Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Saṃyuttanikāya (aṭṭhakathā) >> Sagāthāvagga-aṭṭhakathā (1-11) >> 2. Dutiyavaggo >> СН 3.18 комментарий
2. Dutiyavaggo

Связанные тексты
Отображение колонок



СН 3.18 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
129.Aṭṭhame so ca kho kalyāṇamittassāti so cāyaṃ dhammo kalyāṇamittasseva svākkhāto nāma hoti, na pāpamittassāti.
Kiñcāpi hi dhammo sabbesampi svākkhātova, kalyāṇamittassa pana sussūsantassa saddahantassa atthaṃ pūreti bhesajjaṃ viya vaḷañjantassa na itarassāti.
Tenetaṃ vuttaṃ.
Dhammoti cettha desanādhammo veditabbo.
Upaḍḍhamidanti thero kira rahogato cintesi – "ayaṃ samaṇadhammo nāma ovādake anusāsake kalyāṇamitte sati paccattapurisakāre ṭhitassa sampajjati, upaḍḍhaṃ kalyāṇamittato hoti, upaḍḍhaṃ paccattapurisakārato"ti. "это половина": якобы старший монах, находясь в уединении, подумал: "это дело жизни отшельника достигает успеха при наличии доброго друга, который поучает и наставляет, и благодаря собственным способностям. Половина - иметь хороших друзей, половина - собственные способности."
Athassa etadahosi – "ahaṃ padesañāṇe ṭhito nippadesaṃ cintetuṃ na sakkomi, satthāraṃ pucchitvā nikkaṅkho bhavissāmī"ti. Затем ему пришло на ум: "я обладая лишь частичным знанием не могу помыслить неограниченно, я избавлюсь от сомнений спросив учителя."
Tasmā satthāraṃ upasaṅkamitvā evamāha.
Brahmacariyassāti ariyamaggassa. "Возвышенная жизнь" - благородный путь.
Yadidaṃ kalyāṇamittatāti yā esā kalyāṇamittatā nāma, sā upaḍḍhaṃ, tato upaḍḍhaṃ āgacchatīti attho. "а именно иметь хороших друзей": то есть это наличие хороших друзей - половина, ещё половина приходит.
Iti therena "upaḍḍhupaḍḍhā sammādiṭṭhiādayo kalyāṇamittato āgacchanti, upaḍḍhupaḍḍhā paccattapurisakārato"ti vuttaṃ. Так старший монах сказал: "половина надлежащих взглядов и прочего приходит от хороших друзей, половина от собственных способностей."
Kiñcāpi therassa ayaṃ manoratho, yathā pana bahūhi silāthambhe ussāpite, "ettakaṃ ṭhānaṃ asukena ussāpitaṃ, ettakaṃ asukenā"ti vinibbhogo natthi, yathā ca mātāpitaro nissāya uppannesu puttesu "ettakaṃ mātito nibbattaṃ, ettakaṃ pitito"ti vinibbhogo natthi, evaṃ idhāpi avinibbhogadhammo hesa, "ettakaṃ sammādiṭṭhiādīnaṃ kalyāṇamittato nibbattaṃ, ettakaṃ paccattapurisakārato"ti na sakkā laddhuṃ, kalyāṇamittatāya pana upaḍḍhaguṇo labbhatīti therassa ajjhāsayena upaḍḍhaṃ nāma jātaṃ, sakalaguṇo paṭilabbhatīti bhagavato ajjhāsayena sakalaṃ nāma jātaṃ.
Kalyāṇamittatāti cetaṃ pubbabhāgapaṭilābhaṅgaṃ nāmāti gahitaṃ.
Atthato kalyāṇamittaṃ nissāya laddhā sīlasamādhivipassanāvasena cattāro khandhā. С точки зрения смысла полученные благодаря хорошим друзьям четыре совокупности благодаря нравственности, собранности ума и прозрению.
Saṅkhārakkhandhotipi vadantiyeva.
Mā hevaṃ, ānandāti, ānanda, mā evaṃ abhaṇi, bahussuto tvaṃ sekhapaṭisambhidappatto aṭṭha vare gahetvā maṃ upaṭṭhahasi, catūhi acchariyabbhutadhammehi samannāgato, tādisassa evaṃ kathetuṃ na vaṭṭati.
Sakalameva hidaṃ, ānanda, brahmacariyaṃ, yadidaṃ kalyāṇamittatāti idaṃ bhagavā – "cattāro maggā cattāri phalāni tisso vijjā cha abhiññā sabbaṃ kalyāṇamittamūlakameva hotī"ti sandhāyāha. "Это и есть вся эта возвышенная жизнь, а именно иметь хороших друзей": это благословенный сказал в отношении того, что четыре пути, четыре плода, три вида знания, шесть возвышенных знаний - всё это происходит от хорошего друга."
Idāni vacībhedeneva kāraṇaṃ dassento kalyāṇamittassetantiādimāha.
Tattha pāṭikaṅkhanti pāṭikaṅkhitabbaṃ icchitabbaṃ, avassaṃbhāvīti attho.
Idhāti imasmiṃ sāsane. "Здесь": в этой системе [Будды].
Sammādiṭṭhiṃ bhāvetītiādīsu aṭṭhannaṃ ādipadānaṃyeva tāva ayaṃ saṅkhepavaṇṇanā – sammā dassanalakkhaṇā sammādiṭṭhi.
Sammā abhiniropanalakkhaṇo sammāsaṅkappo.
Sammā pariggahaṇalakkhaṇā sammāvācā.
Sammā samuṭṭhāpanalakkhaṇo sammākammanto.
Sammā vodāpanalakkhaṇā sammāājīvo.
Sammā paggahalakkhaṇo sammāvāyāmo.
Sammā upaṭṭhānalakkhaṇā sammāsati.
Sammā samādhānalakkhaṇo sammāsamādhi.
Tesu ekekassa tīṇi kiccāni honti.
Seyyāthidaṃ – sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena asammohato.
Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni ca pajahanti, nirodhañca ārammaṇaṃ karonti.
Visesato panettha sammādiṭṭhi sahajātadhamme sammā dasseti.
Sammāsaṅkappo sahajātadhamme abhiniropeti, sammāvācā sammā pariggaṇhāti, sammākammanto sammā samuṭṭhāpeti, sammāājīvo sammā vodāpeti, sammāvāyāmo sammā paggaṇhāti, sammāsati sammā upaṭṭhāpeti, sammāsamādhi sammā dahati.
Apicesā sammādiṭṭhi nāma pubbabhāge nānākhaṇā nānārammaṇā hoti, maggakāle ekakkhaṇā ekārammaṇā.
Kiccato pana sammādiṭṭhi dukkhe ñāṇantiādīni cattāri nāmāni labhati.
Sammāsaṅkappādayopi pubbabhāge nānākhaṇā nānārammaṇā honti, maggakāle ekakkhaṇā ekārammaṇā.
Tesu sammāsaṅkappo kiccato nekkhammasaṅkappotiādīni tīṇi nāmāni labhati.
Sammāvācādayo tayo viratiyopi honti cetanāyopi, maggakkhaṇe pana viratiyova.
Sammāvāyāmo sammāsatīti idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati.
Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva.
Evaṃ tāva "sammādiṭṭhi"ntiādinā nayena vuttānaṃ aṭṭhannaṃ ādipadānaṃyeva atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitantiādīsu evaṃ ñātabbo.
Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho.
Vivekanissitanti vivekaṃ nissitaṃ, viveke vā nissitanti vivekanissitaṃ.
Vivekoti vivittatā.
Vivittatā cāyaṃ tadaṅgaviveko, vikkhambhana-samuccheda-paṭippassaddhi-nissaraṇavivekoti pañcavidho. Уединение подразделяется на 5 видов: уединение путём замены, уединение путём подавления, уединение путём искоренения, уединение путём успокоения, уединение путём освобождения.
Evametasmiṃ pañcavidhe viveke.
Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca sammādiṭṭhiṃ bhāvetīti ayamattho veditabbo. "основываясь на уединении": основываясь на уединении путём замены, путём искоренения и путём освобождения развивает надлежащий взгляд. Так здесь следует понимать смысл.
Tathā hi ayaṃ ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ sammādiṭṭhiṃ bhāveti.
Esa nayo virāganissitādīsu.
Vivekatthā eva hi virāgādayo.
Kevalañcettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Здесь везде "отпускание" двух видов: отпускание путём оставления и отпускание путём прыжка. переведено тут https://tipitaka.theravada.su/p/177088
Все комментарии (1)
Tattha pariccāgavossaggoti vipassanākkhaṇe ca tadaṅgavasena, maggakkhaṇe ca samucchedavasena kilesappahānaṃ. Здесь отпускание путём оставления - это оставление умственных загрязнений в момент прозрения благодаря замене и в момент пути благодаря искоренению.
Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ, tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Отпускание путём прыжка - это склонность к нему в момент прозрения, но в момент пути это прыжок к ниббане как опоре. И здесь по принципу объяснения смысла подходят оба вида в качестве смешанного мирского и надмирского.
Tathā hi ayaṃ sammādiṭṭhi yathāvuttena pakārena kilese ca pariccajati, nibbānañca pakkhandati. Ведь поэтому этот надлежащий взгляд согласно объяснённому способу оставляет умственные загрязнения и прыгает к ниббане.
Vossaggapariṇāminti iminā pana sakalena vacanena vossaggatthaṃ pariṇamantaṃ pariṇatañca, paripaccantaṃ paripakkañcāti idaṃ vuttaṃ hoti.
Ayañhi ariyamaggabhāvanānuyutto bhikkhu yathā sammādiṭṭhi kilesapariccāgavossaggatthaṃ nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakkā hoti, tathā naṃ bhāvetīti. Ведь этот монах, занимающийся развитием благородного пути, развивает его, когда надлежащий взгляд вызревает в смысле освобождения как отпускания умственных загрязнений и в смысле отпускания как прыжка к ниббане, и также когда он достиг зрелости.
Esa nayo sesamaggaṅgesu.
Āgammāti ārabbha sandhāya paṭicca.
Jātidhammāti jātisabhāvā jātipakatikā.
Tasmāti yasmā sakalo ariyamaggopi kalyāṇamittaṃ nissāya labbhati, tasmā.
Handāti vavassaggatthe nipāto.
Appamādaṃ pasaṃsantīti appamādaṃ vaṇṇayanti, tasmā appamādo kātabbo.
Atthābhisamayāti atthapaṭilābhā.
Aṭṭhamaṃ.
2. Dutiyavaggo