218.Ekaṃ samayaṃ bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi.
|
|
Tesaṃ sudaṃ āyasmā mahāmoggallāno cetasā cittaṃ samannesati [samanvesati (syā. aṭṭha.)] vippamuttaṃ nirupadhiṃ.
|
|
Atha kho āyasmato vaṅgīsassa etadahosi – "ayaṃ kho bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi.
|
|
Tesaṃ sudaṃ āyasmā mahāmoggallāno cetasā cittaṃ samannesati vippamuttaṃ nirupadhiṃ.
|
|
Yaṃnūnāhaṃ āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyya"nti.
|
|
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – "paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā"ti.
|
|
"Paṭibhātu taṃ, vaṅgīsā"ti bhagavā avoca.
|
|
Atha kho āyasmā vaṅgīso āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi –
|
|