Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Udāna-aṭṭhakathā >> 5. Soṇavaggo >> Уд 5.5 комментарий
<< Назад 5. Soṇavaggo

Связанные тексты
Отображение колонок



Уд 5.5 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
45.Pañcame tadahūti tasmiṃ ahani tasmiṃ divase.
Uposatheti ettha upavasanti etthāti uposatho, upavasantīti sīlena vā anasanena vā upetā hutvā vasantīti attho.
Ayañhi uposathasaddo "aṭṭhaṅgasamannāgataṃ uposathaṃ upavasāmī"tiādīsu (a. ni. 3.71; 10.46) sīle āgato.
"Uposatho vā pavāraṇā vā"tiādīsu (mahāva. 155) pātimokkhuddesādivinayakamme.
"Gopālakūposatho nigaṇṭhūposatho"tiādīsu (a. ni. 3.71) upavāse.
"Uposatho nāma nāgarājā"tiādīsu (dī. ni. 2.246) paññattiyaṃ.
"Ajjuposatho pannaraso"tiādīsu (mahāva. 168) divase.
Idhāpi divaseyeva daṭṭhabbo, tasmā "tadahuposathe"ti tasmiṃ uposathadivasabhūte ahanīti attho.
Nisinno hotīti mahābhikkhusaṅghaparivuto ovādapātimokkhaṃ uddisituṃ nisinno hoti.
Nisajja pana bhikkhūnaṃ cittāni olokento ekaṃ dussīlapuggalaṃ disvā, "sacāhaṃ imasmiṃ puggale idha nisinneyeva pātimokkhaṃ uddisissāmi, sattadhāssa muddhā phalissatī"ti tasmiṃ anukampāya tuṇhīyeva ahosi.
Ettha ca uddhastaṃ aruṇanti aruṇuggamanaṃ vatvāpi "uddisatu, bhante bhagavā, bhikkhūnaṃ pātimokkha"nti thero bhagavantaṃ pātimokkhuddesaṃ yāci tasmiṃ kāle "na, bhikkhave, anuposathe uposatho kātabbo"tisikkhāpadassa (mahāva. 183) apaññattattā.
Aparisuddhā, ānanda, parisāti tikkhattuṃ therena pātimokkhuddesassa yācitattā anuddesassa kāraṇaṃ kathento "asukapuggalo aparisuddho"ti avatvā "aparisuddhā, ānanda, parisā"ti āha.
Kasmā pana bhagavā tiyāmarattiṃ tathā vītināmesi?
Tato paṭṭhāya ovādapātimokkhaṃ anuddisitukāmo tassa vatthuṃ pākaṭaṃ kātuṃ.
Addasāti kathaṃ addasa.
Attano cetopariyañāṇena tassaṃ parisati bhikkhūnaṃ cittāni parijānanto tassa moghapurisassa dussīlyacittaṃ passi.
Yasmā pana citte diṭṭhe taṃsamaṅgīpuggalo diṭṭho nāma hoti, tasmā "addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīla"ntiādi vuttaṃ.
Yatheva hi anāgate sattasu divasesu pavattamānaṃ paresaṃ cittaṃ cetopariyañāṇalābhī jānāti, evaṃ atītepīti.
Dussīlanti nissīlaṃ, sīlavirahitanti attho.
Pāpadhammanti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvaṃ.
Asucinti aparisuddhehi kāyakammādīhi samannāgatattā na suciṃ.
Saṅkassarasamācāranti kiñcideva asāruppaṃ disvā "idaṃ iminā kataṃ bhavissatī"ti evaṃ paresaṃ āsaṅkanīyatāya saṅkāya saritabbasamācāraṃ, atha vā kenacideva karaṇīyena mantayante bhikkhū disvā "kacci nu kho ime mayā katakammaṃ jānitvā mantentī"ti attanoyeva saṅkāya saritabbasamācāraṃ.
Lajjitabbatāya paṭicchādetabbakāraṇato paṭicchannaṃ kammantaṃ etassāti paṭicchannakammantaṃ.
Kucchitasamaṇavesadhāritāya na samaṇanti assamaṇaṃ.
Salākaggahaṇādīsu "kittakā samaṇā"ti ca gaṇanāya "ahampi samaṇomhī"ti micchāpaṭiññāya samaṇapaṭiññaṃ.
Aseṭṭhacāritāya abrahmacāriṃ.
Aññe brahmacārino sunivatthe supārute supattadhare gāmanigamādīsu piṇḍāya caritvā jīvikaṃ kappente disvā abrahmacārī samāno sayampi tādisena ākārena paṭipajjanto uposathādīsu sandissanto "ahampi brahmacārī"ti paṭiññaṃ dento viya hotīti brahmacāripaṭiññaṃ.
Pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūtiṃ.
Chahi dvārehi rāgādikilesavassanena tintattā avassutaṃ.
Sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujātaṃ.
Majjhe bhikkhusaṅghassa nisinnanti saṅghapariyāpanno viya bhikkhusaṅghassa anto nisinnaṃ.
Diṭṭhosīti ayaṃ pana na pakatattoti bhagavatā diṭṭho asi.
Yasmā ca evaṃ diṭṭho, tasmā natthi te tava bhikkhūhi saddhiṃ ekakammādisaṃvāso.
Yasmā pana so saṃvāso tava natthi, tasmā uṭṭhehi, āvusoti evamettha padayojanā veditabbā.
Tatiyampi kho so puggalo tuṇhī ahosīti anekavāraṃ vatvāpi thero "sayameva nibbinno oramissatī"ti vā, "idāni imesaṃ paṭipattiṃ jānissāmī"ti vā adhippāyena tuṇhī ahosi.
Bāhāyaṃ gahetvāti bhagavatā mayā ca yāthāvato diṭṭho, yāvatatiyaṃ uṭṭhehīti vutto na uṭṭhāti, "idānissa nikkaḍḍhanakālo mā saṅghassa uposathantarāyo ahosī"ti taṃ bāhāyaṃ aggahesi, tathā gahetvā.
Bahidvārakoṭṭhakā nikkhāmetvāti dvārakoṭṭhakasālato bahi nikkhāmetvā.
Bahīti pana nikkhāmitaṭṭhānadassanaṃ, atha vā bahidvārakoṭṭhakāti bahidvārakoṭṭhakatopi nikkhāmetvā, na antodvārakoṭṭhakato, evaṃ ubhayathāpi vihārato bahi katvāti attho.
Sūcighaṭikaṃ datvāti aggaḷasūciñca uparighaṭikañca ādahitvā, suṭṭhutaraṃ kavāṭaṃ thaketvāti attho.
Yāva bāhāgahaṇāpi nāmāti iminā "aparisuddhā, ānanda, parisā"ti vacanaṃ sutvā eva hi tena pakkamitabbaṃ siyā, evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatīti acchariyamidanti dasseti.
Idampi garahaṇacchariyamevāti veditabbaṃ.
Atha bhagavā cintesi – "idāni bhikkhusaṅgho abbudajāto, aparisuddhā puggalā uposathaṃ āgacchanti, na ca tathāgatā aparisuddhāya parisāya uposathaṃ karonti, pātimokkhaṃ uddisanti, anuddisante ca bhikkhusaṅghassa uposatho pacchijjati, yaṃnūnāhaṃ ito paṭṭhāya bhikkhūnaṃyeva pātimokkhuddesaṃ anujāneyya"nti.
Evaṃ pana cintetvā bhikkhūnaṃyeva pātimokkhuddesaṃ anujāni.
Tena vuttaṃ – "atha kho bhagavā - pe - pātimokkhaṃ uddiseyyāthā"ti.
Tattha na dānāhanti idāni ahaṃ uposathaṃ na karissāmi, pātimokkhaṃ na uddisissāmīti paccekaṃ na-kārena sambandho. Здесь "я больше не..." означает, что я больше не буду проводить упосатху и не буду зачитывать Патимоккху. Слово "не" относится к обоим утверждением.
Duvidhañhi pātimokkhaṃ āṇāpātimokkhaṃ ovādapātimokkhanti. Ведь Патимоккха бывает двух видов - Патимоккха в виде указаний и Патимоккха в виде наставления.
Tesu "suṇātu me, bhante"tiādikaṃ (mahāva. 134) āṇāpātimokkhaṃ, taṃ sāvakāva uddisanti, na buddhā, ayaṃ anvaddhamāsaṃ uddisiyati. В них "пусть досточтимая [община] выслушает меня" - это Патимоккха в виде указаний, её ученики зачитывают, не будды. Её два раза в месяц зачитывают.
"Khantī paramaṃ - pe - sabbapāpassa akaraṇaṃ - pe - anūpavādo anūpaghāto - pe - etaṃ buddhāna sāsana"nti (dī. ni. 2.90; dha. pa. 183-185) imā pana tisso gāthā ovādapātimokkhaṃ nāma, taṃ buddhāva uddisanti, na sāvakā, channampi vassānaṃ accayena uddisanti. "Терпение и прощение... не делание всякого зла... избегание оскорблений и причинения вреда... таково наставление будд" (ДН 14) - эти три строфы называются Патимоккхой в виде наставления, её зачитывают только будды, не ученики. Они зачитывают её по истечении каждых шести лет.
Dīghāyukabuddhānañhi dharamānakāle ayameva pātimokkhuddeso, appāyukabuddhānaṃ pana paṭhamabodhiyaṃyeva. Ведь когда были живы будды-долгожители это было единственным видом зачитывания Патимоккхи. Но у будд с коротким сроком жизни она зачитывалась [какое-то время] после постижения.
Tato paraṃ itaro, tañca kho bhikkhū eva uddisanti, na buddhā, tasmā amhākampi bhagavā vīsativassamattaṃ ovādapātimokkhaṃ uddisitvā imaṃ antarāyaṃ disvā tato paraṃ na uddisi. А после этого стало наоборот, Патимкокху зачитывали только монахи, не будды. Поэтому и наш Благословенный, зачитывая Патимоккху в виде наставления в течение 20 лет, увидев это препятствие после этого уже не зачитывал.
Aṭṭhānanti akāraṇaṃ.
Anavakāsoti tasseva vevacanaṃ.
Kāraṇañhi yathā tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānanti vuccati, evaṃ anavakāsotipi vuccatīti.
Yanti kiriyāparāmasanaṃ, taṃ heṭṭhā vuttanayena yojetabbaṃ.
Aṭṭhime, bhikkhave, mahāsamuddeti ko anusandhi?
Yvāyaṃ aparisuddhāya parisāya pātimokkhassa anuddeso vutto, so imasmiṃ dhammavinaye acchariyo abbhuto dhammoti taṃ aparehi sattahi acchariyabbhutadhammehi saddhiṃ vibhajitvā dassetukāmo paṭhamaṃ tāva tesaṃ upamābhāvena mahāsamudde aṭṭha acchariyabbhutadhamme dassento satthā "aṭṭhime, bhikkhave, mahāsamudde"tiādimāha.
Pakatidevā viya na suranti na isanti na virocantīti asurā, surā nāma devā, tesaṃ paṭipakkhāti vā asurā, vepacittipahārādādayo.
Tesaṃ bhavanaṃ sinerussa heṭṭhābhāge, te tattha pavisantā nikkhamantā sinerupāde maṇḍapādiṃ nimminitvā kīḷantāva abhiramanti.
Tattha tesaṃ abhirati ime guṇe disvāti āha – "ye disvā disvā asurā mahāsamudde abhiramantī"ti.
Tattha abhiramantīti ratiṃ vindanti, anukkaṇṭhamānā vasantīti attho.
Anupubbaninnotiādīni sabbāni anupaṭipāṭiyā ninnabhāvasseva vevacanāni.
Na āyatakeneva papātoti na chinnataṭo mahāsobbho viya ādito eva papāto.
So hi tīradesato paṭṭhāya ekaṅguladvaṅgulavidatthiratanayaṭṭhiusabhaaḍḍhagāvutagāvutaḍḍhayojanādivasena gambhīro hutvā gacchanto gacchanto sinerupādamūle caturāsītiyojanasahassagambhīro hutvā ṭhitoti dasseti.
Ṭhitadhammoti ṭhitasabhāvo avaṭṭhitasabhāvo.
Na matena kuṇapena saṃvasatīti yena kenaci hatthiassādīnaṃ kaḷevarena saddhiṃ na saṃvasati.
Tīraṃ vāhetīti tīraṃ apaneti.
Thalaṃ ussāretīti hatthena gahetvā viya vīcippahāreneva thale khipati.
Gaṅgā yamunāti anotattadahassa dakkhiṇamukhato nikkhantanadī pañca dhārā hutvā pavattaṭṭhāne gaṅgātiādinā pañcadhā saṅkhaṃ gatā.
Tatrāyaṃ imāsaṃ nadīnaṃ ādito paṭṭhāya uppattikathā – ayañhi jambudīpo dasasahassayojanaparimāṇo, tattha catusahassayojanappamāṇo padeso udakena ajjhotthaṭo samuddoti saṅkhaṃ gato, tisahassayojanappamāṇe manussā vasanti, tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānapañcasatanadīvicitto, yattha āyāmena vitthārena gambhīratāya ca paṇṇāsayojanappamāṇo diyaḍḍhayojanasataparimaṇḍalo anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinidaho sīhapapātadahoti satta mahāsarā patiṭṭhitā.
Tesu anotattadaho sudassanakūṭaṃ cittakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatakūṭehi parikkhitto.
Tattha sudassanakūṭaṃ sovaṇṇamayaṃ tiyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ, cittakūṭaṃ sattaratanamayaṃ.
Kāḷakūṭaṃ añjanamayaṃ.
Gandhamādanakūṭaṃ masāragallamayaṃ abbhantare muggavaṇṇaṃ; mūlagandho, sāragandho, pheggugandho, tacagandho, papaṭikāgandho, khandhagandho, rasagandho, pupphagandho, phalagandho, pattagandhoti imehi dasahi gandhehi ussannaṃ, nānappakāraosadhasañchannaṃ, kāḷapakkhuposathadivase ādittaṃ viya aṅgāraṃ pajjalantaṃ tiṭṭhati.
Kelāsakūṭaṃ rajatamayaṃ.
Sabbāni cetāni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni.
Tattha devānubhāvena nāgānubhāvena ca devo vassati, nadiyo ca sandanti, taṃ sabbampi udakaṃ anotattameva pavisati, candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena tattha obhāsaṃ karonti, ujukaṃ gacchantā na karonti, tenevassa "anotatta"nti saṅkhā udapādi.
Tattha ratanamayamanuññasopānasilātalāni nimmacchakacchapāni phalikasadisāni nimmalūdakāni tadupabhogasattānaṃ kammanibbattāneva nahānatitthāni ca honti, yattha buddhapaccekabuddhā iddhimanto sāvakā isayo ca nahānādīni karonti, devayakkhādayo udakakīḷaṃ kīḷanti.
Tassa catūsu passesu sīhamukhaṃ, hatthimukhaṃ, assamukhaṃ, usabhamukhanti cattāri udakanikkhamanamukhāni honti, yehi catasso nadiyo sandanti.
Sīhamukhena nikkhantanadītīre kesarasīhā bahutarā honti, tathā hatthimukhādīhi hatthiassausabhā.
Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati.
Pacchimadisato uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti.
Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā uṭṭhāya parikkhepena tigāvutappamāṇaudakadhārā hutvā ākāsena saṭṭhiyojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno.
Tattha paññāsayojanappamāṇā tiyaggaḷā nāma pokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gantvā tato ghanapathaviṃ bhinditvā umaṅgena saṭṭhiyojanāni gantvā viñjhaṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattanti.
Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne "āvaṭṭagaṅgā"ti vuccati, ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne "kaṇhagaṅgā"ti, ākāsena saṭṭhiyojanāni gataṭṭhāne "ākāsagaṅgā"ti, tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā "tiyaggaḷapokkharaṇī"ti, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gataṭṭhāne "bahalagaṅgā"ti, umaṅgena saṭṭhiyojanāni gataṭṭhāne "umaṅgagaṅgā"ti vuccati, viñjhaṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne gaṅgā, yamunā, aciravatī, sarabhū, mahīti pañcadhā saṅkhaṃ gatā.
Evametā pañca mahānadiyo himavantato pavattantīti veditabbā.
Tattha nadī ninnagātiādikaṃ gottaṃ, gaṅgā yamunātiādikaṃ nāmaṃ.
Savantiyoti yā kāci savamānā sandamānā gacchantiyo mahānadiyo vā kunnadiyo vā.
Appentīti allīyanti osaranti.
Dhārāti vuṭṭhidhārā.
Pūrattanti puṇṇabhāvo.
Mahāsamuddassa hi ayaṃ dhammatā – "imasmiṃ kāle devo mando jāto, jālakkhipādīni ādāya macchakacchape gaṇhissāmā"ti vā "imasmiṃ kāle atimahantī vuṭṭhi, na labhissāma nu kho piṭṭhipasāraṇaṭṭhāna"nti vā taṃ na sakkā vattuṃ.
Paṭhamakappikakālato paṭṭhāya hi yaṃ vassitvā sinerumekhalaṃ āhacca udakaṃ ṭhitaṃ, taṃ tato ekaṅgulamattampi udakaṃ neva heṭṭhā otarati, na uddhaṃ uttarati.
Ekarasoti asambhinnaraso.
Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhā muttā.
Maṇīti rattanīlādibhedo anekavidho maṇi.
Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādisaṇṭhānato anekavidho.
Saṅkhoti dakkhiṇāvattatambakucchikadhamanasaṅkhādibhedo anekavidho.
Silāti setakāḷamuggavaṇṇādibhedā anekavidhā.
Pavāḷanti khuddakamahantamandarattaghanarattādibhedaṃ anekavidhaṃ.
Lohitaṅgoti padumarāgādibhedo anekavidho masāragallanti kabaramaṇi.
"Cittaphalika"ntipi vadanti.
Mahataṃbhūtānanti mahantānaṃ sattānaṃ.
Timitimiṅgalādikā tisso macchajātiyo.
Timiṃ gilanasamatthā timiṅgalā, timiñca timiṅgalañca gilanasamatthā "timitimiṅgalā"ti vadanti.
Nāgāti ūmipiṭṭhivāsinopi vimānaṭṭhakanāgāpi.
Evamevakhoti kiñcāpi satthā imasmiṃ dhammavinaye soḷasapi bāttiṃsapi tato bhiyyopi acchariyabbhutadhamme vibhajitvā dassetuṃ sakkoti, tadā upamābhāvena pana gahitānaṃ aṭṭhannaṃ anurūpavasena aṭṭheva te upametabbadhamme vibhajitvā dassento "evameva kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā"tiādimāha.
Tattha anupubbasikkhāya tisso bhikkhā gahitā, anupubbakiriyāya terasa dhutaṅgadhammā, anupubbapaṭipadāya satta anupassanā aṭṭhārasa mahāvipassanā aṭṭhatiṃsa ārammaṇavibhattiyo sattatiṃsa bodhipakkhiyadhammā ca gahitā.
Na āyatakeneva aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya āditova sīlapūraṇādīni akatvā arahattapaṭivedho nāma natthi, paṭipāṭiyā pana sīlasamādhipaññāyo pūretvāva arahattappattīti attho.
Mama sāvakāti sotāpannādike ariyapuggale sandhāya vadati.
Na saṃvasatīti uposathakammādivasena saṃvāsaṃ na karoti.
Ukkhipatīti apaneti.
Ārakāvāti dūreyeva.
Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti asaṅkhyeyyepi mahākappe buddhesu anuppajjantesu ekasattopi parinibbātuṃ na sakkoti, tadāpi "tucchā nibbānadhātū"ti na sakkā vattuṃ, buddhakāle pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti, tadāpi na sakkā vattuṃ "pūrā nibbānadhātū"ti.
Vimuttirasoti kilesehi vimuccanaraso.
Sabbā hi sāsanassa sampatti yāvadeva anupādāya āsavehi cittassa vimuttiyā hoti.
Ratanānīti ratijananaṭṭhena ratanāni.
Satipaṭṭhānādayo hi bhāviyamānā pubbabhāgepi anappakaṃ pītipāmojjaṃ nibbattenti, pageva aparabhāge.
Vuttañhetaṃ –
"Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata"nti. (dha. pa. 374) –
Lokiyaratananimittaṃ pana pītipāmojjaṃ na tassa kalabhāgampi agghatīti ayamattho heṭṭhā dassito eva.
Apica –
"Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, 'ratana'nti pavuccatī"ti.
Yadi ca cittīkatādibhāvena ratanaṃ nāma hoti, satipaṭṭhānādīnaṃyeva bhūtato ratanabhāvo.
Bodhipakkhiyadhammānañhi so ānubhāvo, yaṃ sāvakā sāvakapāramīñāṇaṃ, paccekabuddhā paccekabodhiñāṇaṃ, sammāsambuddhā sammāsambodhiṃ adhigacchantīti āsannakāraṇattā.
Paramparakāraṇañhi dānādiupanissayoti evaṃ ratijananaṭṭhena cittīkatādiatthena ca ratanabhāvo bodhipakkhiyadhammānaṃ sātisayo.
Tena vuttaṃ – "tatrimāni ratanāni, seyyathidaṃ, cattāro satipaṭṭhānā"tiādi.
Tattha ārammaṇe pakkhanditvā upaṭṭhānaṭṭhena paṭṭhānaṃ, satiyeva paṭṭhānaṃ satipaṭṭhānaṃ.
Ārammaṇassa pana kāyādivasena catubbidhattā vuttaṃ "cattāro satipaṭṭhānā"ti.
Tathā hi kāyavedanācittadhammesu subhasukhaniccaattasaññānaṃ pahānato asubhadukkhāniccānattatāgahaṇato ca nesaṃ kāyānupassanādibhāvo vibhatto.
Sammā padahanti etena, sayaṃ vā sammā padahati, pasatthaṃ, sundaraṃ vā padahanti sammappadhānaṃ.
Puggalassa vā sammadeva padhānabhāvakaraṇato sammappadhānaṃ.
Vīriyassetaṃ adhivacanaṃ.
Tampi anuppannuppannānaṃ akusalānaṃ anuppādanapahānavasena anuppannuppannānaṃ kusalānaṃ dhammānaṃ uppādanabhāvanavasena ca catukiccaṃ katvā vuttaṃ "cattāro sammappadhānā"ti.
Ijjhatīti iddhi, samijjhati nipphajjatīti attho.
Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi.
Iti paṭhamena atthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho.
Dutiyena atthena iddhiyā pādo patiṭṭhā adhigamūpāyoti iddhipādo.
Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, svāyaṃ iddhipādo yasmā chandādike cattāro adhipatidhamme dhure jeṭṭhake katvā nibbattiyati, tasmā vuttaṃ "cattāro iddhipādā"ti.
Pañcindriyānīti saddhādīni pañca indriyāni.
Tattha assaddhiyaṃ abhibhavitvā adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhindriyaṃ, kosajjaṃ abhibhavitvā paggahalakkhaṇe, pamādaṃ abhibhavitvā upaṭṭhānalakkhaṇe, vikkhepaṃ abhibhavitvā avikkhepalakkhaṇe, aññāṇaṃ abhibhavitvā dassanalakkhaṇe indaṭṭhaṃ kāretīti paññindriyaṃ.
Tāniyeva assaddhiyādīhi anabhibhavanīyato akampiyaṭṭhena sampayuttadhammesu thirabhāvena "balānī"ti veditabbāni.
Satta bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā.
Yā hi esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyoga- ucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhati, kilesaniddāya vuṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti "bodhī"ti vuccati, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādayo viya.
Yopesa vuttappakārāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako "bodhī"ti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya.
Tenāhu porāṇā – "bujjhanakassa puggalassa aṅgāti bojjhaṅgā"ti.
"Bodhiyā saṃvattantīti bojjhaṅgā"tiādinā nayenapi bojjhaṅgānaṃ bojjhaṅgattho veditabbo.
Ariyo aṭṭhaṅgiko maggoti taṃtaṃmaggavajjhakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo.
Sammādiṭṭhiādīni aṭṭhaṅgāni assa atthi, aṭṭha aṅgāniyeva vā aṭṭhaṅgiko.
Kilese mārento gacchati, nibbānatthikehi maggiyati, sayaṃ vā nibbānaṃ maggatīti maggoti.
Evametesaṃ satipaṭṭhānādīnaṃ atthavibhāgo veditabbo.
Sotāpannoti maggasaṅkhātaṃ sotaṃ āpajjitvā pāpuṇitvā ṭhito, sotāpattiphalaṭṭhoti attho.
Sotāpattiphalasacchikiriyāya paṭipannoti sotāpattiphalassa attapaccakkhakaraṇāya paṭipajjamāno paṭhamamaggaṭṭho, yo aṭṭhamakotipi vuccati.
Sakadāgāmīti sakideva imaṃ lokaṃ paṭisandhiggahaṇavasena āgamanasīlo dutiyaphalaṭṭho.
Anāgāmīti paṭisandhiggahaṇavasena kāmalokaṃ anāgamanasīlo tatiyaphalaṭṭho.
Yo pana saddhānusārī dhammānusārī ekabījīti evamādiko ariyapuggalavibhāgo, so etesaṃyeva pabhedoti.
Sesaṃ vuttanayameva.
Etamatthaṃ viditvāti etaṃ attano dhammavinaye matakuṇapasadisena dussīlapuggalena saddhiṃ saṃvāsābhāvasaṅkhātaṃ atthaṃ viditvā.
Imaṃ udānanti imaṃ asaṃvāsārahasaṃvāsārahavibhāgakāraṇaparidīpanaṃ udānaṃ udānesi.
Tattha channamativassatīti āpattiṃ āpajjitvā paṭicchādento aññaṃ navaṃ āpattiṃ āpajjati, tato paraṃ tato paranti evaṃ āpattivassaṃ kilesavassaṃ ativiya vassati.
Vivaṭaṃ nātivassatīti āpattiṃ āpanno taṃ appaṭicchādetvā vivaranto sabrahmacārīnaṃ pakāsento yathādhammaṃ yathāvinayaṃ paṭikaronto desento vuṭṭhahanto aññaṃ navaṃ āpattiṃ na āpajjati, tenassa vivaṭaṃ puna āpattivassaṃ kilesavassaṃ na vassati.
Yasmā ca etadevaṃ, tasmā channaṃ chāditaṃ āpattiṃ vivaretha pakāsetha.
Evaṃ taṃ nātivassatīti evaṃ sante taṃ āpattiāpajjanakaṃ āpannapuggalaṃ attabhāvaṃ ativijjhitvā kilesavassaṃ na vassati na temeti.
Evaṃ so kilesehi anavassuto parisuddhasīlo samāhito hutvā vipassanaṃ paṭṭhapetvā sammasanto anukkamena nibbānaṃ pāpuṇātīti adhippāyo.
Pañcamasuttavaṇṇanā niṭṭhitā.
<< Назад 5. Soṇavaggo