217.Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
|
|
Atha kho āyasmā aññāsikoṇḍañño [aññākoṇḍañño (sī. syā. kaṃ.)] sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti – "koṇḍaññohaṃ, bhagavā, koṇḍaññohaṃ, sugatā"ti.
|
|
Atha kho āyasmato vaṅgīsassa etadahosi – "ayaṃ kho āyasmā aññāsikoṇḍañño sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti – 'koṇḍaññohaṃ, bhagavā, koṇḍaññohaṃ, sugatā'ti.
|
|
Yaṃnūnāhaṃ āyasmantaṃ aññāsikoṇḍaññaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyya"nti.
|
|
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – "paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā"ti.
|
|
"Paṭibhātu taṃ, vaṅgīsā"ti bhagavā avoca.
|
|
Atha kho āyasmā vaṅgīso āyasmantaṃ aññāsikoṇḍaññaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi –
|
|