññā majjhimā hoti, vīriyādhikānaṃ paññā mandā, paññānubhāvena ca sammāsambodhi adhigantabbāti aṭṭhakathāyaṃ vuttaṃ.
Apare pana "vīriyassa tikkhamajjhimamudubhāvena bodhisattānaṃ ayaṃ kālavibhāgo"ti vadanti.
Avisesena pana vimuttiparipācanīyānaṃ dhammānaṃ tikkhamajjhimamudubhāvena yathāvuttakālabhedena bodhisambhārā tesaṃ pāripūriṃ gacchantīti tayopete kālabhedā yuttātipi vadanti.
Evaṃ tividhā hi bodhisattā abhinīhārakkhaṇe bhavanti ugghahaṭitaññūvipañcitaññūneyyabhedena.
Tesu yo ugghaṭitaññū, so sammāsambuddhassa sammukhā catuppadikaṃ gāthaṃ suṇanto gāthāya tatiyapade apariyosite eva chahi abhiññāhi saha paṭisambhidāhi arahattaṃ adhigantuṃ samatthūpanissayo hoti, sace sāvakabodhiyaṃ adhimutto siyā.
Dutiyo bhagavato sammukhā catuppadikaṃ gāthaṃ suṇanto apariyosite eva gāthāya catutthapade chahi abhiññāhi arahattaṃ adhigantuṃ samatthūpanissayo hoti, yadi sāvakabodhiyaṃ adhimutto siyā.
Itaro pana bhagavato sammukhā catuppadikaṃ gāthaṃ sutvā pariyositāya gāthāya chahi abhiññāhi arahattaṃ pattuṃ samatthūpanissayo hoti.
Tayopete vinā kālabhedena katābhinīhāro buddhānaṃ santike laddhabyākaraṇā ca anukkamena pāramiyo paripūrentā yathākkamaṃ yathāvuttabhedena kālena sammāsambodhiṃ pāpuṇanti.
Tesu tesu pana kālabhedesu aparipuṇṇesu te te mahāsattā divase divase vessantaradānasadisaṃ mahādānaṃ dentāpi tadanurūpe sīlādisabbapāramidhamme ācinantāpi pañca mahāpariccāge pariccajantāpi ñātatthacariyā lokatthacariyā buddhatthacariyā paramakoṭiṃ pāpentāpi antarā ca sammāsambuddhā bhavissantīti netaṃ ṭhānaṃ vijjati.
Kasmā?
Ñāṇassa aparipaccanato buddhakārakadhammānaṃ apariniṭṭhānato.
Paricchinnakālanipphāditaṃ viya hi sassaṃ yathāvuttakālaparicchedena parinipphāditā sammāsambodhi tadanantarā sabbussāhena vāyamantenāpi na sakkā adhigantunti pāramipāripūri yathāvuttakālavisesena sampajjatīti veditabbaṃ.
Ko ānisaṃsoti?
Ye te katābhinīhārānaṃ bodhisattānaṃ –
"Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;
Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.
"Avīcimhi nuppajjanti, tathā lokantaresu ca;
Nijjhāmataṇhā khuppipāsā, na honti kālakañjikā.
"Na honti khuddakā pāṇā, upapajjantāpi duggatiṃ;
Jāyamānā manussesu, jaccandhā na bhavanti te.
"Sotavekallatā natthi, na bhavanti mūgapakkhikā;
Itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.
"Na bhavanti pariyāpannā, bodhiyā niyatā narā;
Muttā ānantarikehi, sabbattha suddhagocarā. у ББ здесь ещё Their conduct’s range is free from flaw. не ясно откуда это
Все комментарии (1)
"Micchādiṭṭhiṃ na sevanti, kammakiriyadassanā;
Vasamānāpi saggesu, asaññaṃ nūpapajjare.
"Suddhāvāsesu devesu, hetu nāma na vijjati;
Nekkhammaninnā sappurisā, visaṃyuttā bhavābhave;
Caranti lokatthacariyāyo, pūrenti sabbapāramī"ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –
Evaṃ saṃvaṇṇitā ānisaṃsā.
Ye ca "sato sampajāno, ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamatī"tiādinā (ma. ni. 3.200; dī. ni. 2.17) soḷasa acchariyabbhutadhammappakārā, ye ca "sītaṃ byapagataṃ hoti, uṇhañca upasammatī"tiādinā (bu. vaṃ. 2.83) "jāyamāne kho, sāriputta, bodhisatte ayaṃ dasasahassī lokadhātu saṅkampati sampakampati sampavedhatī"tiādinā (ma. ni. 3.201; dī. ni. 2.32) ca dvattiṃsa pubbanimittappakārā, ye vā panaññepi bodhisattānaṃ adhippāyasamijjhanaṃ kammādīsu vasībhāvoti evamādayo tattha tattha jātakabuddhavaṃsādīsu dassitākārā ānisaṃsā, te sabbepi etāsaṃ ānisaṃsā.
Tathā yathānidassitabhedā alobhādosādiguṇayugalādayo cāti veditabbā.
Api ca yasmā bodhisatto abhinīhārato paṭṭhāya sabbasattānaṃ pitusamo hoti hitesitāya, dakkhiṇeyyako garu bhāvanīyo paramañca puññakkhettaṃ hoti guṇavisesayogena.
Yebhuyyena ca manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatāhi anupālīyati, mettākaruṇāparibhāvitasantānatāya vāḷamigādīhi ca anabhibhavanīyo hoti, yasmiṃ yasmiñca sattanikāye paccājāyati, tasmiṃ tasmiṃ uḷārena vaṇṇena uḷārena yasena uḷārena sukhena uḷārena balena uḷārena ādhipateyyena aññe satte abhibhavati puññavisesayogato.
Appābādho hoti appātaṅko, suvisuddhā cassa saddhā hoti suvisadā, suvisuddhaṃ vīriyaṃ, satisamādhipaññā suvisadā, mandakileso hoti mandadaratho mandapariḷāho, kilesānaṃ mandabhāveneva suvaco hoti padakkhiṇaggāhī, khamo hoti sorato, sakhilo hoti paṭisanthārakusalo, akkodhano hoti anupanāhī, amakkhī hoti apaḷāsī, anissukī hoti amaccharī, asaṭho hoti amāyāvī, athaddho hoti anatimānī, asāraddho hoti appamatto, parato upatāpasaho hoti paresaṃ anupatāpī, yasmiñca gāmakhette paṭivasati, tattha sattānaṃ bhayādayo upaddavā yebhuyyena anuppannā nuppajjanti, uppannā ca vūpasammanti, yesu ca apāyesu uppajjati, na tattha pacurajano viya dukkhena adhimattaṃ pīḷīyati, bhiyyosomattāya saṃvegamāpajjati.
Tasmā mahāpurisassa yathārahaṃ tasmiṃ tasmiṃ bhave labbhamānā ete sattānaṃ pitusamatādakkhiṇeyyatādayo guṇavisesā ānisaṃsāti veditabbā.
Tathā āyusampadā rūpasampadā kulasampadā issariyasampadā ādeyyavacanatā mahānubhāvatāti etepi mahāpurisassa pāramīnaṃ ānisaṃsāti veditabbā.
Tattha āyusampadā nāma tassaṃ tassaṃ upapattiyaṃ dīghāyukatā ciraṭṭhitikatā, tāya yathāraddhāni kusalasamādānāni pariyosāpeti, bahuñca kusalaṃ upacinoti.
Rūpasampadā nāma abhirūpatā dassanīyatā pāsādikatā, tāya rūpappamāṇānaṃ sattānaṃ pasādāvaho hoti sambhāvanīyo.
Kulasampadā nāma uḷāresu kulesu abhinibbatti, tāya jātimadādimadamattānampi upasaṅkamanīyo hoti payirupāsanīyo, tena te nibbisevane karoti.
Issariyasampadā nāma mahāvibhavatā mahesakkhatā mahāparivāratā ca, tāhi saṅgaṇhitabbe catūhi saṅgahavatthūhi saṅgaṇhituṃ, niggahetabbe dhammena niggahetuñca samattho hoti.
Ādeyyavacanatā nāma saddheyyatā paccayikatā, tāya sattānaṃ pamāṇabhūto hoti, alaṅghanīyā cassa āṇā hoti.
Mahānubhāvatā nāma ānubhāvamahantatā, tāya parehi na abhibhūyati, sayameva pana pare aññadatthu abhibhavati dhammena samena yathābhūtaguṇehi ca, evamete āyusampadādayo mahāpurisassa pāramīnaṃ ānisaṃsā, sayañca aparimāṇassa puññasambhārassa parivuḍḍhihetubhūtā yānattaye sattānaṃ avatāraṇassa paripācanassa ca kāraṇabhūtāti veditabbā.
Kiṃphalanti?
Samāsato tāva sammāsambuddhabhāvo etāsaṃ phalaṃ, vitthārato pana dvattiṃsamahāpurisalakkhaṇa-asītianubyañjanabyāmappabhādianekaguṇagaṇasamujjalarūpakāyasampatti- adhiṭṭhānasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasāveṇika- buddhadhammappabhutianantāparimāṇa guṇasamudayopasobhinī dhammakāyasirī.
Yāvatā pana buddhaguṇā ye anekehipi kappehi sammāsambuddhenāpi vācāya pariyosāpetuṃ na sakkā, idametāsaṃ phalaṃ.
Vuttañcetaṃ –
"Buddhopi buddhassa bhaṇeyya vaṇṇaṃ, kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare, vaṇṇo na khīyetha tathāgatassā"ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; cariyā. aṭṭha. nidānakathā);
Evamettha pāramīsu pakiṇṇakakathā veditabbā.
Yaṃ pana pāḷiyaṃ "datvā dātabbakaṃ dāna"ntiādinā sabbāpi pāramī ekajjhaṃ dassetvā parato "kosajjaṃ bhayato disvā"tiādinā pariyosānagāthādvayaṃ vuttaṃ, taṃ yehi vīriyārambhamettābhāvanā appamādavihārehi yathāvuttā buddhakārakadhammā visadabhāvaṃ gatā sammāsambodhisaṅkhātā ca attano vimutti paripācitā, tehi veneyyānampi vimuttiparipācanāya ovādadānatthaṃ vutthaṃ.
Tattha kosajjaṃ bhayato disvā, vīriyārambhañca khematoti iminā paṭipakkhe ādīnavadassanamukhena vīriyārambhe ānisaṃsaṃ dasseti.
Āraddhavīriyā hothāti iminā vīriyārambhe niyojeti.
Yasmā ca –
"Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;
Sacittapariyodapanaṃ, etaṃ buddhāna sāsana"nti. (dha. pa. 183; dī. ni. 2.90; netti. 30, 50) –
Saṅkhepato.
Vitthārato pana sakalena buddhavacanena pakāsitā sabbāpi sampattiyo ekanteneva sammappadhānādhīnā, tasmā bhagavā vīriyārambhe niyojetvā "esā buddhānusāsanī"ti āha.
Tatrāyaṃ saṅkhepattho – yvāyaṃ sabbasaṃkilesamūlabhāvato sabbānatthavidhāyakanti kosajjaṃ bhayato tappaṭipakkhato catūhi yogehi anupaddavabhāvasādhanato vīriyārambhañca khemato disvā adhisīlasikkhādisampādanavasena vīriyassa ārambho sammappadhānānuyogo, tattha yaṃ sammadeva niyojana, "āraddhavīriyā hothā"ti, esā buddhānaṃ bhagavantānaṃ anusāsanī anusiṭṭhi ovādoti.
Sesagāthāsupi imināva nayena attho veditabbo.
Ayaṃ pana viseso – vivādanti viruddhavādaṃ, chavivādavatthuvasena vivadananti attho.
Avivādanti vivādapaṭipakkhaṃ mettāvacīkammaṃ, mettābhāvanaṃ vā.
Atha vā avivādanti avivādahetubhūtaṃ chabbidhaṃ sāraṇīyadhammaṃ.
Samaggāti avaggā, kāyena ceva cittena ca sahitā aviramitā aviyuttāti attho.
Sakhilāti sakkīlā mudusīlā, aññamaññamhi muduhadayāti attho.
Esā buddhānusāsanīti ettha sabbena sabbaṃ vivādamanupagamma yadidaṃ chasāraṇīyadhammaparipūraṇavasena samaggavāse niyojanaṃ, esā buddhānaṃ anusiṭṭhīti yojetabbaṃ.
Samaggavāsañhi vasamānā sīladiṭṭhisāmaññagatā avivadamānā sukheneva tisso sikkhā paripūressantīti satthā samaggavāse niyojanaṃ attano sāsananti dassesi.
Pamādanti pamajjanaṃ, kusalānaṃ dhammānaṃ pamussanaṃ akusalesu ca dhammesu cittavossaggaṃ.
Vuttañhetaṃ – "tattha katamo pamādo, kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vosaggo vosaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā, asātaccakiriyatā, anaṭṭhitakiriyatā, olīnavuttitā, nikkhittachandatā, nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ - pe - yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo"ti (vibha. 846).
Appamādanti appamajjanaṃ.
Taṃ pamādassa paṭipakkhato veditabbaṃ.
Atthato hi appamādo nāma satiyā avippavāso, "satiyā avippavāso"ti ca niccaṃ upaṭṭhitāya satiyā evetaṃ nāmaṃ.
Apare pana "satisampajaññappadhānā tathā pavattā cattāro arūpino khandhā appamādo"ti vadanti.
Yasmā pana appamādabhāvanā nāma visuṃ ekā bhāvanā natthi.
Yā hi kāci puññakiriyā kusalakiriyā, sabbā sā appamādabhāvanātveva veditabbā.
Visesato pana vivaṭṭūpanissayaṃ saraṇagamanaṃ kāyikavācasikasaṃvarañca upādāya sabbā sīlabhāvanā, sabbā samādhibhāvanā, sabbā paññābhāvanā, sabbā kusalabhāvanā, anavajjabhāvanā, appamādabhāvanā.
"Appamādo"ti hi idaṃ padaṃ mahantaṃ atthaṃ dīpeti, mahantaṃ atthaṃ pariggahetvā tiṭṭhati, sakalampi tepiṭakaṃ buddhavacanaṃ āharitvā appamādapadassa atthaṃ katvā kathento dhammakathiko "atitthena pakkhando"ti na vattabbo.
Kasmā?
Appamādapadassa mahantabhāvato.
Tathā hi sammāsambuddho kusinārāyaṃ yamakasālānamantare parinibbānasamaye nipanno abhisambodhito paṭṭhāya pañcacattālīsāya vassesu attanā bhāsitaṃ dhammaṃ ekeneva padena saṅgahetvā dassento "appamādena sampādethā"ti (dī. ni. 2.218) bhikkhūnaṃ ovādamadāsi.
Tathā cāha – "seyyathāpi, bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena, evameva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ aggamakkhāyatī"ti (ma. ni. 1.300 thokaṃ visadisaṃ).
Tattha appamādabhāvanaṃ sikhāppattaṃ dassento satthā "bhāvethaṭṭhaṅgikaṃ magga"nti āha.
Tassattho – yo esa sīlādikhandhattayasaṅgaho sammādiṭṭhipubbaṅgamo sammādiṭṭhiādīnaṃyeva aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgiko ariyamaggo, taṃ bhāvetha attano santāne uppādetha.
Dassanamaggamatte aṭhatvā upari tiṇṇaṃ maggānaṃ uppādanavasena vaḍḍhetha, evaṃ vo appamādabhāvanā sikhāppattā bhavissatīti.
Esā buddhānusāsanīti yadidaṃ kusalesu dhammesu appamajjanaṃ, tañca ussukkāpetvā ariyamaggassa bhāvanā esā buddhānaṃ bhagavantānaṃ anusiṭṭhi ovādoti.
Iti bhagavā arahattanikūṭeneva cariyāpiṭakadesanaṃ niṭṭhāpesi.
Itthaṃ sudantiādīsu itthanti kappe ca satasahassetiādinā (cariyā. 1.1) pakārena.
Sudanti nipātamattaṃ.
Bhagavāti bhāgyavantatādīhi kāraṇehi bhagavā.
Attano pubbacariyanti purimāsu akittipaṇḍitādijātīsu attano paṭipattidukkarakiriyaṃ.
Sambhāvayamānoti hatthatale āmalakaṃ viya sammadeva pakāsento.
Buddhāpadāniyaṃ nāmāti buddhānaṃ purātanakammaṃ porāṇaṃ dukkarakiriyaṃ adhikicca pavattattā desitattā buddhāpadāniyanti evaṃnāmakaṃ.
Dhammapariyāyanti dhammadesanaṃ dhammabhūtaṃ vā kāraṇaṃ.
Abhāsitthāti avoca.
Yaṃ panettha na vuttaṃ, taṃ heṭṭhā vuttanayattā uttānatthattā ca na vuttanti veditabbaṃ.
Ettāvatā ca –
Visuddhacarito satthā, buddhicariyāya pāragū;
Sabbacariyāsu kusalo, lokācariyo anuttaro.
Yaṃ acchariyadhammānaṃ, sabbamacchariyātigo;
Attano pubbacariyānaṃ, ānubhāvavibhāvanaṃ.
Desesi nātho cariyā-piṭakaṃ yañca tādino;
Dhammasaṅgāhakā therā, saṅgāyiṃsu tatheva ca.
Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;
Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā.
Yā tattha paramatthānaṃ, niddhāretvā yathārahaṃ;
Pakāsanā paramattha-dīpanī nāma nāmato.
Sampattā pariniṭṭhānaṃ, anākulavinicchayā;
Sādhikāyaṭṭhavīsāya, pāḷiyā bhāṇavārato.
Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;
Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.
Ogāhetvā visuddhāya, sīlādipaṭipattiyā;
Sabbepi dehino hontu, vimuttirasabhāgino.
Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;
Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.
Sammā vassatu kālena, devopi jagatīpati;
Saddhammanirato lokaṃ, dhammeneva pasāsatūti.
Iti badaratitthavihāravāsinā ācariyadhammapālena
Katā
Cariyāpiṭakavaṇṇanā niṭṭhitā.
<< Назад Uddānagāthāvaṇṇanā