Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Aṅguttaranikāya (aṭṭhakathā) >> Ekakanipāta-aṭṭhakathā >> 14. Etadaggavaggo >> (14) 1. Paṭhamaetadaggavaggo >> Aññāsikoṇḍaññattheravatthu
<< Назад (14) 1. Paṭhamaetadaggavaggo
Отображение колонок



Aññāsikoṇḍaññattheravatthu Палийский оригинал

пали khantibalo - русский Комментарии
Tattha etadagganti padaṃ vuttatthameva.
Rattaññūnanti rattiyo jānantānaṃ.
Ṭhapetvā hi sammāsambuddhaṃ añño sāvako aññāsikoṇḍaññattherato paṭhamataraṃ pabbajito nāma natthīti pabbajitakālato paṭṭhāya thero cirakālaṃ rattiyo jānātīti rattaññū.
Sabbapaṭhamaṃ dhammassa paṭividdhattā yadā tena dhammo paṭividdho, cirakālato paṭṭhāya taṃ rattiṃ jānātītipi rattaññū.
Apica khīṇāsavānaṃ rattidivasaparicchedo pākaṭova hoti, ayañca paṭhamakhīṇāsavoti evampi rattaññūnaṃ sāvakānaṃ ayameva aggo purimakoṭibhūto seṭṭho.
Tena vuttaṃ – "rattaññūnaṃ yadidaṃ aññāsikoṇḍañño"ti.
Ettha ca yadidanti nipāto, tassa theraṃ avekkhitvā yo esoti, aggasaddaṃ avekkhitvā yaṃ etanti attho.
Aññāsikoṇḍaññoti ñātakoṇḍañño paṭividdhakoṇḍañño.
Tenevāha – "aññāsi vata, bho, koṇḍañño, aññāsi vata, bho, koṇḍaññoti.
Iti hidaṃ āyasmato koṇḍaññassa aññāsikoṇḍañño tveva nāmaṃ ahosī"ti (saṃ. ni. 5.1081; mahāva. 17).
Ayaṃ pana thero katarabuddhakāle pubbapatthanaṃ abhinīhāraṃ akāsi, kadā pabbajito, kadānena paṭhamaṃ dhammo adhigato, kadā ṭhānantare ṭhapitoti iminā nayena sabbesupi etadaggesu pañhakammaṃ veditabbaṃ.
Tattha imassa tāva therassa pañhakamme ayamanupubbikathā – ito kappasatasahassamatthake padumuttaro nāma buddho loke udapādi, tassa paṭividdhasabbaññutaññāṇassa mahābodhipallaṅkato uṭṭhahantassa mahāpathaviyaṃ ṭhapetuṃ pāde ukkhittamatte pādasampaṭicchanatthaṃ mahantaṃ padumapupphaṃ uggañchi, tassa dhurapattāni navutihatthāni honti, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, pādena patiṭṭhitaṭṭhānaṃ ekādasahatthaṃ.
Tassa pana bhagavato sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi.
Tassa padumakaṇṇikāya dakkhiṇapāde patiṭṭhahante mahātumbamattā reṇu uggantvā sarīraṃ okiramānā otari, vāmapādassa ṭhapanakālepi tathārūpaṃyeva padumaṃ uggantvā pādaṃ sampaṭicchi.
Tatopi uggantvā vuttappamāṇāva reṇu sarīraṃ okiri.
Taṃ pana reṇuṃ abhibhavamānā tassa bhagavato sarīrappabhā nikkhamitvā yantanāḷikāya vissaṭṭhasuvaṇṇarasadhārā viya samantā dvādasayojanaṭṭhānaṃ ekobhāsaṃ akāsi.
Tatiyapāduddharaṇakāle pathamuggataṃ padumaṃ antaradhāyi, pādasampaṭicchanatthaṃ aññaṃ navaṃ padumaṃ uggañchi.
Imināva niyāmena yattha yattha gantukāmo hoti, tattha tatthāpi mahāpadumaṃ uggacchati.
Tenevassa "padumuttarasammāsambuddho"ti nāmaṃ ahosi.
Evaṃ so bhagavā loke uppajjitvā bhikkhusatasahassaparivāro mahājanassa saṅgahatthāya gāmanigamarājadhānīsu bhikkhāya caranto haṃsavatīnagaraṃ sampāpuṇi.
Tassa āgatabhāvaṃ sutvā pitā mahārājā paccuggamanaṃ akāsi.
Satthā tassa dhammakathaṃ kathesi.
Desanāpariyosāne keci sotāpannā keci sakadāgāmī keci anāgāmī keci arahattaṃ pāpuṇiṃsu.
Rājā svātanāya dasabalaṃ nimantetvā punadivase kālaṃ ārocāpetvā bhikkhusatasahassaparivārassa bhagavato sakanivesane mahādānaṃ adāsi.
Satthā bhattānumodanaṃ katvā vihārameva gato.
Teneva niyāmena punadivase nāgarā, punadivase rājāti dīghamaddhānaṃ dānaṃ adaṃsu.
Tasmiṃ kāle ayaṃ thero haṃsavatīnagare gahapatimahāsālakule nibbatto.
Ekadivasaṃ buddhānaṃ dhammadesanākāle haṃsavatīnagaravāsino gandhamālādihatthe yena buddho, yena dhammo, yena saṅgho, tanninne tappoṇe tappabbhāre gacchante disvā tena mahājanena saddhiṃ dhammadesanaṭṭhānaṃ agamāsi.
Tasmiñca samaye padumuttaro bhagavā attano sāsane paṭhamaṃ paṭividdhadhammaṃ ekaṃ bhikkhuṃ etadaggaṭṭhāne ṭhapesi.
So kulaputto taṃ kāraṇaṃ sutvā "mahā vatāyaṃ bhikkhu, ṭhapetvā kira buddhaṃ añño iminā paṭhamataraṃ paṭividdhadhammo nāma natthi.
Aho vatāhampi anāgate ekassa buddhassa sāsane paṭhamaṃ dhammaṃ paṭivijjhanasamattho bhaveyya"nti cintetvā desanāpariyosāne bhagavantaṃ upasaṅkamitvā "sve mayhaṃ bhikkhaṃ gaṇhathā"ti nimantesi.
Satthā adhivāsesi.
So bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakanivesanaṃ gantvā sabbarattiṃ buddhānaṃ nisajjanaṭṭhānaṃ gandhadāmamālādāmādīhi alaṅkaritvā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā tassā rattiyā accayena sakanivesane bhikkhusatasahassaparivārassa bhagavato vicitrayāgukhajjakaparivāraṃ nānārasasūpabyañjanaṃ gandhasālibhojanaṃ datvā bhattakiccapariyosāne ticīvarapahonake vaṅgapaṭṭe tathāgatassa pādamūle ṭhapetvā cintesi – "nāhaṃ parittakassa ṭhānassatthāya carāmi, mahantaṃ ṭhānaṃ patthento carāmi, na kho pana sakkā ekameva divasaṃ dānaṃ datvā taṃ ṭhānantaraṃ patthetu"nti "anupaṭipāṭiyā satta divasāni mahādānaṃ datvā patthessāmī"ti.
So teneva niyāmena satta divasāni mahādānaṃ datvā bhattakiccapariyosāne dussakoṭṭhāgāraṃ vivarāpetvā uttamasukhumavatthaṃ buddhānaṃ pādamūle ṭhapetvā bhikkhusatasahassaṃ ticīvarena acchādetvā tathāgataṃ upasaṅkamitvā, "bhante, yo tumhehi ito sattadivasamatthake bhikkhu etadagge ṭhapito, ahampi so bhikkhu viya anāgate uppajjanakabuddhassa sāsane pabbajitvā paṭhamaṃ dhammaṃ paṭivijjhituṃ samattho bhaveyya"nti vatvā satthu pādamūle sīsaṃ katvā nipajji.
Satthā tassa vacanaṃ sutvā "iminā kulaputtena mahāadhikāro kato, samijjhissati nu kho etassa ayaṃ patthanā no"ti anāgataṃsañāṇaṃ pesetvā āvajjento "samijjhissatī"ti passi.
Buddhānañhi atītaṃ vā anāgataṃ vā paccuppannaṃ vā ārabbha āvajjentānaṃ āvaraṇaṃ nāma natthi, anekakappakoṭisatasahassantarampi ca atītaṃ vā anāgataṃ vā cakkavāḷasahassantarampi ca paccuppannaṃ vā āvajjanapaṭibaddhameva manasikārapaṭibaddhameva hoti.
Evaṃ appaṭivattiyena ñāṇena so bhagavā idaṃ addasa – "anāgate satasahassakappapariyosāne gotamo nāma buddho loke uppajjissati, tadā imassa patthanā samijjhissatī"ti.
Atha naṃ evamāha – "ambho, kulaputta, anāgate satasahassakappapariyosāne gotamo nāma buddho loke uppajjissati, tvaṃ tassa paṭhamakadhammadesanāya teparivaṭṭadhammacakkappavattanasuttantapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sahassanayasampanne sotāpattiphale patiṭṭhahissasī"ti.
Iti satthā taṃ kulaputtaṃ byākaritvā caturāsīti dhammakkhandhasahassāni desetvā anupādisesāya nibbānadhātuyā parinibbāyi.
Tassa parinibbutassa sarīraṃ suvaṇṇakkhandho viya ekagghanaṃ ahosi, sarīracetiyaṃ panassubbedhena sattayojanikaṃ akaṃsu.
Iṭṭhakā suvaṇṇamayā ahesuṃ, haritālamanosilāya mattikākiccaṃ, telena udakakiccaṃ sādhayiṃsu.
Buddhānaṃ dharamānakāle sarīrappabhā dvādasayojanikaṃ phari, parinibbutānaṃ pana tesaṃ rasmi nikkhamitvā samantā yojanasataṃ avatthari.
Ayaṃ seṭṭhi buddhānaṃ sarīracetiyaṃ parivāretvā sahassaratanagghiyāni kāresi.
Cetiyapatiṭṭhāpanadivase antocetiye ratanagharaṃ kāresi.
So vassasatasahassaṃ mahantaṃ dānādimayaṃ kalyāṇakammaṃ katvā tato cuto devapure nibbatti.
Tassa devesu ca manussesu ca saṃsarantasseva navanavuti kappasahassāni nava kappasatāni nava ca kappā samatikkantā.
Ettakassa kālassa accayena ito ekanavutikappamatthake ayaṃ kulaputto bandhumatīnagarassa dvārasamīpe gāme kuṭumbiyagehe nibbatto.
Tassa mahākāloti nāmaṃ ahosi, kaniṭṭhabhātā panassa cūḷakālo nāma.
Tasmiṃ samaye vipassī bodhisatto tusitapurā cavitvā bandhumatīnagare bandhumassa rañño aggamahesiyā kucchismiṃ nibbatto.
Anukkamena sabbaññutaṃ patvā dhammadesanatthāya mahābrahmunā āyācito "kassa nu kho paṭhamaṃ dhammaṃ desessāmī"ti cintetvā attano kaniṭṭhaṃ khaṇḍaṃ nāma rājakumāraṃ tissañca purohitaputtaṃ "paṭhamaṃ dhammaṃ paṭivijjhituṃ samatthā"ti disvā "tesañca dhammaṃ desessāmi, pitu ca saṅgahaṃ karissāmī"ti bodhimaṇḍato ākāseneva āgantvā kheme migadāye otiṇṇo te pakkosāpetvā dhammaṃ desesi.
Desanāpariyosāne te dvepi janā caturāsītiyā pāṇasahassehi saddhiṃ arahattaphale patiṭṭhahiṃsu.
Athāparepi bodhisattakāle anupabbajitā caturāsītisahassā kulaputtā taṃ pavattiṃ sutvā satthu santikaṃ āgantvā dhammadesanaṃ sutvā arahattaphale patiṭṭhahiṃsu.
Satthā taṃ tattheva khaṇḍattheraṃ aggasāvakaṭṭhāne, tissattheraṃ dutiyasāvakaṭṭhāne ṭhapesi.
Rājāpi taṃ pavattiṃ sutvā "puttaṃ passissāmī"ti uyyānaṃ gantvā dhammadesanaṃ sutvā tīsu saraṇesu patiṭṭhāya satthāraṃ svātanāya nimantetvā abhivādetvā padakkhiṇaṃ katvā pakkāmi.
So pāsādavaragato nisīditvā cintesi – "mayhaṃ jeṭṭhaputto nikkhamitvā buddho jāto, dutiyaputto me aggasāvako, purohitaputto dutiyasāvako.
Ime ca avasesabhikkhū gihikālepi mayhaṃ puttameva parivāretvā vicariṃsu, ime pubbepi dānipi mayhameva bhārā, ahameva te catūhi paccayehi upaṭṭhahissāmi, aññesaṃ okāsaṃ na dassāmī"ti.
Vihāradvārakoṭṭhakato paṭṭhāya yāva rājagehadvārā ubhosu passesu khadirapākāraṃ kāretvā vatthehi paṭicchādāpetvā upari suvaṇṇatārakavicittaṃ samolambitatālakkhandhamattavividhapupphadāmavitānaṃ kāretvā heṭṭhābhūmiṃ vicittattharaṇehi santharāpetvā anto ubhosu passesu mālāgacchakesu puṇṇaghaṭe sakalamaggavāsatthāya ca gandhantaresu pupphāni pupphantaresu gandhe ca ṭhapāpetvā bhagavato kālaṃ ārocāpesi.
Bhagavā bhikkhusaṅghaparivuto antosāṇiyāva rājagehaṃ gantvā bhattakiccaṃ katvā vihāraṃ paccāgacchati.
Añño koci daṭṭhumpi na labhati, kuto pana bhikkhaṃ vā dātuṃ pūjaṃ vā kātuṃ.
Nāgarā cintesuṃ – "ajja satthu loke uppannassa sattamāsādhikāni satta saṃvaccharāni, mayañca daṭṭhumpi na labhāma, pageva bhikkhaṃ vā dātuṃ pūjaṃ vā kātuṃ dhammaṃ vā sotuṃ.
Rājā 'mayhaṃ eva buddho, mayhaṃ dhammo, mayhaṃ saṅgho'ti mamāyitvā sayameva upaṭṭhahati.
Satthā ca uppajjamāno sadevakassa lokassa atthāya uppanno, na raññoyeva atthāya.
Na hi raññoyeva nirayo uṇho, aññesaṃ nīluppalavanasadiso.
Tasmā rājānaṃ evaṃ vadāma 'sace no satthāraṃ deti, iccetaṃ kusalaṃ.
No ce deti, raññā saddhiṃ yujjhitvā saṅghaṃ gahetvā dānādīni puññāni karoma.
Na sakkā kho pana suddhanāgareheva evaṃ kātuṃ, ekaṃ jeṭṭhakapurisampi gaṇhāmā"'ti senāpatiṃ upasaṅkamitvā tassa tamatthaṃ ārocetvā "sāmi kiṃ amhākaṃ pakkho hohisi, udāhu rañño"ti āhaṃsu.
So āha – "tumhākaṃ pakkho homi, apica kho pana paṭhamadivaso mayhaṃ dātabbo"ti.
Te sampaṭicchiṃsu.
So rājānaṃ upasaṅkamitvā "nāgarā, deva, tumhākaṃ kupitā"ti āha.
Kimatthaṃ tātāti?
Satthāraṃ kira tumheva upaṭṭhahatha, amhe na labhāmāti.
Sace idānipi labhanti, na kuppanti.
Alabhantā tumhehi saddhiṃ yujjhitukāmā, devāti.
Yujjhāmi, tāta, na bhikkhusaṅghaṃ demīti.
Deva, tumhākaṃ dāsā tumhehi saddhiṃ yujjhāmāti vadanti, tumhe kaṃ gaṇhitvā yujjhissathāti?
Nanu tvaṃ senāpatīti?
Nāgarehi vinā asamattho ahaṃ, devāti.
Tato rājā "balavanto nāgarā, senāpatipi tesaṃyeva pakkho"ti ñatvā "aññāni sattamāsādhikāni satta saṃvaccharāni mayhaṃ bhikkhusaṅghaṃ dentū"ti āha.
Nāgarā na sampaṭicchiṃsu.
Rājā "chabbassāni pañcavassānī"ti evaṃ hāpetvā aññe satta divase yāci.
Nāgarā "atikakkhaḷaṃ dāni raññā saddhiṃ kātuṃ na vaṭṭatī"ti anujāniṃsu.
Rājā sattamāsādhikānaṃ sattannaṃ saṃvaccharānaṃ sajjitaṃ dānamukhaṃ sattannameva divasānaṃ sajjetvā cha divase kesañci apassantānaṃyeva dānaṃ datvā sattame divase nāgare pakkosāpetvā "sakkhissatha, tātā, evarūpaṃ dānaṃ dātu"nti āha.
Tepi "nanu amheyeva nissāyetaṃ devassa uppanna"nti vatvā "sakkhissāmā"ti āhaṃsu.
Rājā piṭṭhihatthena assūni puñchamāno bhagavantaṃ vanditvā, "bhante, aṭṭhasaṭṭhibhikkhusatasahassaṃ aññassu bhāraṃ akatvā yāvajīvaṃ catūhi paccayehi upaṭṭhahissāmīti cintesiṃ, nāgarānaṃ dāni me anuññātaṃ, nāgarā hi 'mayaṃ dānaṃ dātuṃ na labhāmā'ti bhagavā kuppanti.
Sveva paṭṭhāya tesaṃ anuggahaṃ karothā"ti āha.
Atha dutiyadivase senāpati mahādānaṃ adāsi.
Tato nāgarā raññā katasakkārato uttaritaraṃ sakkārasammānaṃ katvā dānaṃ adaṃsu.
Eteneva niyāmena sakalanagarassa paṭipāṭiyā gatāya dvāragāmavāsino sakkārasammānaṃ sajjayiṃsu.
Mahākālakuṭumbiko cūḷakālaṃ āha – "dasabalassa sakkārasammānaṃ sveva amhākaṃ pāpuṇāti, kiṃ sakkāraṃ karissāmā"ti?
Tvameva bhātika jānāhīti.
Sace mayhaṃ ruciyā karosi, amhākaṃ soḷasakarīsamattesu khettesu gahitagabbhā sāliyo atthi.
Sāligabbhaṃ phāletvā ādāya buddhānaṃ anucchavikaṃ pacāpemāti.
Evaṃ kayiramāne kassaci upakāro na hoti, tasmā netaṃ mayhaṃ ruccatīti.
Sace tvaṃ evaṃ na karosi, ahaṃ mayhaṃ santakaṃ mamāyituṃ labhāmīti soḷasakarīsamattaṃ khettaṃ majjhe bhinditvā aṭṭhakarīsaṭṭhāne sīmaṃ ṭhapetvā sāligabbhaṃ phāletvā ādāya asambhinne khīre pacāpetvā catumadhuraṃ pakkhipitvā buddhappamukhassa saṅghassa adāsi.
Kuṭumbikassa kho gabbhaṃ phāletvā gahitagahitaṭṭhānaṃ puna pūrati.
Puthukakāle puthukaggaṃ nāma adāsi, gāmavāsīhi saddhiṃ aggasassaṃ nāma adāsi, lāyane lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādīsu kalāpaggaṃ khalaggaṃ khalabhaṇḍaggaṃ koṭṭhagganti.
Evaṃ so ekasasseva nava vāre aggadānaṃ adāsi.
Tampi sassaṃ atirekaṃ uṭṭhānasampannaṃ ahosi.
Yāva buddhā dharati, yāva ca saṅgho dharati, eteneva niyāmena kalyāṇakammaṃ katvā tato cuto devaloke nibbattitvā devesu ceva manussesu ca saṃsaranto ekanavutikappe sampattiṃ anubhavitvā amhākaṃ satthu loke uppannakāle kapilavatthunagarassa avidūre doṇavatthubrāhmaṇagāme brāhmaṇamahāsālakule nibbatti.
Tassa nāmaggahaṇadivase koṇḍaññamāṇavoti nāmaṃ akaṃsu.
So vuḍḍhimanvāya tayo vede uggahetvā lakkhaṇamantānaṃ pāraṃ agamāsi.
Tena samayena amhākaṃ bodhisatto tusitapurā cavitvā kapilavatthupure nibbatti.
Tassa nāmaggahaṇadivase aṭṭhuttaraṃ brāhmaṇasataṃ ahatavatthehi acchādetvā appodakaṃ madhupāyāsaṃ pāyetvā tesaṃ antare aṭṭha jane uccinitvā mahātale nisīdāpetvā alaṅkatapaṭiyattaṃ bodhisattaṃ dukūlacumbaṭake nipajjāpetvā lakkhaṇapariggahaṇatthaṃ tesaṃ santikaṃ ānayiṃsu.
Dhurāsane nisinnabrāhmaṇo mahāpurisassa sarīrasampattiṃ oloketvā dve aṅguliyo ukkhipi.
Evaṃ paṭipāṭiyā satta janā ukkhipiṃsu.
Tesaṃ pana sabbanavako koṇḍaññamāṇavo, so bodhisattassa lakkhaṇavaranipphattiṃ oloketvā "agāramajjhe ṭhānakāraṇaṃ natthi, ekantenesa vivaṭṭacchado buddho bhavissatī"ti ekameva aṅguliṃ ukkhipi.
Itare pana satta janā "sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī.
Sace pabbajissati, buddho bhavissatī"ti dve gatiyo disvā dve aṅguliyo ukkhipiṃsu.
Ayaṃ pana koṇḍañño katādhikāro pacchimabhavikasatto paññāya itare satta jane abhibhavitvā "imehi lakkhaṇehi samannāgatassa agāramajjhe ṭhānakaraṇaṃ nāma natthi, nissaṃsayaṃ buddho bhavissatī"ti ekameva gatiṃ addasa, tasmā ekaṃ aṅguliṃ ukkhipi.
Tato brāhmaṇā attano gharāni gantvā putte āmantayiṃsu – "tātā, amhe mahallakā, suddhodanamahārājassa puttaṃ sabbaññutappattaṃ mayaṃ sambhāveyyāma vā no vā.
Tumhe tasmiṃ kumāre sabbaññutaṃ patte tassa sāsane pabbajeyyāthā"ti.
Suddhodanamahārājāpi bodhisattassa dhātiyo ādiṃ katvā parihāraṃ upaṭṭhapento bodhisattaṃ vuddhiṃ āpādesi.
Mahāsattopi vuddhippatto devo viya sampattiṃ anubhavitvā paripakke ñāṇe kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā rāhulakumārassa jātadivase channasahāyo kaṇḍakaṃ āruyha devatāhi vivaṭena dvārena mahābhinikkhamanaṃ nikkhamitvā teneva rattibhāgena tīṇi rajjāni atikkamitvā anomānadītīre pabbajitvā ghaṭikāramahābrahmunā ābhate arahaddhaje gahitamatteyeva vassasaṭṭhikatthero viya pāsādikena iriyāpathena rājagahaṃ patvā tattha piṇḍāya caritvā paṇḍavapabbatacchāyāya piṇḍapātaṃ paribhuñjitvā raññā māgadhena rajjasiriyā nimantiyamānopi taṃ paṭikkhipitvā anukkamena uruvelaṃ gantvā "ramaṇīyo vata ayaṃ bhūmibhāgo, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā"ti padhānābhimukhaṃ cittaṃ uppādetvā tattha vāsaṃ upagato.
Tena samayena itare satta brāhmaṇā yathākammaṃ gatā, sabbadaharo pana lakkhaṇapariggāhako koṇḍaññamāṇavo arogo.
So "mahāpuriso pabbajito"ti sutvā tesaṃ brāhmaṇānaṃ putte upasaṅkamitvā evamāha – "siddhatthakumāro kira pabbajito.
So hi nissaṃsayaṃ buddho bhavissati.
Sace tumhākaṃ pitaro arogā assu, ajja nikkhamitvā pabbajeyyuṃ.
Sace tumhepi icchatha, etha mayaṃ taṃ mahāpurisamanupabbajissāmā"ti.
Te sabbe ekacchandā bhavituṃ nāsakkhiṃsu.
Tayo janā na pabbajiṃsu, koṇḍaññabrāhmaṇaṃ jeṭṭhakaṃ katvā itare cattāro pabbajiṃsu.
Ime pañca pabbajitvā gāmanigamarājadhānīsu bhikkhāya carantā bodhisattassa santikaṃ agamiṃsu.
Te chabbassāni bodhisatte mahāpadhānaṃ padahante "idāni buddho bhavissati idāni buddho bhavissatī"ti mahāsattaṃ upaṭṭhahamānā santikāvacarāvassa ahesuṃ.
Yadā pana bodhisatto ekatilataṇḍulādīhi vītināmentopi dukkarakārikāya ariyadhammapaṭivedhassa abhāvaṃ ñatvā oḷārikaṃ āhāraṃ āhari, tadā te pakkamitvā isipatanaṃ agamaṃsu.
Atha bodhisatto oḷārikāhāraparibhogena chavimaṃsalohitapāripūriṃ katvā visākhapuṇṇamadivase sujātāya dinnaṃ varabhojanaṃ bhuñjitvā suvaṇṇapātiṃ nadiyā paṭisotaṃ khipitvā "ajja buddho bhavissāmī"ti katasanniṭṭhāno sāyanhasamaye kālena nāgarājena anekehi thutisatehi abhitthaviyamāno mahābodhimaṇḍaṃ āruyha acalaṭṭhāne pācīnalokadhātuabhimukho pallaṅkena nisīditvā caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhāya sūriye dharamāneyeva mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā paccūsakālasamanantare paṭiccasamuppāde ñāṇaṃ otāretvā anulomapaṭilomaṃ paccayākāravaṭṭaṃ sammasanto sabbabuddhehi paṭividdhaṃ asādhāraṇaṃ sabbaññutaññāṇaṃ paṭivijjhitvā nibbānārammaṇāya phalasamāpattiyā tattheva sattāhaṃ vītināmesi.
Eteneva upāyena sattasattāhaṃ bodhimaṇḍe viharitvā rājāyatanamūle madhupiṇḍikabhojanaṃ paribhuñjitvā puna ajapālanigrodhamūlaṃ āgantvā tattha nisinno dhammagambhīrataṃ paccavekkhitvā appossukkatāya citte namante mahābrahmunā yācito buddhacakkhunā lokaṃ volokento tikkhindriyādibhede satte disvā mahābrahmuno dhammadesanāya paṭiññaṃ datvā "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ desessāmī"ti āḷārudakānaṃ kālakatabhāvaṃ ñatvā puna cintento "bahūpakārā kho pana me pañcavaggiyā bhikkhū, ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu.
Yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya"nti cittaṃ uppādesi.
Idaṃ pana sabbameva buddhānaṃ parivitakkamattameva, ṭhapetvā pana koṇḍaññabrāhmaṇaṃ añño koci paṭhamaṃ dhammaṃ paṭivijjhituṃ samattho nāma natthi.
Sopi etadatthameva kappasatasahassaṃ adhikārakammaṃ akāsi, buddhappamukhassa bhikkhusaṅghassa nava vāre aggasassadānaṃ adāsi.
Atha satthā pattacīvaramādāya anupubbena isipatanaṃ gantvā yena pañcavaggiyā bhikkhū, tenupasaṅkami.
Te tathāgataṃ āgacchantaṃ disvāva attano katikāya saṇṭhātuṃ nāsakkhiṃsu.
Eko pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññāpesi, eko pādodakaṃ paccupaṭṭhāpesi, eko pāde dhovi, eko tālavaṇṭaṃ gahetvā bījamāno ṭhito.
Evaṃ tesu vattaṃ dassetvā santike nisinnesu koṇḍaññattheraṃ kāyasakkhiṃ katvā satthā anuttaraṃ teparivaṭṭaṃ dhammacakkappavattanasuttantaṃ ārabhi.
Manussaparisā pañca janāva ahesuṃ, devaparisā aparicchinnā.
Desanāpariyosāne koṇḍaññatthero aṭṭhārasahi mahābrahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhito.
Atha satthā "mayā dukkarasatābhataṃ dhammaṃ paṭhamameva aññāsīti aññāsikoṇḍañño nāma aya"nti theraṃ ālapanto "aññāsi vata, bho, koṇḍañño, aññāsi vata, bho, koṇḍañño"ti āha.
Tassa tadeva nāmaṃ jātaṃ.
Tena vuttaṃ – "iti hidaṃ āyasmato koṇḍaññassa aññāsikoṇḍaññotveva nāmaṃ ahosī"ti.
Iti thero āsāḷhipuṇṇamāyaṃ sotāpattiphale patiṭṭhito, pāṭipadadivase bhaddiyatthero, dutiyapakkhadivase vappatthero, tatiyapakkhadivase mahānāmatthero, pakkhassa catutthiyaṃ assajitthero sotāpattiphale patiṭṭhito. Так монах [Кондання] укрепился в плоде вхождения в поток в полнолуние месяца Асалхи, на следующий день Бхаддия, на второй день Ваппа, на третий Маханама, на четвёртый - в плоде вхождения в поток укрепился Ассаджи.
Pañcamiyā pana pakkhassa anattalakkhaṇasuttantadesanāpariyosāne sabbepi arahatte patiṭṭhitā. Но вся группа пяти монахов по окончании прочтения наставления о характеристике "не является мной" укрепилась в архатстве.
Tena kho pana samayena cha loke arahanto honti.
Tato paṭṭhāya satthā yasadārakappamukhe pañcapaññāsa purise, kappāsiyavanasaṇḍe tiṃsamatte bhaddavaggiye, gayāsīse piṭṭhipāsāṇe sahassamatte purāṇajaṭileti evaṃ mahājanaṃ ariyabhūmiṃ otāretvā bimbisārappamukhāni ekādasanahutāni sotāpattiphale, ekaṃ nahutaṃ saraṇattaye patiṭṭhāpetvā jambudīpatale sāsanaṃ pupphitaphalitaṃ katvā sakalajambudīpamaṇḍalaṃ kāsāvapajjotaṃ isivātapaṭivātaṃ karonto ekasmiṃ samaye jetavanamahāvihāraṃ patvā tattha vasanto bhikkhusaṅghamajjhe paññattavarabuddhāsanagato dhammaṃ desento "paṭhamaṃ dhammaṃ paṭividdhabhikkhūnaṃ antare mama putto koṇḍañño aggo"ti dassetuṃ etadaggaṭṭhāne ṭhapesi.
Theropi dve aggasāvake attano nipaccakāraṃ karonte disvā buddhānaṃ santikā apakkamitukāmo hutvā "puṇṇamāṇavo pabbajitvā sāsane aggadhammakathiko bhavissatī"ti disvā doṇavatthubrāhmaṇagāmaṃ gantvā attano bhāgineyyaṃ puṇṇamāṇavaṃ pabbājetvā "ayaṃ buddhānaṃ santike vasissatī"ti tassa buddhānaṃ antevāsikabhāvaṃ katvā sayaṃ dasabalaṃ upasaṅkamitvā "bhagavā mayhaṃ gāmantasenāsanaṃ asappāyaṃ, ākiṇṇo viharituṃ na sakkomi, chaddantadahaṃ gantvā vasissāmī"ti bhagavantaṃ anujānāpetvā uṭṭhāyāsanā satthāraṃ vanditvā chaddantadahaṃ gantvā chaddantahatthikulaṃ nissāya dvādasa vassāni vītināmetvā tattheva anupādisesāya nibbānadhātuyā parinibbāyi.
<< Назад (14) 1. Paṭhamaetadaggavaggo