Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Aṅguttaranikāya (aṭṭhakathā) >> Duka-tika-catukkanipāta-aṭṭhakathā (2-4) >> (10) 5. Loṇakapallavaggo >> АН 3.101 комментарий
(10) 5. Loṇakapallavaggo

Связанные тексты
Отображение колонок



АН 3.101 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
102.Dasame dhovatīti vikkhāleti.
Sandhovatīti suṭṭhu dhovati, punappunaṃ dhovati.
Niddhovatīti niggaṇhitvā dhovati.
Aniddhantakasāvanti anīhatadosaṃ anapanītakasāvaṃ.
Pabhaṅgūti pabhijjanasabhāvaṃ, adhikaraṇīyaṃ ṭhapetvā muṭṭhikāya pahaṭamattaṃ bhijjati.
Paṭṭikāyāti suvaṇṇapaṭṭakāya.
Gīveyyaketi gīvālaṅkāre.
Adhicittanti samathavipassanācittaṃ.
Anuyuttassāti bhāventassa.
Sacetasoti cittasampanno.
Dabbajātikoti paṇḍitajātiko.
Kāmavitakkādīsu kāme ārabbha uppanno vitakko kāmavitakko.
Byāpādavihiṃsasampayuttā vitakkā byāpādavihiṃsavitakkā nāma.
Ñātivitakkādīsu "amhākaṃ ñātakā bahū puññavantā"tiādinā nayena ñātake ārabbha uppanno vitakko ñātivitakko.
"Asuko janapado khemo subhikkho"tiādinā nayena janapadamārabbha uppanno vitakko janapadavitakko.
"Aho vata maṃ pare na avajāneyyu"nti evaṃ uppanno vitakko anavaññattipaṭisaṃyutto vitakko nāma.
Dhammavitakkāvasissantīti dhammavitakkā nāma dasavipassanupakkilesavitakkā. "остаются мысли, связанные с предметом": мыслями, связанными с предметом, называются мысли десяти загрязнений прозрения.
So hoti samādhi na ceva santoti so avasiṭṭhadhammavitakko vipassanāsamādhi avūpasantakilesattā santo na hoti. "Эта собранность ума не умиротворённа": эта собранность ума прозрения с наличием мыслей, связанных с предметом, не является умиротворённой из-за того, что загрязнения ума не успокоены.
Na paṇītoti na atappako.
Nappaṭippassaddhiladdhoti na kilesapaṭippassaddhiyā laddho.
Na ekodibhāvādhigatoti na ekaggabhāvappatto.
Sasaṅkhāraniggayhavāritagatoti sasaṅkhārena sappayogena kilese niggaṇhitvā vāretvā vārito, na kilesānaṃ chinnante uppanno, kilese pana vāretvā uppanno.
Hotiso, bhikkhave, samayoti ettha samayo nāma utusappāyaṃ āhārasappāyaṃ senāsanasappāyaṃ puggalasappāyaṃ dhammassavanasappāyanti imesaṃ pañcannaṃ sappāyānaṃ paṭilābhakālo. "Но, монахи, наступает время": здесь временем называется подходящий климат, подходящая еда, подходящее жилище, подходящий человек, подходящее слушание Дхаммы. Во время обретения этих пяти подходящих.
Yaṃ taṃ cittanti yasmiṃ samaye taṃ vipassanācittaṃ.
Ajjhattaṃyeva santiṭṭhatīti attaniyeva tiṭṭhati.
Niyakajjhattañhi idha ajjhattaṃ nāma.
Gocarajjhattampi vaṭṭati.
Puthuttārammaṇaṃ pahāya ekasmiṃ nibbānagocareyeva tiṭṭhatīti vuttaṃ hoti.
Sannisīdatīti suṭṭhu nisīdati.
Ekodi hotīti ekaggaṃ hoti.
Samādhiyatīti sammā ādhiyati.
Santotiādīsu paccanīkakilesavūpasamena santo.
Atappakaṭṭhena paṇīto.
Kilesapaṭippassaddhiyā laddhattā paṭippassaddhaladdho.
Ekaggabhāvaṃ gatattā ekodibhāvādhigato.
Kilesānaṃ chinnante uppannattā na sappayogena kilese niggaṇhitvā vāretvā vāritoti na sasaṅkhāraniggayhavāritagato.
Ettāvatā ayaṃ bhikkhu vivaṭṭetvā arahattaṃ patto nāma hoti.
Idāni khīṇāsavassa sato abhiññāpaṭipadaṃ dassento yassa yassa cātiādimāha.
Tattha abhiññā sacchikaraṇīyassāti abhijānitvā paccakkhaṃ kātabbassa.
Sati satiāyataneti pubbahetusaṅkhāte ceva idāni ca paṭiladdhabbe abhiññāpādakajjhānādibhede ca sati satikāraṇe. "при наличии подходящей возможности": при наличии подходящей возможности, считающейся предыдущей причиной и также той, которую возможно сейчас получить, подразделяющейся на джхану, являющееся опорой для возвышенного знания и прочее.
Vitthārato pana ayaṃ abhiññākathā visuddhimagge (visuddhi. 2.365 ādayo) vuttanayeneva veditabbā. Подробно это следует понимать по принципу, объяснённому в Висуддхимагге в разделе о возвышенных знаниях (гл. 12).
Āsavānaṃ khayātiādi cettha phalasamāpattivasena vuttanti veditabbaṃ.
(10) 5. Loṇakapallavaggo