"Bhūtapubbaṃ, bhikkhave, sambahulā isayo sīlavanto kalyāṇadhammā araññāyatane paṇṇakuṭīsu sammanti.
|
|
Atha kho, bhikkhave, sakko ca devānamindo vepacitti ca asurindo yena te isayo sīlavanto kalyāṇadhammā tenupasaṅkamiṃsu.
|
|
Atha kho, bhikkhave, vepacitti asurindo paṭaliyo [aṭaliyo (sī. syā. kaṃ. pī.), āṭaliyo (ka.) ma. ni. 2.410] upāhanā ārohitvā khaggaṃ olaggetvā chattena dhāriyamānena aggadvārena assamaṃ pavisitvā te isayo sīlavante kalyāṇadhamme apabyāmato karitvā atikkami.
|
|
Atha kho, bhikkhave, sakko devānamindo paṭaliyo upāhanā orohitvā khaggaṃ aññesaṃ datvā chattaṃ apanāmetvā dvāreneva assamaṃ pavisitvā te isayo sīlavante kalyāṇadhamme anuvātaṃ pañjaliko namassamāno aṭṭhāsi".
|
|
Atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā sakkaṃ devānamindaṃ gāthāya ajjhabhāsiṃsu –
|
|