Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Saṃyuttanikāya (aṭṭhakathā) >> Mahāvagga-aṭṭhakathā (45-56) >> 10. Ānāpānasaṃyuttaṃ >> 1. Ekadhammavaggo >> СН 54.9 Комментарий
1. Ekadhammavaggo

Связанные тексты
Отображение колонок



СН 54.9 Комментарий Палийский оригинал

пали khantibalo - русский Комментарии
985.Navame vesāliyanti evaṃnāmake itthiliṅgavasena pavattavohāre nagare.
Tañhi nagaraṃ tikkhattuṃ pākāraparikkhepavaḍḍhanena visālībhūtattā vesālīti vuccati.
Idampi ca nagaraṃ sabbaññutaṃ patteyeva sammāsambuddhe sabbākāravepullataṃ pattanti veditabbaṃ.
Evaṃ gocaragāmaṃ dassetvā nivāsaṭṭhānamāha mahāvane kūṭāgārasālāyanti.
Tattha mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ.
Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ.
Idaṃ tādisaṃ na hoti, saparicchedaṃ mahantaṃ vananti mahāvanaṃ.
Kūṭāgārasālā pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ antokatvā haṃsavaṭṭakacchannena katā sabbākārasampannā buddhassa bhagavato gandhakuṭīti veditabbā.
Anekapariyāyena asubhakathaṃ kathetīti anekehi kāraṇehi asubhākārasandassanappavattaṃ kāyavicchandanīyakathaṃ katheti. "Многими способами произносил речи о непривлекательности": многими способами произносил речи, избавляющие от желания в отношении тела через указание на непривлекательные его аспекты.
Seyyathidaṃ – atthi imasmiṃ kāye kesā lomā nakhā dantā - pe - muttanti. А именно: "В этом теле есть волосы головы, волосы тела, ногти, зубы ... моча."
Kiṃ vuttaṃ hoti? Что этим сказано?
Bhikkhave, imasmiṃ byāmamatte kaḷevare sabbākārenapi vicinanto na koci kiñci muttaṃ vā maṇiṃ vā veḷuriyaṃ vā agaruṃ vā candanaṃ vā kuṅkumaṃ vā kappuraṃ vā vāsacuṇṇādiṃ vā aṇumattampi sucibhāvaṃ passati, atha kho paramaduggandhaṃ jegucchaassirikadassanaṃ kesalomādinānappakāraṃ asucimeva passati, tasmā na ettha chando vā rāgo vā karaṇīyo. "Монахи, любой, кто рассматривает этот "остов длиною в сажень" не видит в нём ничего, чтобы было хоть немного красивым как жемчужина, драгоценный камень, берилл, древесина алоэ, шафран, камфора, благоуханный порошок и т.п., но видит только множество крайне зловонных, отвратительных и тусклых видов нечистот, состоящих их скопления волос головы, волос тела и так далее, поэтому здесь ни желания ни страсти испытывать не стоит. отсюда https://tipitaka.theravada.su/p/371315
Все комментарии (1)
Yepi uttamaṅge sirasi jātā kesā nāma, tepi asubhā ceva asucino ca paṭikūlā ca. И те, что растут на верхушке головы, зовутся волосами головы, и они непривлекательны, некрасивы и отвратительны.
So ca nesaṃ asubhāsucipaṭikūlabhāvo vaṇṇatopi saṇṭhānatopi gandhatopi āsayatopi okāsatopīti pañcahākārehi veditabbo. И их непривлекательность, некрасивость и отвратительность следует понимать пятью способами: цвет, форма, направление, место, граница. Жесть. Комментарий утверждает, что Будда учил учению, которое есть только в Висуддхимагге и нигде в суттах нет.
Все комментарии (1)
Evaṃ lomādīnampīti ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.307) vuttanayeneva veditabbo. Так и волосы на теле и прочее" - таково краткое объяснение, но подробно его следует понимать согласно методу Висуддхимагги. Конспект https://www.theravada.su/node/2970
Все комментарии (1)
Iti bhagavā ekamekasmiṃ koṭṭhāse pañcapañcappabhedena anekapariyāyena asubhakathaṃ katheti. Так Благословенный с той и другой стороны многими способами произносил пятифакторную речь о непривлекательности.
Asubhāya vaṇṇaṃ bhāsatīti uddhumātakādivasena asubhamātikaṃ nikkhipitvā padabhājanīyena taṃ vibhajanto vaṇṇento asubhāya vaṇṇaṃ bhāsati. "Давал комментарий о непривлекательности": дав перечень непривлекательного через распухший труп и прочие, объясняя и комментируя смысл слов давал комментарий о непривлекательности.
Asubhabhāvanāya vaṇṇaṃ bhāsatīti yā ayaṃ kesādīsu vā uddhumātakādīsu vā ajjhattabahiddhāvatthūsu asubhākāraṃ gahetvā pavattassa cittassa bhāvanā vaḍḍhanā phātikammaṃ, tassā asubhabhāvanāya ānisaṃsaṃ dassento vaṇṇaṃ bhāsati, guṇaṃ parikitteti. "Произносил хвалу развитию [распознавания] непривлекательности": "ухватившись за аспект непривлекательности в этих волосах головы и прочем или в распухшем трупе и прочих, во внутренних и внешних предметах,- у текущего ума есть развитие, рост, совершенствование". Так, объясняя благо развития [распознавания] непривлекательности он произносил хвалу, указывал на достоинства. здесь и в предыдущем предложении vaṇṇaṃ предлагается понимать по-разному. класс.
Все комментарии (1)
Seyyathidaṃ – "asubhabhāvanābhiyutto, bhikkhave, bhikkhu kesādīsu vā vatthūsu uddhumātakādīsu vā pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ paṭhamajjhānaṃ paṭilabhati. А именно: "Монахи, практикующий развитие [распознавания] непривлекательности в волосах головы и прочем или в распухшем трупе и прочем, обретает поглощённость ума первого уровня, избавленную от пяти факторов, обладающую пятью факторами, прекрасную в трёх аспектах и обладающую десятью характеристиками.
So taṃ paṭhamajjhānasaṅkhātaṃ cittamañjūsaṃ nissāya vipassanaṃ vaḍḍhetvā uttamatthaṃ arahattaṃ pāpuṇātī"ti. Опираясь на эту драгоценную шкатулку ума, называющуюся поглощённостью ума первого уровня, развив прозрение он достигает высшей цели - архатства."
Icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyitunti ahaṃ, bhikkhave, ekaṃ aḍḍhamāsaṃ paṭisallīyituṃ nilīyituṃ ekakova hutvā viharituṃ icchāmīti attho. nti ahaṃ, bhikkhave, ekaṃ aḍḍhamāsaṃ paṭisallīyituṃ nilīyituṃ ekakova hutvā viharituṃ icchāmīti attho. "Монахи, я хочу на полмесяца уединиться": я, монахи, на полмесяца уединюсь, уйду в затвор, будучи лишь один желаю жить. Такой смысл.
Nāmhi kenaci upasaṅkamitabbo ti yo attanā payuttavācaṃ akatvā mamatthāya saddhesu kulesu paṭiyattapiṇḍapātaṃ nīharitvā mayhaṃ upanāmeti, taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā nāmhi aññena kenaci bhikkhunā vā gahaṭṭhena vā upasaṅkamitabboti. "Никто ко мне мне не должен приходить": тот, кто не объявив о назначении себя, среди приверженных мне семей собирает подаяние пищи для меня и приносит её мне. Кроме этого одного монаха, приносящего еду, никакой другой монах или домохозяин приходить ко мне не должен. Видимо смысл в том, что Будда сам его назначит.
Все комментарии (1)
Kasmā pana evamāhāti? Но почему он так сказал?
Atīte kira pañcasatā migaluddakā mahatīhi daṇḍavāgurādīhi araññaṃ parikkhipitvā haṭṭhatuṭṭhā ekatoyeva yāvajīvaṃ migapakkhighātakammena jīvikaṃ kappetvā niraye uppannā. Якобы в прошлом пятьсот охотников на животных большими палками, сетями и прочими окружили лес, и ликуя все как один в течение всей жизни зарабатывали на жизнь убийством животных и птиц. [В результате] они возродились в аду.
Te tattha paccitvā pubbe katena kenacideva kusalakammena manussesu uppannā kalyāṇūpanissayavasena sabbepi bhagavato santike pabbajjañca upasampadañca labhiṃsu. Варясь там, благодаря какому-то совершённому в прошлом благому поступку, они возродились среди людей. Благодаря благоприятным предпосылкам все они отреклись от мирской жизни при Благословенном и получили полное членство в ордене.
Tesaṃ tato mūlākusalakammato avipakkavipākā aparāparacetanā tasmiṃ aḍḍhamāsabbhantare attūpakkamena ca parūpakkamena ca jīvitūpacchedāya okāsamakāsi. У них [из-за исчерпания действия той благой каммы] по истечении полумесяца из-за собственных или чужих действий возникла возможность прекращения жизни. Короче говоря, им осталось жить 2 недели.
Все комментарии (1)
Taṃ bhagavā addasa. Это Благословенный увидел.
Kammavipāko ca nāma na sakkā kenaci paṭibāhituṃ. Последствия каммы являются тем, что невозможно избежать/предотвратить.
Tesu ca bhikkhūsu puthujjanāpi atthi, sotāpannasakadāgāmianāgāmikhīṇāsavāpi. И среди этих монахов были простолюдины и также вошедшие в поток, достигшие однократного возвращения, невозвращения и прекращения влечений.
Tattha khīṇāsavā appaṭisandhikā, itare ariyasāvakā niyatagatikā sugatiparāyaṇā, puthujjanānaṃ gati aniyatā. Здесь избавившиеся от влечений не имеют воссоединения ума [в новом состоянии бытия], остальные являются последователями благородных с гарантированным уделом, идущими в благие миры. Но у простолюдинов удел не гарантирован.
Atha bhagavā cintesi – "ime attabhāve chandarāgena maraṇabhayabhītā na sakkhissanti gatiṃ visodhetuṃ, handa nesaṃ chandarāgappahānāya asubhakathaṃ kathemi. Тогда Благословенный подумал: "В этой жизни испуганные страхом смерти из-за желания и страсти они смогут очистить свой будущий удел, давай-ка я произнесу им речь о непривлекательности ради прекращения желания и страсти.
Taṃ sutvā attabhāve vigatacchandarāgatāya gativisodhanaṃ katvā sagge paṭisandhiṃ gaṇhissanti, evaṃ tesaṃ mama santike pabbajjā sātthikā bhavissatī"ti. Услышав это, в [этом] теле выполнив очищение удела путём избавления от желания и страсти они обретут воссоединение ума в благом уделе, так их отречение от мира при мне принесёт пользу."
Tato tesaṃ anuggahāya asubhakathaṃ kathesi kammaṭṭhānasīsena, no maraṇavaṇṇasaṃvaṇṇanādhippāyena. Поэтому, чтобы оказать им помощь, он произносил речь о непривлекательности как о высшей из практик, без намерения прославить и восхвалить смерть.
Kathetvā ca panassa etadahosi – "sace imaṃ aḍḍhamāsaṃ maṃ bhikkhū passissanti, 'ajja eko bhikkhu mato, ajja dve - pe - ajja dasā'ti āgantvā ārocessanti, ayañca kammavipāko na sakkā mayā vā aññena vā paṭibāhituṃ, svāhaṃ taṃ sutvāpi kiṃ karissāmi, kiṃ me anatthakena anayabyasanena sutena, handāhaṃ bhikkhūnaṃ adassanaṃ upagacchāmī"ti. Произнеся эти речи, ему пришло на ум: "Если в течение полумесяца монахи будут видеть меня и придя будут сообщать: "сегодня один монах умер, сегодня два... сегодня десять", - этому результату каммы ни я ни кто-либо другой не сможет помешать проявиться. Что я смогу сделать услышав это? Зачем мне слушать бесполезное, про крах и беду? Давай-ка я уйду, чтобы монахи не могли меня видеть."
Tasmā evamāha – "icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyituṃ, nāmhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. Поэтому он сказал: "Монахи, я хочу на полмесяца уединиться. Никто ко мне мне не должен приходить кроме одного приносящего подаяние пищи."
Apare panāhu – "parūpavādavivajjanatthaṃ evaṃ vatvā paṭisallīno"ti. Однако другие сказали: "Он сказал так и уединился, чтобы избежать порицания со стороны других."
Pare kira bhagavantaṃ upavadissanti – "ayaṃ 'sabbaññū ahaṃ saddhammavaracakkavattī'ti paṭijānamāno attanopi sāvake aññamaññaṃ ghātente nivāretuṃ na sakkoti, kiṃ aññaṃ sakkhissatī"ti? Якобы другие стали порицать Благословенного: "он объявил себя всеведущим и повернувшим колесо истинной Дхаммы, а не смог даже помешать своим ученикам убить друг друга, что ещё он сможет?"
Tatra paṇḍitā vakkhanti – "bhagavā paṭisallānamanuyutto na imaṃ pavattiṃ jānāti, kocissa ārocayitāpi natthi, sace jāneyya addhā nivāreyyā"ti. На то мудрые отвечают: "Благословенный, уйдя в уединение, не знал о происходящем, никто об этом [ему] не сообщил, если бы он узнал - без всяких сомнений предотвратил бы."
Idaṃ pana icchāmattaṃ, paṭhamamevettha kāraṇaṃ. Но это лишь в меру желаемого, причина здесь первична.
Nāssudhāti ettha assudhāti padapūraṇamatte avadhāraṇatthe vā nipāto, neva koci bhagavantaṃ upasaṅkamīti attho.
Anekehi vaṇṇasaṇṭhānādīhi kāraṇehi vokāro assāti anekākāravokāro.
Anekākāravokiṇṇo anekākārena sammissoti vuttaṃ hoti.
Ko so?
Asubhabhāvanānuyogo, taṃ anekākāravokāraṃ.
Asubhabhāvanānuyogamanuyuttā viharantīti yuttappayuttā viharanti.
Aṭṭīyamānāti tena kāyena aṭṭā dukkhitā honti.
Harāyamānāti lajjamānā.
Jigucchamānāti jigucchaṃ uppādayamānā.
Satthahārakaṃ pariyesantīti jīvitaharaṇakasatthaṃ pariyesanti. "Искали имеющего меч": искали меч для совершения роскомнадзора.
Na kevalañca te satthaṃ pariyesitvā attanā vā attānaṃ jīvitā voropenti, migalaṇḍikampi pana samaṇakuttakaṃ upasaṅkamitvā, "sādhu no, āvuso, jīvitā voropehī"ti vadanti. Они не только искали меч чтобы самостоятельно совершить роскомназдор, но придя к лжемонахам с навозом животных (?), говорили "друг, будет хорошо, если ты нас убъёшь".
Ettha ca ariyā neva pāṇātipātaṃ kariṃsu, na samādapesuṃ, na samanuññā ahesuṃ. И здесь благородные личности сами не совершали убийства, не подстрекали к этому и не одобряли этого.
Puthujjanā pana sabbamakaṃsu. Но простолюдины всё это делали.
Paṭisallānā vuṭṭhitoti tesaṃ pañcannaṃ bhikkhusatānaṃ jīvitakkhayappattabhāvaṃ ñatvā tato ekībhāvato vuṭṭhito jānantopi ajānanto viya kathāsamuṭṭhāpanatthaṃ āyasmantaṃ ānandaṃ āmantesi. "Оставил своё уединение": узнав, что прекращение жизни этих пятиста монахов свершилось, после этого выйдя из уединения зная как будто не знает обратился к почтенному Ананде с целью начать речь.
Kiṃ nu kho, ānanda, tanubhūto viya bhikkhusaṅghoti ito, ānanda, pubbe bahū bhikkhū ekato upaṭṭhānaṃ āgacchanti, uddesaṃ paripucchaṃ gaṇhanti, sajjhāyanti, ekapajjoto viya ārāmo dissati.
Idāni pana aḍḍhamāsamattassa accayena tanubhūto viya tanuko mando appako viraḷo viya jāto bhikkhusaṅgho.
Kiṃ nu kho kāraṇaṃ?
Kiṃ disāsu pakkantā bhikkhūti?
Athāyasmā ānando kammavipākena tesaṃ jīvitakkhayappattiṃ asallakkhento asubhakammaṭṭhānānuyogapaccayā pana sallakkhento tathā hi pana, bhante bhagavātiādiṃ vatvā bhikkhūnaṃ arahattappattiyā aññaṃ kammaṭṭhānaṃ yācanto, sādhu, bhante, bhagavātiādimāha.
Tassattho – sādhu, bhante, bhagavā aññaṃ kāraṇaṃ ācikkhatu, yena bhikkhusaṅgho arahatte patiṭṭhaheyya.
Mahāsamuddaṃ orohaṇatitthāni viya aññānipi dasānussati, dasakasiṇa, catudhātuvavatthāna, brahmavihāra, ānāpānassatipabhedāni bahūni nibbānorohaṇakammaṭṭhānāni santi, tesu bhagavā bhikkhū samassāsetvā aññataraṃ kammaṭṭhānaṃ ācikkhatūti adhippāyo.
Atha bhagavā tathā kātukāmo theraṃ uyyojento tenahānandātiādimāha.
Tattha vesāliṃ upanissāyāti vesāliyaṃ upanissāya samantā gāvutepi aḍḍhayojanepi yāvatikā viharanti, te sabbe sannipātehīti attho.
Sabbe upaṭṭhānasālāyaṃ sannipātetvāti attanā gantuṃ yuttaṭṭhānaṃ sayaṃ gantvā aññattha daharabhikkhū pahiṇitvā muhutteneva anavasese bhikkhū upaṭṭhānasālāyaṃ samūhaṃ katvā.
Yassadāni, bhante, bhagavā kālaṃ maññatīti ettha ayamadhippāyo – bhagavā bhikkhusaṅgho sannipatito, esa kālo bhikkhūnaṃ dhammakathaṃ kātuṃ, anusāsaniṃ dātuṃ, idāni yassa tumhe kālaṃ jānātha, taṃ kātabbanti.
Atha kho bhagavā bhikkhū āmantesi, ayampi kho, bhikkhaveti.
Āmantetvā ca pana bhikkhūnaṃ arahattappattiyā pubbe ācikkhitaasubhakammaṭṭhānato aññaṃ pariyāyaṃ ācikkhanto ānāpānassatisamādhītiādimāha.
Tattha ānāpānassatisamādhīti ānāpānapariggāhikāya satiyā saddhiṃ sampayutto samādhi, ānāpānassatiyaṃ vā samādhi, ānāpānassatisamādhi.
Bhāvitoti uppādito vaḍḍhito vā.
Bahulīkatoti punappunaṃ kato.
Santo ceva paṇīto cāti santo ceva paṇīto ceva.
Ubhayattha evasaddena niyamo veditabbo.
Kiṃ vuttaṃ hoti?
Ayañhi yathā asubhakammaṭṭhānaṃ kevalaṃ paṭivedhavasena santañca paṇītañca, oḷārikārammaṇattā pana paṭikūlārammaṇattā ca ārammaṇavasena neva santaṃ na paṇītaṃ, na evaṃ kenaci pariyāyena asanto vā appaṇīto vā, apica kho ārammaṇasantatāyapi santo vūpasanto nibbuto, paṭivedhasaṅkhātāya aṅgasantatāyapi, ārammaṇapaṇītatāya paṇīto atittikaro, aṅgapaṇītatāyapīti.
Tena vuttaṃ "santo ceva paṇīto cā"ti.
Asecanakoca sukho ca vihāroti ettha pana nāssa secananti asecanako, anāsittako abbokiṇṇo pāṭiyekko āveṇiko, natthi ettha parikammena vā upacārena vā santatā, ādisamannāhārato pabhuti attano sabhāveneva santo ca paṇīto cāti attho.
Keci "asecanako"ti anāsittako ojavanto, sabhāveneva madhuro"ti vadanti.
Evamayaṃ asecanako ca appitappitakkhaṇe kāyikacetasikasukhappaṭilābhāya saṃvattanato sukho ca vihāroti veditabbo.
Uppannuppanneti avikkhambhite.
Pāpaketi lāmake.
Akusale dhammeti akosallasambhūte dhamme.
Ṭhānaso antaradhāpetīti khaṇeneva antaradhāpeti vikkhambheti.
Vūpasametīti suṭṭhu upasameti, nibbedhabhāgiyattā anupubbena ariyamaggavuddhippatto samucchindati, paṭippassambhetīti vuttaṃ hoti.
Gimhānaṃ pacchime māseti āsāḷhamāse.
Ūhataṃ rajojallanti aṭṭha māse vātātapasukkhāya gomahiṃsādipādappahārasambhinnāya pathaviyā uddhaṃ hataṃ ūhataṃ ākāse samuṭṭhitaṃ rajañca reṇuñca.
Mahā akālameghoti sabbaṃ nabhaṃ ajjhottharitvā uṭṭhito āsāḷhajuṇhapakkhe sakalaṃ aḍḍhamāsaṃ vassanakamegho.
So hi asampatte vassakāle uppannattā akālameghoti idha adhippeto.
Ṭhānaso antarādhāpeti vūpasametīti khaṇeneva adassanaṃ neti pathaviyaṃ sannisīdāpeti.
Evameva khoti opammanidassanametaṃ.
Tato paraṃ vuttanayameva.
1. Ekadhammavaggo