Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 6. Коллекция о брахмах >> 7. Kokālikasuttaṃ
<< Назад 6. Коллекция о брахмах Далее >>
Отображение колонок


7. Kokālikasuttaṃ Палийский оригинал

пали Комментарии
178.Sāvatthinidānaṃ.
Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno.
Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu.
Atha kho subrahmā paccekabrahmā kokālikaṃ bhikkhuṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi –
"Appameyyaṃ paminanto, kodha vidvā vikappaye;
Appameyyaṃ pamāyinaṃ, nivutaṃ taṃ maññe puthujjana"nti.
<< Назад 6. Коллекция о брахмах Далее >>