Что нового
Оглавление
Поиск
Закладки
Словарь
Вход
EN
/ RU
Адрес:
Три корзины (основные тексты)
>>
Корзина наставлений (Сутта Питака)
>>
Собрание связанных наставлений (Санъютта никая)
>>
11. Коллекция о Сакке
>>
3. Tatiyavaggo (21-25)
>>
СН 11.21
3. Tatiyavaggo (21-25)
Далее >>
Отображение колонок
пали
Бхиккху Бодхи - english
Комментарии
Обновить
СН 11.21
Палийский оригинал
пали
Комментарии
267.Sāvatthiyaṃ jetavane.
Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ gāthāya ajjhabhāsi –
"Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati;
Kissassu ekadhammassa, vadhaṃ rocesi gotamā"ti.
"Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;
Kodhassa visamūlassa, madhuraggassa vāsava;
Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī"ti.
3. Tatiyavaggo (21-25)
Далее >>