Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 12. Коллекция об обусловленности >> 5. Ñātikasuttaṃ
<< Назад 12. Коллекция об обусловленности Далее >>
Отображение колонок


5. Ñātikasuttaṃ Палийский оригинал

пали Комментарии
45.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe.
Atha kho bhagavā rahogato paṭisallāno imaṃ dhammapariyāyaṃ abhāsi –
"Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ.
Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā, vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ - pe - evametassa kevalassa dukkhakkhandhassa samudayo hoti.
"Sotañca paṭicca sadde ca - pe - ghānañca paṭicca gandhe ca… jivhañca paṭicca rase ca… kāyañca paṭicca phoṭṭhabbe ca… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ.
Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ - pe - evametassa kevalassa dukkhakkhandhassa samudayo hoti.
"Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ.
Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā; vedanāpaccayā taṇhā.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho - pe - evametassa kevalassa dukkhakkhandhassa nirodho hoti.
"Sotañca paṭicca sadde ca - pe - manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ.
Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā; vedanāpaccayā taṇhā.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho - pe - evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti.
Tena kho pana samayena aññataro bhikkhu bhagavato upassuti [upassutiṃ (sī. pī.)] ṭhito hoti.
Addasā kho bhagavā taṃ bhikkhuṃ upassuti ṭhitaṃ.
Disvāna taṃ bhikkhuṃ etadavoca – "assosi no tvaṃ, bhikkhu, imaṃ dhammapariyāya"nti?
"Evaṃ, bhante"ti.
"Uggaṇhāhi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ; pariyāpuṇāhi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ; dhārehi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ.
Atthasaṃhito ayaṃ [atthasaṃhitoyaṃ (sī. syā. kaṃ.), atthasaṃhitāyaṃ (pī. ka.)], bhikkhu, dhammapariyāyo ādibrahmacariyako"ti.
Pañcamaṃ.
<< Назад 12. Коллекция об обусловленности Далее >>