Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Aṅguttaranikāya (aṭṭhakathā) >> Pañcaka-chakka-sattakanipāta-aṭṭhakathā (5-7) >> 5. Pañcakanipāta-aṭṭhakathā >> (15) 5. Tikaṇḍakīvaggo >> АН 5.147 комментарий
(15) 5. Tikaṇḍakīvaggo Далее >>

Связанные тексты
Отображение колонок



АН 5.147 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
147.Sattame asakkaccaṃ detīti na sakkaritvā suciṃ katvā deti. В седьмой "подаёт без уважения" - подаёт, не сделав дарение чистым путём уважения [к получателю].
Acittīkatvā detīti acittīkārena agāravavasena deti. "Подаёт, не оказав почтения" - подаёт непочтительно, без уважения.
Apaviddhaṃ detīti na nirantaraṃ deti, atha vā chaḍḍetukāmo viya deti.
Anāgamanadiṭṭhiko detīti katassa nāma phalaṃ āgamissatīti na evaṃ āgamanadiṭṭhiṃ na uppādetvā deti.
Sukkapakkhe cittīkatvā detīti deyyadhamme ca dakkhiṇeyyesu ca cittīkāraṃ upaṭṭhapetvā deti.
Tattha deyyadhammaṃ paṇītaṃ ojavantaṃ katvā dento deyyadhamme cittīkāraṃ upaṭṭhapeti nāma.
Puggalaṃ vicinitvā dento dakkhiṇeyyesu cittīkāraṃ upaṭṭhapeti nāma.
Sahatthā detīti āṇattiyā parahatthena adatvā "anamatagge saṃsāre vicarantena me hatthapādānaṃ aladdhakālassa pamāṇaṃ nāma natthi, vaṭṭamokkhaṃ bhavanissaraṇaṃ karissāmī"ti sahattheneva deti.
Āgamanadiṭṭhikoti "anāgatabhavassa paccayo bhavissatī"ti kammañca vipākañca saddahitvā detīti.
(15) 5. Tikaṇḍakīvaggo Далее >>