Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 12. Коллекция об обусловленности >> СН 12.43
<< Назад 12. Коллекция об обусловленности Далее >>
Отображение колонок



СН 12.43 Палийский оригинал

пали Комментарии
43.Sāvatthiyaṃ viharati - pe - "dukkhassa, bhikkhave, samudayañca atthaṅgamañca desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti.
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Katamo ca, bhikkhave, dukkhassa samudayo?
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ.
Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā; vedanāpaccayā taṇhā.
Ayaṃ kho, bhikkhave, dukkhassa samudayo.
"Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ - pe - ghānañca paṭicca gandhe ca - pe - jivhañca paṭicca rase ca - pe - kāyañca paṭicca phoṭṭhabbe ca - pe - manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ.
Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā; vedanāpaccayā taṇhā.
Ayaṃ kho, bhikkhave, dukkhassa samudayo.
"Katamo ca, bhikkhave, dukkhassa atthaṅgamo?
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ.
Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā; vedanāpaccayā taṇhā.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
Ayaṃ kho, bhikkhave, dukkhassa atthaṅgamo.
"Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ - pe - ghānañca paṭicca gandhe ca - pe - jivhañca paṭicca rase ca - pe - kāyañca paṭicca phoṭṭhabbe ca - pe - manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ.
Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā; vedanāpaccayā taṇhā.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
Ayaṃ kho, bhikkhave, dukkhassa atthaṅgamo"ti.
Tatiyaṃ.
<< Назад 12. Коллекция об обусловленности Далее >>