Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Aṅguttaranikāya (aṭṭhakathā) >> Duka-tika-catukkanipāta-aṭṭhakathā (2-4) >> 3. Uruvelavaggo >> АН 4.23 комментарий
3. Uruvelavaggo

Связанные тексты
Отображение колонок



АН 4.23 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
23.Tatiye lokoti dukkhasaccaṃ. В третьей "мир" означает реальность, являющуюся страданием.
Abhisambuddhoti ñāto paccakkho kato. "Abhisambuddho": познано, сделано ясным.
Lokasmāti dukkhasaccato. "к миру (досл. от мира)": к реальности, являющейся страданием.
Pahīnoti mahābodhimaṇḍe arahattamaggañāṇena pahīno. "отбросил": отброшена знанием пути архатства у подножия великого дерева Бодхи.
Tathāgatassa bhāvitāti tathāgatena bhāvitā.
Evaṃ ettakena ṭhānena catūhi saccehi attano buddhabhāvaṃ kathetvā idāni tathāgatabhāvaṃ kathetuṃ yaṃ, bhikkhavetiādimāha. Так к этому моменту рассказав о своём состоянии Будды посредством четырёх реальностей, далее объясняя состояние Татхагаты, сказал "Монахи, в этом" и т.д.
Tattha diṭṭhanti rūpāyatanaṃ. Здесь "увиденное" - сфера образного.
Sutanti saddāyatanaṃ. "Услышанное" - сфера звуков.
Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. "испытанное": достигнув полученное - сфера запахов, сфера вкусов, сфера осязаемых предметов.
Viññātanti sukhadukkhādi dhammārammaṇaṃ. "познанное": приятные, неприятные и прочие познаваемые умом явления.
Pattanti pariyesitvā vā apariyesitvā vā pattaṃ.
Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ.
Anuvicaritaṃ manasāti cittena anusañcaritaṃ.
Tathāgatenaabhisambuddhanti iminā etaṃ dasseti – yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ pītakantiādi rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ tathāgatassa evaṃ abhisambuddhaṃ. "это Татхагатой полностью познано": вот что этим он объясняет - какое бы образное в безграничных мировых элементах ни приходил бы в поле зрения глаза - прекрасный золотистый и прочие, - всё это следующим образом полностью познано Татхагатой: "это существо в этот момент увидев это образное, станет радостным, печальным или безразличным".
Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa bherisaddo mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati, mūlagandho tacagandhotiādi gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati, mūlaraso khandharasotiādi rasārammaṇaṃ jivhādvāre āpāthaṃ āgacchati, kakkhaḷaṃ mudukantiādi pathavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ tathāgatassa evaṃ abhisambuddhaṃ. Объяснение для звуков, запахов и вкусов, аналогичное тому что дано для образного.
Все комментарии (1)
Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvārassa āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ tathāgatassa evaṃ abhisambuddhaṃ. Объяснение для познаваемых явлений, аналогичное тому что дано для образного.
Все комментарии (1)
Yañhi, bhikkhave, imesaṃ sabbasattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ, tattha tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi, imassa pana mahājanassa pariyesitvā appattampi atthi, apariyesitvā appattampi atthi, pariyesitvā pattampi atthi, apariyesitvā pattampi atthi, sabbampi tathāgatassa appattaṃ nāma natthi ñāṇena asacchikataṃ.
Tasmā tathāgatoti vuccatīti yaṃ yathā lokena gataṃ, tassa tatheva gatattā tathāgatoti vuccati.
Pāḷiyaṃ pana "abhisambuddha"nti vuttaṃ, taṃ gatasaddena ekatthaṃ.
Iminā nayena sabbavāresu tathāgatoti nigamassa attho veditabbo.
Tassa yutti ekapuggalavaṇṇanāyaṃ tathāgatasaddavitthāre vuttāyeva.
Apicettha aññadatthūti ekaṃsatthe nipāto.
Dakkhatīti daso.
Vasaṃ vattetīti vasavattī.
Sabbaṃ lokaṃ abhiññāti tedhātukaṃ lokasannivāsaṃ jānitvā. "Возвышенным знанием познав весь мир": познав всё сообщество (существ?) трёх миров.
Sabbaṃ loke yathātathanti tasmiṃ tedhātukalokasannivāse yaṃkiñci neyyaṃ, sabbaṃ taṃ yathātathaṃ aviparītaṃ jānitvā.
Visaṃyuttoti catunnaṃ yogānaṃ pahānena visaṃyutto.
Anūpayoti taṇhādiṭṭhiupayehi virahito.
Sabbābhibhūti rūpādīni sabbārammaṇāni abhibhavitvā ṭhito.
Dhīroti dhitisampanno.
Sabbaganthappamocanoti sabbe cattāropi ganthe mocetvā ṭhito.
Phuṭṭhassāti phuṭṭhā assa.
Idañca karaṇatthe sāmivacanaṃ.
Paramā santīti nibbānaṃ. "высшего покоя": ниббаны.
Tañhi tena ñāṇaphusanena phuṭṭhaṃ. Ведь её касаются этим соприкосновением знания.
Tenevāha – nibbānaṃ akutobhayanti.
Atha vā paramāsantīti uttamā santi. Или же "высшего покоя" означает высший покой.
Katarā sāti? Какого именно?
Nibbānaṃ. Ниббаны.
Yasmā pana nibbāne kutoci bhayaṃ natthi, tasmā taṃ akutobhayanti vuccati. Поскольку в ниббане нет никакого страха, поэтому сказано "недоступной страху".
Vimutto upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte nibbāne tadārammaṇāya phalavimuttiyā vimutto. "освобождён в разрушении опор бытия": освобождён в ниббане, считающейся разрушением опор бытия, в том же самом освобождён освобождением плода.
Sīho anuttaroti parissayānaṃ sahanaṭṭhena kilesānañca hiṃsanaṭṭhena tathāgato anuttaro sīho nāma.
Brahmanti seṭṭhaṃ.
Itīti evaṃ tathāgatassa guṇe jānitvā.
Saṅgammāti samāgantvā.
Taṃ namassantīti taṃ tathāgataṃ te saraṇaṃ gatā namassanti. "выражают ему почтение": выражают почтение тому Татхагате, придя к нему как прибежищу.
Idāni yaṃ vadantā te namassanti, taṃ dassetuṃ dantotiādi vuttaṃ.
Taṃ uttānatthamevāti.
3. Uruvelavaggo