147.Sattame asakkaccaṃ detīti na sakkaritvā suciṃ katvā deti.
|
В седьмой "подаёт без уважения" - подаёт, не сделав дарение чистым путём уважения [к получателю].
|
|
Acittīkatvā detīti acittīkārena agāravavasena deti.
|
"Подаёт, не оказав почтения" - подаёт непочтительно, без уважения.
|
|
Apaviddhaṃ detīti na nirantaraṃ deti, atha vā chaḍḍetukāmo viya deti.
|
|
|
Anāgamanadiṭṭhiko detīti katassa nāma phalaṃ āgamissatīti na evaṃ āgamanadiṭṭhiṃ na uppādetvā deti.
|
|
|
Sukkapakkhe cittīkatvā detīti deyyadhamme ca dakkhiṇeyyesu ca cittīkāraṃ upaṭṭhapetvā deti.
|
|
|
Tattha deyyadhammaṃ paṇītaṃ ojavantaṃ katvā dento deyyadhamme cittīkāraṃ upaṭṭhapeti nāma.
|
|
|
Puggalaṃ vicinitvā dento dakkhiṇeyyesu cittīkāraṃ upaṭṭhapeti nāma.
|
|
|
Sahatthā detīti āṇattiyā parahatthena adatvā "anamatagge saṃsāre vicarantena me hatthapādānaṃ aladdhakālassa pamāṇaṃ nāma natthi, vaṭṭamokkhaṃ bhavanissaraṇaṃ karissāmī"ti sahattheneva deti.
|
|
|
Āgamanadiṭṭhikoti "anāgatabhavassa paccayo bhavissatī"ti kammañca vipākañca saddahitvā detīti.
|
|
|