пали | Комментарии |
197.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu viharati dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme.
|
|
Tena kho pana samayena kasibhāradvājassa [kasikabhāradvājassa (ka.)] brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle.
|
|
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kasibhāradvājassa brāhmaṇassa kammanto tenupasaṅkami.
|
|
Tena kho pana samayena kasibhāradvājassa brāhmaṇassa parivesanā vattati.
|
|
Atha kho bhagavā yena parivesanā tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi.
|
|
Addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ.
|
|
Disvā bhagavantaṃ etadavoca – "ahaṃ kho, samaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmi.
|
|
Tvampi, samaṇa, kasassu ca vapassu ca, kasitvā ca vapitvā ca bhuñjassū"ti.
|
|
"Ahampi kho, brāhmaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī"ti.
|
|
Na kho mayaṃ passāma bhoto gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balībadde vā, atha ca pana bhavaṃ gotamo evamāha – "ahampi kho, brāhmaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī"ti.
|
|
Atha kho kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi –
|
|
"Kassako paṭijānāsi, na ca passāmi te kasiṃ;
|
|
Kassako pucchito brūhi, kathaṃ jānemu taṃ kasi"nti.
|
|
"Saddhā bījaṃ tapo vuṭṭhi, paññā me yuganaṅgalaṃ;
|
|
Hirī īsā mano yottaṃ, sati me phālapācanaṃ.
|
|
"Kāyagutto vacīgutto, āhāre udare yato;
|
|
Saccaṃ karomi niddānaṃ, soraccaṃ me pamocanaṃ.
|
|
"Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
|
|
Gacchati anivattantaṃ, yattha gantvā na socati.
|
|
"Evamesā kasī kaṭṭhā, sā hoti amatapphalā;
|
|
Etaṃ kasiṃ kasitvāna, sabbadukkhā pamuccatī"ti.
|
|
"Bhuñjatu bhavaṃ gotamo.
|
|
Kassako bhavaṃ.
|
|
Yañhi bhavaṃ gotamo amatapphalampi kasiṃ kasatī"ti [bhāsatīti (ka.)].
|
|
"Gāthābhigītaṃ me abhojaneyyaṃ,
|
|
Sampassataṃ brāhmaṇa nesa dhammo;
|
|
Gāthābhigītaṃ panudanti buddhā,
|
|
Dhamme sati brāhmaṇa vuttiresā.
|
|
"Aññena ca kevalinaṃ mahesiṃ,
|
|
Khīṇāsavaṃ kukkuccavūpasantaṃ;
|
|
Annena pānena upaṭṭhahassu,
|
|
Khettañhi taṃ puññapekkhassa hotī"ti.
|
|
Evaṃ vutte, kasibhāradvājo brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama - pe - ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
|
|