Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Aṅguttaranikāya (aṭṭhakathā) >> Aṭṭhakādinipāta-aṭṭhakathā (8-11) >> 3. Sattāvāsavaggo >> АН 9.26 комментарий
3. Sattāvāsavaggo

Связанные тексты
Отображение колонок



АН 9.26 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
26.Chaṭṭhe candikāputtoti mātu nāmavasena paññāto candikāputtatthero.
Cetasā cittaṃ hotīti cittavārapariyāyena cittavārapariyāyo cito vaḍḍhito hoti.
Cetasā cittaṃ suparicitanti cittavārapariyāyena cittavārapariyāyo uparūpari sucito suvaḍḍhito hoti.
Nevassa cittaṃ pariyādiyantīti tāni ārammaṇāni tassa khīṇāsavassa cittuppādaṃ gahetvā khepetvā ṭhātuṃ na sakkonti.
Amissīkatanti tāni ārammaṇāni anallīnattā tehi amissīkataṃ. "Не затронут": из-за непривязанности к этим опорам (предметам) ими не затронут.
Āneñjappattanti aniñjanabhāvaṃ nipphandanabhāvaṃ pattaṃ.
Silāyūpoti silāthambho.
Soḷasakukkukoti dīghato soḷasahattho.
Heṭṭhānemaṅgamāti āvāṭassa heṭṭhāgatā.
Upari nemassāti upari āvāṭassa.
Sunikhātattāti ayamusalehi koṭṭetvā koṭṭetvā suṭṭhu nikhātattā.
Evameva khoti ettha silāyūpo viya khīṇāsavo daṭṭhabbo, mahāvātā viya chasu dvāresu uppajjanakā kilesā, catūhi disāhi āgantvā vātānaṃ silāyūpaṃ cāletuṃ asamatthabhāvo viya chasu dvāresu uppajjanakakilesānaṃ khīṇāsavassa cittaṃ cāletuṃ asamatthabhāvo veditabbo. "Точно так же": здесь разрушившего влечения следует понимать подобным каменной колонне, возникающие в шести вратах загрязнения подобны сильному ветру, неспособность ветров из шести направлений поколебать каменную колонну подобна неспособности загрязнений, возникших в шести вратах, поколебать ум разрушившего влечения.
Imasmimpi sutte khīṇāsavova kathito.
3. Sattāvāsavaggo