Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 82 комментарий
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 82 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
293.Evaṃme sutanti raṭṭhapālasuttaṃ.
Tattha thullakoṭṭhikanti thullakoṭṭhaṃ paripuṇṇakoṭṭhāgāraṃ.
So kira janapado niccasasso sadā bījabhaṇḍaṃ nikkhamati, khalabhaṇḍaṃ pavisati.
Tena tasmiṃ nigame koṭṭhā niccapūrāva honti.
Tasmā so thullakoṭṭhikanteva saṅkhaṃ gato.
294.Raṭṭhapāloti kasmā raṭṭhapālo? "Раттхапала": почему назвали Раттхапалой?
Bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthoti raṭṭhapālo. Потому что был способен починить и сохранить сломанную колесницу.
Kadā panassetaṃ nāmaṃ uppannanti. Но когда появилось это имя?
Padumuttarasammāsambuddhakāle. При жизни Будды Падумуттары.
Ito hi pubbe satasahassakappamatthake vassasatasahassāyukesu manussesu padumuttaro nāma satthā uppajjitvā bhikkhusatasahassaparivāro lokahitāya cārikaṃ cari, yaṃ sandhāya vuttaṃ –
"Nagaraṃ haṃsavatī nāma, ānando nāma khattiyo;
Sujātā nāma janikā, padumuttarassa satthuno"ti. (bu. vaṃ. 12.19);
Padumuttare pana anuppanne eva haṃsavatiyā dve kuṭumbikā saddhā pasannā kapaṇaddhikayācakādīnaṃ dānaṃ paṭṭhapayiṃsu.
Tadā pabbatavāsino pañcasatā tāpasā haṃsavatiṃ anuppattā.
Te dvepi janā tāpasagaṇaṃ majjhe bhinditvā upaṭṭhahiṃsu.
Tāpasā kiñcikālaṃ vasitvā pabbatapādameva gatā.
Dve saṅghattherā ohīyiṃsu.
Tadā tesaṃ te yāvajīvaṃ upaṭṭhānaṃ akaṃsu.
Tāpasesu bhuñjitvā anumodanaṃ karontesu eko sakkabhavanassa vaṇṇaṃ kathesi, eko bhūmindharanāgarājabhavanassa.
Kuṭumbikesu eko sakkabhavanaṃ patthanaṃ katvā sakko hutvā nibbatto, eko nāgabhavane pālitanāgarājā nāma.
Taṃ sakko attano upaṭṭhānaṃ āgataṃ disvā nāgayoniyaṃ abhiramasīti pucchi.
So nābhiramāmīti āha.
Tena hi padumuttarassa bhagavato dānaṃ datvā imasmiṃ ṭhāne patthanaṃ karohi, ubho sukhaṃ vasissāmāti.
Nāgarājā satthāraṃ nimantetvā bhikkhusatasahassaparivārassa bhagavato sattāhaṃ mahādānaṃ dadamāno padumuttarassa dasabalassa puttaṃ uparevataṃ nāma sāmaṇeraṃ disvā sattame divase buddhappamukhassa saṅghassa dibbavatthāni datvā sāmaṇerassa ṭhānantaraṃ patthesi.
Bhagavā anāgataṃ oloketvā – "anāgate gotamassa nāma buddhassa putto rāhulakumāro bhavissatī"ti disvā "samijjhissati te patthanā"ti kathesi.
Nāgarājā tamatthaṃ sakkassa kathesi.
Sakko tassa vacanaṃ sutvā tatheva sattāhaṃ dānaṃ datvā bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthakule nibbattitvā saddhāpabbajitaṃ raṭṭhapālaṃ nāma kulaputtaṃ disvā – "ahampi anāgate lokasmiṃ tumhādise buddhe uppanne bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthakule nibbattitvā ayaṃ kulaputto viya saddhāpabbajito raṭṭhapālo nāma bhaveyya"nti patthanamakāsi.
Satthā samijjhanakabhāvaṃ ñatvā imaṃ gāthamāha –
"Sarājikaṃ cātuvaṇṇaṃ, posetuṃ yaṃ pahossati;
Raṭṭhapālakulaṃ nāma, tattha jāyissate aya"nti. –
Evaṃ padumuttarasammāsambuddhakāle tassetaṃ nāmaṃ uppannanti veditabbaṃ.
Etadahosīti kiṃ ahosi?
Yathā yathā khotiādi.
Tatrāyaṃ saṅkhepakathā – ahaṃ kho yena yena kāraṇena bhagavatā dhammaṃ desitaṃ ājānāmi, tena tena me upaparikkhato evaṃ hoti – "yadetaṃ sikkhattayabrahmacariyaṃ ekadivasampi akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ caritabbaṃ, ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ vilikhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ katvā caritabbaṃ, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ - pe - carituṃ, yaṃnūnāhaṃ kesañca massuñca ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyya"nti.
Acirapakkantesu thullakoṭṭhikesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkamīti raṭṭhapālo anuṭṭhitesu tesu na bhagavantaṃ pabbajjaṃ yāci.
Kasmā?
Tatthassa bahū ñātisālohitā mittāmaccā santi, te – "tvaṃ mātāpitūnaṃ ekaputtako, na labbhā tayā pabbajitu"nti bāhāyampi gahetvā ākaḍḍheyyuṃ, tato pabbajjāya antarāyo bhavissatīti saheva parisāya uṭṭhahitvā thokaṃ gantvā puna kenaci sarīrakiccalesena nivattitvā bhagavantaṃ upasaṅkamma pabbajjaṃ yāci.
Tena vuttaṃ – "atha kho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhikesu - pe - pabbājetu maṃ bhagavā"ti.
Bhagavā pana yasmā rāhulakumārassa pabbajitato pabhuti mātāpitūhi ananuññātaṃ puttaṃ na pabbājeti, tasmā naṃ pucchi anuññātosi pana tvaṃ, raṭṭhapāla, mātāpitūhi - pe - pabbajjāyāti.
295.Ammatātāti ettha ammāti mātaraṃ ālapati, tātāti pitaraṃ.
Ekaputtakoti ekova puttako, añño koci jeṭṭho vā kaniṭṭho vā natthi.
Ettha ca ekaputtoti vattabbe anukampāvasena ekaputtakoti vuttaṃ.
Piyoti pītijanako.
Manāpoti manavaḍḍhanako.
Sukhedhitoti sukhena edhito, sukhasaṃvaḍḍhitoti attho.
Sukhaparibhatoti sukhena paribhato, jātakālato pabhuti dhātīhi aṅkato aṅkaṃ āharitvā dhāriyamāno assakarathakādīhi bālakīḷanakehi kīḷayamāno sādurasabhojanaṃ bhojayamāno sukhena parihaṭo.
Na tvaṃ, tāta raṭṭhapāla, kassaci dukkhassa jānāsīti tvaṃ, tāta raṭṭhapāla appamattakampi kalabhāgaṃ dukkhassa na jānāsi na sarasīti attho.
Maraṇenapi te mayaṃ akāmakā vinā bhavissāmāti sacepi tava amhesu jīvamānesu maraṇaṃ bhaveyya, tena te maraṇenapi mayaṃ akāmakā anicchakā na attano ruciyā vinā bhavissāma, tayā viyogaṃ pāpuṇissāmāti attho.
Kiṃ pana mayaṃ tanti evaṃ sante kiṃ pana kiṃ nāma taṃ kāraṇaṃ, yena mayaṃ taṃ jīvantaṃ anujānissāma.
Atha vā kiṃ pana mayaṃ tanti kena pana kāraṇena mayaṃ taṃ jīvantaṃ anujānissāmāti evamettha attho daṭṭhabbo.
296.Tatthevāti yattha naṃ ṭhitaṃ mātāpitaro nānujāniṃsu, tattheva ṭhāne.
Anantarahitāyāti kenaci attharaṇena anatthatāya.
Paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhapetvā tattha sahāyakehi saddhiṃ yathāsukhaṃ indriyāni cārehi sañcārehi, ito cito ca upanehīti vuttaṃ hoti.
Atha vā paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhapetvā sahāyakehi saddhiṃ laḷa upalaḷa rama, kīḷassūtipi vuttaṃ hoti.
Kāme paribhuñjantoti attano puttadārehi saddhiṃ bhoge bhuñjanto.
Puññāni karontoti buddhañca dhammañca saṅghañca ārabbha dānappadānādīni sugatimaggasaṃsodhakāni kusalakammāni karonto.
Tuṇhī ahosīti kathānuppabandhavicchedanatthaṃ nirālāpasallāpo ahosi.
Athassa mātāpitaro tikkhattuṃ vatvā paṭivacanampi alabhamānā sahāyake pakkosāpetvā "esa vo sahāyako pabbajitukāmo, nivāretha na"nti āhaṃsu.
Tepi taṃ upasaṅkamitvā tikkhattuṃ avocuṃ, tesampi tuṇhī ahosi.
Tena vuttaṃ – atha kho raṭṭhapālassa kulaputtassa sahāyakā - pe - tuṇhī ahosīti.
Athassa sahāyakānaṃ tikkhattuṃ vatvā etadahosi – "sace ayaṃ pabbajjaṃ alabhamāno marissati, na koci guṇo labbhati.
Pabbajitaṃ pana naṃ mātāpitaropi kālena kālaṃ passissanti, mayampi passissāma, pabbajjāpi ca nāmesā bhāriyā, divase divase mattikāpattaṃ gahetvā piṇḍāya caritabbaṃ, ekaseyyaṃ ekabhattaṃ brahmacariyaṃ atidukkaraṃ, ayañca sukhumālo nāgarikajātiyo, so taṃ carituṃ asakkonto puna idheva āgamissati, handassa mātāpitaro anujānāpessāmā"ti.
Te tathā akaṃsu.
Mātāpitaropi naṃ "pabbajitena ca pana te mātāpitaro uddassetabbā"ti imaṃ katikaṃ katvā anujāniṃsu.
Tena vuttaṃ – "atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro - pe - anuññātosi mātāpitūhi - pe - uddassetabbā"ti.
Tattha uddassetabbāti uddhaṃ dassetabbā, yathā taṃ kālena kālaṃ passanti, evaṃ āgantvā attānaṃ dassetabbā.
299.Balaṃ gahetvāti sappāyabhojanāni bhuñjanto ucchādanādīhi ca kāyaṃ pariharanto kāyabalaṃ janetvā mātāpitaro vanditvā assumukhaṃ ñātiparivaṭṭaṃ pahāya yena bhagavā tenupasaṅkami - pe - pabbājetu maṃ, bhante, bhagavāti.
Bhagavā samīpe ṭhitaṃ aññataraṃ bhikkhuṃ āmantesi – "tena hi bhikkhu raṭṭhapālaṃ pabbājehi ceva upasampādehi cā"ti.
Sādhu, bhanteti kho so bhikkhu bhagavato paṭissutvā raṭṭhapālaṃ kulaputtaṃ jinadattiyaṃ saddhivihārikaṃ laddhā pabbājesi ceva upasampādesi ca.
Tena vuttaṃ – "alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṃ, alattha upasampada"nti.
Pahitattoviharantoti dvādasa saṃvaccharāni evaṃ viharanto.
Neyyapuggalo hi ayamāyasmā, tasmā puññavā abhinīhārasampannopi samāno "ajja ajjeva arahatta"nti samaṇadhammaṃ karontopi dvādasame vasse arahattaṃ pāpuṇi.
Yena bhagavā tenupasaṅkamīti mayhaṃ mātāpitaro pabbajjaṃ anujānamānā – "tayā kālena kālaṃ āgantvā amhākaṃ dassanaṃ dātabba"nti vatvā anujāniṃsu, dukkarakārikā kho pana mātāpitaro, ahañca yenajjhāsayena pabbajito, so me matthakaṃ patto, idāni bhagavantaṃ āpucchitvā attānaṃ mātāpitūnaṃ dassessāmīti cintetvā āpucchitukāmo upasaṅkami.
Manasākāsīti "kiṃ nu kho raṭṭhapāle gate koci upaddavo bhavissatī"ti manasi akāsi.
Tato "bhavissatī"ti ñatvā "sakkhissati nu kho raṭṭhapālo taṃ madditu"nti olokento tassa arahattasampattiṃ disvā "sakkhissatī"ti aññāsi.
Tena vuttaṃ – yathā bhagavā aññāsi - pe - kālaṃ maññasīti.
Migacīreti evaṃnāmake uyyāne.
Tañhi raññā – "akāle sampattapabbajitānaṃ dinnameva idaṃ, yathāsukhaṃ paribhuñjantū"ti evamanuññātameva ahosi, tasmā thero – "mama āgatabhāvaṃ mātāpitūnaṃ ārocessāmi, te me pādadhovanauṇhodakapādamakkhanatelādīni pesissantī"ti cittampi anuppādetvā uyyānameva pāvisi.
Piṇḍāya pāvisīti dutiyadivase pāvisi.
Majjhimāyāti sattadvārakoṭṭhakassa gharassa majjhime dvārakoṭṭhake.
Ullikhāpetīti kappakena kese paharāpeti.
Etadavocāti – "ime samaṇakā amhākaṃ piyaputtakaṃ pabbājetvā corānaṃ hatthe nikkhipitvā viya ekadivasampi na dassāpenti, evaṃ pharusakārakā ete puna imaṃ ṭhānaṃ upasaṅkamitabbaṃ maññanti, ettova nikaḍḍhitabbā ete"ti cintetvā etaṃ "imehi muṇḍakehī"tiādivacanaṃ avoca.
Ñātidāsīti ñātakānaṃ dāsī.
Ābhidosikanti pārivāsikaṃ ekarattātikkantaṃ pūtibhūtaṃ.
Tatthāyaṃ padattho – pūtibhāvadosena abhibhūtoti abhidoso, abhidosova ābhidosiko.
Ekarattātikkantasseva nāmasaññā esā yadidaṃ ābhidosikoti, taṃ ābhidosikaṃ.
Kummāsanti yavakummāsaṃ.
Chaḍḍetukāmā hotīti yasmā antamaso dāsakammakārānaṃ gorūpānampi aparibhogāraho, tasmā naṃ kacavaraṃ viya bahi chaḍḍetukāmā hoti.
Sacetanti sace etaṃ.
Bhaginīti ariyavohārena attano dhātiṃ ñātidāsiṃ ālapati.
Chaḍḍanīyadhammanti chaḍḍetabbasabhāvaṃ.
Idaṃ vuttaṃ hoti – "bhagini etaṃ sace bahi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, idha me patte ākirāhī"ti.
Kiṃ pana evaṃ vattuṃ labbhati, viññatti vā payuttavācā vā na hotīti.
Na hoti.
Kasmā?
Nissaṭṭhapariggahattā.
Yañhi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, yattha sāmikā anālayā honti, taṃ sabbaṃ "detha āharatha ākirathā"ti vattuṃ vaṭṭati.
Teneva hi ayamāyasmā aggaariyavaṃsiko samānopi evamāha.
Hatthānanti bhikkhāgahaṇatthaṃ pattaṃ upanāmayato maṇibandhato pabhuti dvinnampi hatthānaṃ.
Pādānanti nivāsanantato paṭṭhāya dvinnampi pādānaṃ.
Sarassāti sace taṃ bhaginīti vācaṃ nicchārayato sarassa ca.
Nimittaṃ aggahesīti hatthapiṭṭhiādīni olokayamānā – "puttassa me raṭṭhapālassa viya suvaṇṇakacchapapiṭṭhisadisā imā hatthapādapiṭṭhiyo, haritālavaṭṭiyo viya suvaṭṭitā aṅguliyo, madhuro saro"ti gihikāle sallakkhitapubbaṃ ākāraṃ aggahesi sañjāni sallakkhesi.
Tassa hāyasmato dvādasavassāni araññāvāsañceva piṇḍiyālopabhojanañca paribhuñjantassa aññādiso sarīravaṇṇo ahosi, tena naṃ sā ñātidāsī disvāva na sañjāni, nimittaṃ pana aggahesīti.
300.Raṭṭhapālassa mātaraṃ etadavocāti therassa aṅgapaccaṅgāni saṇṭhāpetvā thaññaṃ pāyetvā saṃvaḍḍhitadhātīpi samānā pabbajitvā mahākhīṇāsavabhāvappattena sāmiputtena saddhiṃ – "tvaṃ nu kho, me bhante, putto raṭṭhapālo"tiādivacanaṃ vattuṃ avisahantī vegena gharaṃ pavisitvā raṭṭhapālassa mātaraṃ etadavoca.
Yaggheti ārocanatthe nipāto.
Saceje saccanti ettha jeti ālapane nipāto.
Evañhi tasmiṃ dese dāsijanaṃ ālapanti, tasmā "tvañhi, bhoti dāsi, sace saccaṃ bhaṇasī"ti evamettha attho daṭṭhabbo.
Upasaṅkamīti kasmā upasaṅkami?
Mahākule itthiyo bahi nikkhamantā garahaṃ pāpuṇanti, idañca accāyikakiccaṃ, seṭṭhissa naṃ ārocessāmīti cinteti.
Tasmā upasaṅkami.
Aññataraṃ kuṭṭamūlanti tasmiṃ kira dese dānapatīnaṃ gharesu sālā honti, āsanāni cettha paññattāni honti, upaṭṭhāpitaṃ udakakañjiyaṃ.
Tattha pabbajitā piṇḍāya caritvā nisīditvā bhuñjanti.
Sace icchanti, dānapatīnampi santakaṃ gaṇhanti.
Tasmā tampi aññatarassa kulassa īdisāya sālāya aññataraṃ kuṭṭamūlanti veditabbaṃ.
Na hi pabbajitā kapaṇamanussā viya asāruppe ṭhāne nisīditvā bhuñjantīti.
Atthināma tātāti ettha atthīti vijjamānatthe, nāmāti pucchanatthe maññanatthe vā nipāto.
Idañhi vuttaṃ hoti – atthi nu kho, tāta raṭṭhapāla, amhākaṃ dhanaṃ, nanu mayaṃ niddhanāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi.
Tathā atthi nu kho, tāta raṭṭhapāla, amhākaṃ jīvitaṃ, nanu mayaṃ matāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi.
Tathā atthi maññe, tāta raṭṭhapāla, tava abbhantare sāsanaṃ nissāya paṭiladdho samaṇaguṇo, yaṃ tvaṃ subhojanarasasaṃvaḍḍhitopi imaṃ jigucchaneyyaṃ ābhidosikaṃ kummāsaṃ amatamiva nibbikāro paribhuñjissasīti.
So pana gahapati dukkhābhitunnatāya etamatthaṃ paripuṇṇaṃ katvā vattumasakkonto – "atthi nāma, tāta raṭṭhapāla, ābhidosikaṃ kummāsaṃ paribhuñjissasī"ti ettakameva avaca.
Akkharacintakā panettha idaṃ lakkhaṇaṃ vadanti – anokappanāmarisanatthavasenetaṃ atthisadde upapade "paribhuñjissasī"ti anāgatavacanaṃ kataṃ.
Tassāyamattho – "atthi nāma - pe - paribhuñjissasi, idaṃ paccakkhampi ahaṃ na saddahāmi na marisayāmī"ti.
Idaṃ ettakaṃ vacanaṃ gahapati therassa pattamukhavaṭṭiyaṃ gahetvā ṭhitakova kathesi.
Theropi pitari pattamukhavaṭṭiyaṃ gahetvā ṭhiteyeva taṃ pūtikummāsaṃ paribhuñji sunakhavantasadisaṃ pūtikukkuṭaṇḍamiva bhinnaṭṭhāne pūtikaṃ vāyantaṃ.
Puthujjanena kira tathārūpaṃ kummāsaṃ paribhuñjituṃ na sakkā.
Thero pana ariyiddhiyaṃ ṭhatvā dibbojaṃ amatarasaṃ paribhuñjamāno viya paribhuñjitvā dhamakaraṇena udakaṃ gahetvā pattañca mukhañca hatthapāde ca dhovitvā kuto no gahapatītiādimāha.
Tattha kuto noti kuto nu.
Neva dānanti deyyadhammavasena neva dānaṃ alatthamha.
Na paccakkhānanti "kiṃ, tāta raṭṭhapāla, kacci te khamanīyaṃ, kaccisi appakilamathena āgato, na tāva tāta gehe bhattaṃ sampādiyatī"ti evaṃ paṭisanthāravasena paccakkhānampi na alatthamha.
Kasmā pana thero evamāha?
Pitu anuggahena.
Evaṃ kirassa ahosi – "yathā esa maṃ vadati, aññepi pabbajite evaṃ vadati maññe.
Buddhasāsane ca pattantare padumaṃ viya bhasmāchanno aggi viya pheggupaṭicchanno candanasāro viya suttikāpaṭicchannaṃ muttaratanaṃ viya valāhakapaṭicchanno candimā viya mādisānaṃ paṭicchannaguṇānaṃ bhikkhūnaṃ anto natthi, tesupi na evarūpaṃ vacanaṃ pavattessati, saṃvare ṭhassatī"ti anuggahena evamāha.
Ehi tātāti tāta tuyhaṃ gharaṃ mā hotu, ehi gharaṃ gamissāmāti vadati.
Alanti thero ukkaṭṭhaekāsanikatāya paṭikkhipanto evamāha.
Adhivāsesīti thero pana pakatiyā ukkaṭṭhasapadānacāriko svātanāyabhikkhaṃ nāma nādhivāseti, mātu anuggahena pana adhivāsesi.
Mātu kirassa theraṃ anussaritvā mahāsoko uppajji, rodaneneva pakkakkhi viya jātā, tasmā thero "sacāhaṃ taṃ apassitvā gamissāmi, hadayampissā phāleyyā"ti anuggahena adhivāsesi.
Kārāpetvāti ekaṃ hiraññassa, ekaṃ suvaṇṇassāti dve puñje kārāpetvā.
Kīvamahantā pana puñjā ahesunti.
Yathā orato ṭhito puriso pārato ṭhitaṃ majjhimappamāṇaṃ purisaṃ na passati, evaṃmahantā.
301.Idaṃ te tātāti kahāpaṇapuñjañca suvaṇṇapuñjañca dassento āha.
Mattikanti mātito āgataṃ, idaṃ te mātāmahiyā mātu imaṃ gehaṃ āgacchantiyā gandhamālādīnaṃ atthāya dinnaṃ dhananti attho.
Aññaṃ pettikaṃ aññaṃ pitāmahanti yaṃ pana te pitu ca pitāmahānañca santakaṃ, taṃ aññaṃyeva, nihitañca payuttañca ativiya bahu.
Ettha ca "pitāmaha"nti taddhitalopaṃ katvā vuttanti veditabbaṃ.
"Petāmaha"nti vā pāṭho.
Sakkātatonidānanti dhanahetu dhanapaccayā.
Taṃ taṃ dhanaṃ rakkhantassa ca rājādīnaṃ vasena dhanaparikkhayaṃ pāpuṇantassa kassaci uppajjamānasokādayo sandhāya evamāha.
Evaṃ vutte seṭṭhi gahapati – "ahaṃ imaṃ uppabbājessāmīti ānesiṃ, so dāni me dhammakathaṃ kātuṃ āraddho, ayaṃ na me vacanaṃ karissatī"ti uṭṭhāya gantvā assa orodhānaṃ dvāraṃ vivarāpetvā – "ayaṃ vo sāmiko, gacchatha yaṃ kiñci katvā naṃ gaṇhituṃ vāyamathā"ti uyyojesi.
Suvaye ṭhitā nāṭakitthiyo nikkhamitvā theraṃ parivārayiṃsu, tāsu dve jeṭṭhakitthiyo sandhāya purāṇadutiyikātiādi vuttaṃ.
Paccekaṃ pādesu gahetvāti ekekamhi pāde naṃ gahetvā.
Kīdisānāma tā ayyaputta accharāyoti kasmā evamāhaṃsu?
Tadā kira sambahule khattiyakumārepi brāhmaṇakumārepi seṭṭhiputtepi mahāsampattiyo pahāya pabbajante disvā pabbajjāguṇaṃ ajānantā kathaṃ samuṭṭhāpenti "kasmā ete pabbajantī"ti.
Athaññe vadanti "devaccharādevanāṭakānaṃ kāraṇā"ti.
Sā kathā vitthārikā ahosi.
Taṃ gahetvā sabbā evamāhaṃsu.
Atha thero paṭikkhipanto na kho mayaṃ bhaginītiādimāha.
Samudācaratīti voharati vadati.
Tattheva mucchitā papatiṃsūti taṃ bhaginivādena samudācarantaṃ disvā "mayaṃ ajja āgamissati, ajja āgamissatī"ti dvādasa vassāni bahi na nikkhantā, etaṃ nissāya no dārakā na laddhā, yesaṃ ānubhāvena jīveyyāma, ito camhā parihīnā aññato ca.
Ayaṃ loko nāma attanova cintesi, tasmā tāpi "idāni mayaṃ anāthā jātā"ti attanova cintayamānā – "anatthiko dāni amhehi ayaṃ, so amhe pajāpatiyo samānā attanā saddhiṃ ekamātukucchiyā sayitadārikā viya maññatī"ti samuppannabalavasokā hutvā tasmiṃyeva padese mucchitā papatiṃsu, patitāti attho.
Mā no viheṭhethāti mā amhe dhanaṃ dassetvā mātugāme ca uyyojetvā viheṭhayittha, vihesā hesā pabbajitānanti.
Kasmā evamāha?
Mātāpitūnaṃ anuggahena.
So kira seṭṭhi – "pabbajitaliṅgaṃ nāma kiliṭṭhaṃ, pabbajjāvesaṃ hāretvā nhāyitvā tayo janā ekato bhuñjissāmā"ti maññamāno therassa bhikkhaṃ na deti.
Thero – "mādisassa khīṇāsavassa āhārantarāyaṃ katvā ete bahuṃ apuññaṃ pasaveyyu"nti tesaṃ anuggahena evamāha.
302.Gāthā abhāsīti gāthāyo abhāsi.
Tattha passāti santike ṭhitajanaṃ sandhāya vadati.
Cittanti cittavicittaṃ.
Bimbanti attabhāvaṃ.
Arukāyanti navannaṃ vaṇamukhānaṃ vasena vaṇakāyaṃ.
Samussitanti tīṇi aṭṭhisatāni navahi nhārusatehi bandhitvā navahi maṃsapesisatehi limpitvā samantato ussitaṃ.
Āturanti jarāturatāya rogāturatāya kilesāturatāya ca niccāturaṃ.
Bahusaṅkappanti paresaṃ uppannapatthanāsaṅkappehi bahusaṅkappaṃ.
Itthīnañhi kāye purisānaṃ saṅkappā uppajjanti, tesaṃ kāye itthīnaṃ.
Susāne chaḍḍitakaḷevarabhūtampi cetaṃ kākakulalādayo patthayantiyevāti bahusaṅkappo nāma hoti.
Yassa natthidhuvaṃ ṭhitīti yassa kāyassa māyāmarīcipheṇapiṇḍa udakapupphuḷādīnaṃ viya ekaṃseneva ṭhiti nāma natthi, bhijjanadhammatāva niyatā.
Tacena onaddhanti allamanussacammena onaddhaṃ.
Saha vatthebhi sobhatīti gandhādīhi maṇikuṇḍalehi ca cittakatampi rūpaṃ vatthehi saheva sobhati, vinā vatthehi jegucchaṃ hoti anolokanakkhamaṃ.
Alattakakatāti alattakena rañjitā.
Cuṇṇakamakkhitanti sāsapakakkena mukhapīḷakādīni nīharitvā loṇamattikāya duṭṭhalohitaṃ viliyāpetvā tilapiṭṭhena lohitaṃ pasādetvā haliddiyā vaṇṇaṃ sampādetvā cuṇṇakagaṇḍikāya mukhaṃ paharanti, tenesa ativiya virocati.
Taṃ sandhāyetaṃ vuttaṃ.
Aṭṭhāpadakatāti rasodakena makkhitvā nalāṭapariyante āvattanaparivatte katvā aṭṭhapadakaracanāya racitā.
Añjanīti añjananāḷikā.
Odahīti ṭhapesi.
Pāsanti vākarājālaṃ.
Nāsadāti na ghaṭṭayi.
Nivāpanti nivāpasutte vuttanivāpatiṇasadisabhojanaṃ.
Kandanteti viravamāne paridevamāne.
Imāya hi gāthāya thero mātāpitaro migaluddake viya katvā dassesi, avasesañātake migaluddakaparisaṃ viya, hiraññasuvaṇṇaṃ vākarājālaṃ viya, attanā bhuttabhojanaṃ nivāpatiṇaṃ viya, attānaṃ mahāmigaṃ viya katvā dassesi.
Yathā hi mahāmigo yāvadatthaṃ nivāpatiṇaṃ khāditvā pānīyaṃ pivitvā gīvaṃ ukkhipitvā disaṃ oloketvā "imaṃ nāma ṭhānaṃ gatassa sotthi bhavissatī"ti migaluddakānaṃ paridevantānaṃyeva vākaraṃ aghaṭṭayamānova uppatitvā araññaṃ pavisitvā ghanacchāyassa chattassa viya gumbassa heṭṭhā mandamandena vātena bījayamāno āgatamaggaṃ olokento tiṭṭhati, evameva thero imā gāthā bhāsitvā ākāseneva gantvā migacīre paccupaṭṭhāsi.
Kasmā pana thero ākāsena gatoti. Но зачем старший монах отправился по небу?
Pitā kirassa seṭṭhi sattasu dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi – "sace nikkhamitvā gacchati, hatthapādesu naṃ gahetvā kāsāyāni haritvā gihivesaṃ gaṇhāpethā"ti. Якобы его отец-богач раздав засовы для семи дверей сказал привратникам: "если пойдет на выход, хватайте за руки и за ноги и, сорвав монашеские одеяния дайте мирскую одежду."
Tasmā thero – "ete mādisaṃ mahākhīṇāsavaṃ hatthe vā pāde vā gahetvā apuññaṃ pasaveyyuṃ, taṃ nesaṃ mā ahosī"ti cintetvā ākāsena agamāsi. Поэтому старший монах, подумав: "они, схватив такого великого избавившегося от влечений за руки и за ноги, совершат неблагое. Пусть оно не случится." отправился по небу.
Parasamuddavāsittherānaṃ pana – "ṭhitakova imā gāthā bhāsitvā vehāsaṃ abbhuggantvā rañño korabyassa migacīre paccupaṭṭhāsī"ti ayaṃ vācanāmaggoyeva.
303.Migavoti tassa uyyānapālassa nāmaṃ.
Sodhentoti uyyānamaggaṃ samaṃ kāretvā antouyyāne tacchitabbayuttaṭṭhānāni tacchāpento sammajjitabbayuttāni ṭhānāni sammajjāpento vālukāokiraṇa-pupphavikiraṇa-puṇṇaghaṭaṭṭhapana-kadalikkhandhaṭhapanādīni ca karontoti attho.
Yena rājā korabyo tenupasaṅkamīti amhākaṃ rājā sadā imassa kulaputtassa vaṇṇaṃ kathesi, passitukāmo etaṃ, āgatabhāvaṃ panassa na jānāti, mahā kho panāyaṃ paṇṇākāro, gantvā rañño ārocessāmīti cintetvā yena rājā korabyo tenupasaṅkami.
Kittayamāno ahosīti so kira rājā theraṃ anussaritvā balamajjhepi nāṭakamajjhepi – "dukkaraṃ kataṃ kulaputtena tāva mahantaṃ sampattiṃ pahāya pabbajitvā punanivattitvā anapalokentenā"ti guṇaṃ kathesi, taṃ gahetvā ayaṃ evamāha.
Vissajjethātivatvāti orodhamahāmattabalakāyādīsu yassa yaṃ anucchavikaṃ, tassa taṃ dāpetvāti attho.
Ussaṭāya ussaṭāyāti ussitāya ussitāya, mahāmattamahāraṭṭhikādīnaṃ vasena uggatuggatameva parisaṃ gahetvā upasaṅkamīti attho.
Idha bhavaṃ raṭṭhapālo hatthatthare nisīdatūti hatthattharo tanuko bahalapupphādiguṇaṃ katvā atthato abhilakkhito hoti, tādise anāpucchitvā nisīdituṃ na yuttanti maññamāno evamāha.
304.Pārijuññānīti pārijuññabhāvā parikkhayā.
Jiṇṇoti jarājiṇṇo.
Vuḍḍhoti vayovuḍḍho.
Mahallakoti jātimahallako.
Addhagatoti addhānaṃ atikkanto.
Vayoanuppattoti pacchimavayaṃ anuppatto.
Pabbajatīti dhuravihāraṃ gantvā bhikkhū vanditvā, – "bhante, mayā daharakāle bahuṃ kusalaṃ kataṃ, idāni mahallakomhi, mahallakassa cesā pabbajjā nāma, cetiyaṅgaṇaṃ sammajjitvā appaharitaṃ katvā jīvissāmi, pabbājetha maṃ, bhante,"ti kāruññaṃ uppādento yācati, therā anukampāya pabbājenti. "уходят из дома": уйдя в удалённый монастырь, выразив почтение монахам, с целью вызвать у них сострадание просит: "досточтимые, в молодости я сделал много благотворного, сейчас я пожилой, этот уход из дома - для пожилого, подметя террасу около памятника, убрав траву буду жить. Сделайте меня бездомным, почтенные."
Taṃ sandhāyetaṃ vuttaṃ. В отношении этого сказано.
Dutiyavārepi eseva nayo.
Appābādhoti arogo.
Appātaṅkoti niddukkho.
Samavepākiniyāti samavipācaniyā.
Gahaṇiyāti kammajatejodhātuyā.
Tattha yassa bhuttabhutto āhāro jīrati, yassa vā pana puṭabhattaṃ viya tatheva tiṭṭhati, ubhopete na samavepākiniyā gahaṇiyā samannāgatā.
Yassa pana bhuttakāle bhattacchando uppajjateva, ayaṃ samavepākiniyā samannāgato.
Nātisītāya naccuṇhāyāti teneva kāraṇena nātisītāya naccuṇhāya.
Anupubbenāti rājāno vā harantītiādinā anukkamena. "постепенно": или правители забрали её и другим подобным способом постепенно.
Dutiyavāre rājabhayacorabhayachātakabhayādinā anukkamena. Во второй части постепенно из-за опасности правителей, воров, голода и прочего.
305.Dhammuddesā uddiṭṭhāti dhammaniddesā uddiṭṭhā.
Upaniyyatīti jarāmaraṇasantikaṃ gacchati, āyukkhayena vā tattha niyyati. "Уносит": идёт ближе к старости и смерти, или ведёт к прекращению жизни.
Addhuvoti dhuvaṭṭhānavirahito.
Atāṇoti tāyituṃ samatthena virahito.
Anabhissaroti asaraṇo abhisaritvā abhigantvā assāsetuṃ samatthena virahito.
Assakoti nissako sakabhaṇḍavirahito. "ничего своего": нет своего, свои вещи отсутствуют.
Sabbaṃ pahāya gamanīyanti sakabhaṇḍanti sallakkhitaṃ sabbaṃ pahāya lokena gantabbaṃ. "приходится оставить всё и уйти": всё, считающееся своими вещами оставить, приходится уйти из мира.
Taṇhādāsoti taṇhāya dāso.
306.Hatthisminti hatthisippe.
Katāvīti katakaraṇīyo, sikkhitasikkho paguṇasippoti attho.
Esa nayo sabbattha.
Ūrubalīti ūrubalasampanno.
Yassa hi phalakañca āvudhañca gahetvā parasenaṃ pavisitvā abhinnaṃ bhindato bhinnaṃ sandhārayato parahatthagataṃ rajjaṃ āharituṃ ūrubalaṃ atthi, ayaṃ ūrubalī nāma.
Bāhubalīti bāhubalasampanno.
Sesaṃ purimasadisameva.
Alamattoti samatthaattabhāvo.
Pariyodhāya vattissantīti uppannaṃ uppaddavaṃ odhāya avattharitvā vattissantīti sallakkhetvā gahitā.
Saṃvijjatikho, bho raṭṭhapāla, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇanti idaṃ so rājā upari dhammuddesassa kāraṇaṃ āharanto āha.
Athāparaṃetadavocāti etaṃ "passāmi loke"tiādinā nayena catunnaṃ dhammuddesānaṃ anugītiṃ avoca.
307.Tattha bhiyyova kāme abhipatthayantīti ekaṃ labhitvā dve patthayanti, dve labhitvā cattāroti evaṃ uttaruttari vatthukāmakilesakāme patthayantiyeva.
Pasayhāti sapattagaṇaṃ abhibhavitvā.
Sasāgarantanti saddhiṃ sāgarantena.
Oraṃ samuddassāti yaṃ samuddassa orato sakaraṭṭhaṃ, tena atittarūpoti attho.
Na hatthīti na hi atthi.
Aho vatā noti aho vata nu, ayameva vā pāṭho.
Amarāticāhūti amaraṃ iti ca āhu.
Idaṃ vuttaṃ hoti – yaṃ mataṃ ñātī parivāretvā kandanti, taṃ – "aho vata amhākaṃ bhātā mato, putto mato"tiādīnipi vadanti.
Phusanti phassanti maraṇaphassaṃ phusanti.
Tatheva phuṭṭhoti yathā bālo, dhīropi tatheva maraṇaphassena phuṭṭho, aphuṭṭho nāma natthi, ayaṃ pana viseso.
Bālo ca bālyā vadhitova setīti bālo bālabhāvena maraṇaphassaṃ āgamma vadhitova seti abhihatova sayati.
Akataṃ vata me kalyāṇantiādivippaṭisāravasena calati vedhati vipphandati.
Dhīro ca na vedhatīti dhīro sugatinimittaṃ passanto na vedhati na calati.
Yāya vosānaṃ idhādhigacchatīti yāya paññāya imasmiṃ loke sabbakiccavosānaṃ arahattaṃ adhigacchati, sāva dhanato uttamatarā.
Abyositattāti apariyositattā, arahattapattiyā, abhāvenāti attho.
Bhavābhavesūti hīnappaṇītesu bhavesu.
Upeti gabbhañca parañca lokanti tesu pāpaṃ karontesu yo koci satto paramparāya saṃsāraṃ āpajjitvā gabbhañca parañca lokaṃ upeti.
Tassappapaññoti tassa tādisassa appapaññassa añño appapañño abhisaddahanto.
Sakammunāhaññatīti attanā katakammavasena "kasāhipi tāletī"tiādīhi kammakāraṇāhi haññati.
Pecca paramhi loketi ito gantvā paramhi apāyaloke.
Virūparūpenāti vividharūpena, nānāsabhāvenāti attho.
Kāmaguṇesūti diṭṭhadhammikasamparāyikesu sabbakāmaguṇesu ādīnavaṃ disvā.
Daharāti antamaso kalalamattabhāvaṃ upādāya taruṇā.
Vuḍḍhāti vassasatātikkantā.
Apaṇṇakaṃ sāmaññameva seyyoti aviruddhaṃ advajjhagāmiṃ ekantaniyyānikaṃ sāmaññameva "seyyo, uttaritarañca paṇītatarañcā"ti upadhāretvā pabbajitosmi mahārājāti.
Tasmā yaṃ tvaṃ vadasi – "kiṃ disvā vā sutvā vā"ti, idaṃ disvā ca sutvā ca pabbajitosmīti maṃ dhārehīti desanaṃ niṭṭhāpesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Raṭṭhapālasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>