Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 54 комментарий
Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок


МН 54 комментарий Палийский оригинал

пали Комментарии
31.Evaṃme sutanti potaliyasuttaṃ.
Tattha aṅguttarāpesūti aṅgāyeva so janapado, mahiyā panassa uttarena yā āpo, tāsaṃ avidūrattā uttarāpotipi vuccati.
Kataramahiyā uttarena yā āpoti, mahāmahiyā.
Tatthāyaṃ āvibhāvakathā – ayaṃ kira jambudīpo dasasahassayojanaparimāṇo.
Tattha ca catusahassayojanappamāṇo padeso udakena ajjhotthaṭo samuddoti saṅkhaṃ gato.
Tisahassayojanappamāṇe manussā vasanti.
Tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānapañcasatanadīvicitto, yattha āyāmavitthārena ceva gambhīratāya ca paṇṇāsapaṇṇāsayojanā diyaḍḍhayojanasataparimaṇḍalā anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinīdaho sīhapapātadahoti satta mahāsarā patiṭṭhitā.
Tesu anotattadaho sudassanakūṭaṃ citrakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto.
Tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ.
Citrakūṭaṃ sabbaratanamayaṃ.
Kāḷakūṭaṃ añjanamayaṃ.
Gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ, mūlagandho sāragandho pheggugandho tacagandho papaṭikagandho rasagandho pattagandho pupphagandho phalagandho gandhagandhoti imehi dasahi gandhehi ussannaṃ nānappakāraosadhasañchannaṃ, kāḷapakkhauposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati.
Kelāsakūṭaṃ rajatamayaṃ.
Sabbāni sudassanena samānubbedhasaṇṭhānāni, tameva saraṃ paṭicchādetvā ṭhitāni.
Tāni sabbāni devānubhāvena nāgānubhāvena ca vassanti, nadiyo ca tesu sandanti.
Taṃ sabbampi udakaṃ anotattameva pavisati.
Candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena tattha obhāsaṃ karonti, ujuṃ gacchantā na karonti, tenevassa anotattanti saṅkhā udapādi.
Tattha manoharasilātalāni nimmacchakacchapāni phalikasadisanimmaludakāni nhānatitthāni supaṭiyattāni honti, yesu buddhapaccekabuddhakhīṇāsavā ca iddhimanto ca isayo nhāyanti, devayakkhādayo uyyānakīḷakaṃ kīḷanti.
Tassa catūsu passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti.
Sīhamukhena nikkhantanadītīre sīhā bahutarā honti.
Hatthimukhādīhi hatthiassausabhā.
Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati.
Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti.
Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā vuṭṭhāya parikkhepena tigāvutappamāṇā udakadhārā ca hutvā ākāsena saṭṭhiyojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno.
Tattha paññāsayojanappamāṇā tiyaggaḷā nāma pokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gatā.
Tato ghanapathaviṃ bhinditvā umaṅgena saṭṭhiyojanāni gantvā viñjhuṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattanti.
Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne āvaṭṭagaṅgāti vuccati.
Ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne kaṇhagaṅgāti, ākāsena saṭṭhiyojanāni gataṭṭhāne ākāsagaṅgāti, tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā tiyaggaḷapokkharaṇīti, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gataṭṭhāne bahalagaṅgāti, umaṅgena saṭṭhiyojanāni gataṭṭhāne umaṅgagaṅgāti vuccati.
Viñjhuṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne pana gaṅgā yamunā aciravatī sarabhū mahīti pañcadhā saṅkhaṃ gatā.
Evametā pañca mahānadiyo himavantato pabhavanti.
Tāsu yā ayaṃ pañcamī mahī nāma, sā idha mahāmahīti adhippetā.
Tassā uttarena yā āpo, tāsaṃ avidūrattā so janapado aṅguttarāpoti veditabbo.
Tasmiṃ aṅguttarāpesu janapade.
Āpaṇaṃnāmāti tasmiṃ kira nigame vīsati āpaṇamukhasahassāni vibhattāni ahesuṃ.
Iti so āpaṇānaṃ ussannattā āpaṇantveva saṅkhaṃ gato.
Tassa ca nigamassa avidūre nadītīre ghanacchāyo ramaṇīyo bhūmibhāgo mahāvanasaṇḍo, tasmiṃ bhagavā viharati.
Tenevettha vasanaṭṭhānaṃ na niyāmitanti veditabbaṃ.
Yenaññataro vanasaṇḍo tenupasaṅkamīti bhikkhusaṅghaṃ vasanaṭṭhānaṃ pesetvā ekakova upasaṅkami potaliyaṃ gahapatiṃ sandhāya.
Potaliyopi kho gahapatīti potaliyoti evaṃnāmako gahapati.
Sampannanivāsanapāvuraṇoti paripuṇṇanivāsanapāvuraṇo, ekaṃ dīghadasaṃ sāṭakaṃ nivattho ekaṃ pārutoti attho.
Chattupāhanāhīti chattaṃ gahetvā upāhanā āruyhāti attho.
Āsanānīti pallaṅkapīṭhapalālapīṭhakādīni.
Antamaso sākhābhaṅgampi hi āsananteva vuccati.
Gahapativādenāti gahapatīti iminā vacanena.
Samudācaratīti voharati.
Bhagavantaṃ etadavocāti tatiyaṃ gahapatīti vacanaṃ adhivāsetuṃ asakkonto bhagavantametaṃ "tayidaṃ, bho, gotamā"tiādivacanaṃ avoca.
Tattha nacchannanti na anucchavikaṃ.
Nappatirūpanti na sāruppaṃ.
Ākārātiādīni sabbāneva kāraṇavevacanāni.
Dīghadasavatthadhāraṇa-kesamassunakhaṭhapanādīni hi sabbāneva gihibyañjanāni tassa gihibhāvaṃ pākaṭaṃ karontīti ākārā, gihisaṇṭhānena saṇṭhitattā liṅgā, gihibhāvassa sañjānananimittatāya nimittāti vuttā.
Yathā taṃ gahapatissāti yathā gahapatissa ākāraliṅganimittā bhaveyyuṃ, tatheva tuyhaṃ.
Tena tāhaṃ evaṃ samudācarāmīti dasseti.
Atha so yena kāraṇena gahapativādaṃ nādhivāseti, taṃ pakāsento "tathā hi pana me"tiādimāha.
Niyyātanti niyyātitaṃ.
Anovādī anupavādīti "tātā, kasatha, vapatha, vaṇippathaṃ payojethā"tiādinā hi nayena ovadanto ovādī nāma hoti.
"Tumhe na kasatha, na vapatha, na vaṇippathaṃ payojetha, kathaṃ jīvissatha, puttadāraṃ vā bharissathā"tiādinā nayena pana upavadanto upavādī nāma hoti.
Ahaṃ pana ubhayampi taṃ na karomi.
Tenāhaṃ tattha anovādī anupavādīti dasseti.
Ghāsacchādanaparamoviharāmīti ghāsamattañceva acchādanamattañca paramaṃ katvā viharāmi, tato paraṃ natthi, na ca patthemīti dīpeti.
32.Giddhilobhopahātabboti gedhabhūto lobho pahātabbo.
Anindārosanti anindābhūtaṃ aghaṭṭanaṃ.
Nindārosoti nindāghaṭṭanā.
Vohārasamucchedāyāti ettha vohāroti byavahāravohāropi paṇṇattipi vacanampi cetanāpi.
Tattha –
"Yo hi koci manussesu, vohāraṃ upajīvati;
Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo"ti. (ma. ni. 2.457) –
Ayaṃ byavahāravohāro nāma.
"Saṅkhā samaññā paññatti vohāro"ti (dha. sa. 1313-1315) ayaṃ paṇṇattivohāro nāma.
"Tathā tathā voharati aparāmasa"nti (ma. ni. 3.332) ayaṃ vacanavohāro nāma.
"Aṭṭha ariyavohārā aṭṭha anariyavoharā"ti (a. ni. 8.67) ayaṃ cetanāvohāro nāma, ayamidhādhippeto.
Yasmā vā pabbajitakālato paṭṭhāya gihīti cetanā natthi, samaṇoti cetanā hoti.
Gihīti vacanaṃ natthi, samaṇoti vacanaṃ hoti.
Gihīti paṇṇatti natthi, samaṇoti paṇṇatti hoti.
Gihīti byavahāro natthi, samaṇoti vā pabbajitoti vā byavahāro hoti.
Tasmā sabbepete labbhanti.
33.Yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātīti ettha pāṇātipātova saṃyojanaṃ.
Pāṇātipātasseva hi hetu pāṇātipātapaccayā pāṇātipātī nāma hoti.
Pāṇātipātānaṃ pana bahutāya "yesaṃ kho aha"nti vuttaṃ.
Tesāhaṃsaṃyojanānanti tesaṃ ahaṃ pāṇātipātabandhanānaṃ.
Pahānāya samucchedāya paṭipannoti iminā apāṇātipātasaṅkhātena kāyikasīlasaṃvarena pahānatthāya samucchedanatthāya paṭipanno.
Attāpi maṃ upavadeyyāti kunthakipillikampi nāma jīvitā avoropanakasāsane pabbajitvā pāṇātipātamattatopi oramituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ upavadeyya.
Anuviccāpi maṃ viññū garaheyyunti evarūpe nāma sāsane pabbajitvā pāṇātipātamattatopi oramituṃ na sakkoti, kiṃ etassa pabbajjāyāti evaṃ anuvicca tulayitvā pariyogāhetvā aññepi viññū paṇḍitā garaheyyuṃ.
Etadeva kho pana saṃyojanametaṃ nīvaraṇanti dasasu saṃyojanesu pañcasu ca nīvaraṇesu apariyāpannampi "aṭṭha nīvaraṇā"ti desanāvasenetaṃ vuttaṃ.
Vaṭṭabandhanaṭṭhena hi hitapaṭicchādanaṭṭhena ca saṃyojanantipi nīvaraṇantipi vuttaṃ.
Āsavāti pāṇātipātakāraṇā eko avijjāsavo uppajjati.
Vighātapariḷāhāti vighātā ca pariḷāhā ca.
Tattha vighātaggahaṇena kilesadukkhañca vipākadukkhañca gahitaṃ, pariḷāhaggahaṇenapi kilesapariḷāho ca vipākapariḷāho ca gahito.
Iminā upāyena sabbattha attho veditabbo.
34.
Ayaṃ pana viseso – tesāhaṃ saṃyojanānaṃ pahānāyāti imasmiṃ pade iminā dinnādānasaṅkhātena kāyikasīlasaṃvarena, saccavācāsaṅkhātena vācasikasīlasaṃvarena, apisuṇāvācāsaṅkhātena vācasikasīlasaṃvarena, agiddhilobhasaṅkhātena mānasikasīlasaṃvarena, anindārosasaṅkhātena kāyikavācasikasīlasaṃvarena, akodhupāyāsasaṅkhātena mānasikasīlasaṃvarena, anatimānasaṅkhātena mānasikasīlasaṃvarena pahānatthāya samucchedanatthāya paṭipannoti evaṃ sabbavāresu yojanā kātabbā.
Attāpi maṃ upavadeyya anuviccāpi maṃ viññū garaheyyunti imesu pana padesu tiṇasalākampi nāma upādāya adinnaṃ aggahaṇasāsane pabbajitvā adinnādānamattatopi viramituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ upavadeyya.
Evarūpe nāma sāsane pabbajitvā adinnādānamattatopi oramituṃ na sakkoti, kiṃ imassa pabbajjāyāti evaṃ anuviccāpi maṃ viññū garaheyyuṃ?
Hasāpekkhatāyapi nāma davakamyatāya vā musāvādaṃ akaraṇasāsane pabbajitvā.
Sabbākārena pisuṇaṃ akaraṇasāsane nāma pabbajitvā.
Appamattakampi giddhilobhaṃ akaraṇasāsane nāma pabbajitvāpi.
Kakacena aṅgesu okkantiyamānesupi nāma paresaṃ nindārosaṃ akaraṇasāsane pabbajitvā.
Chinnakhāṇukaṇṭakādīsupi nāma kodhupāyāsaṃ akaraṇasāsane pabbajitvā.
Adhimānamattampi nāma mānaṃ akaraṇasāsane pabbajitvā atimānamattampi pajahituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ upavadeyya.
Evarūpe nāma sāsane pabbajitvā atimānamattampi pajahituṃ na sakkoti, kiṃ imassa pabbajjāyāti evaṃ anuviccāpi maṃ viññū garaheyyunti evaṃ sabbavāresu yojanā kātabbā.
Āsavāti imasmiṃ pana pade adinnādānakāraṇā kāmāsavo diṭṭhāsavo avijjāsavoti tayo āsavā uppajjanti, tathā musāvādakāraṇā pisuṇāvācākāraṇā ca, giddhilobhakāraṇā diṭṭhāsavo avijjāsavo ca, nindārosakāraṇā avijjāsavova, tathā kodhupāyāsakāraṇā, atimānakāraṇā bhavāsavo avijjāsavo cāti dveva āsavā uppajjantīti evaṃ āsavuppatti veditabbā.
Imesu pana aṭṭhasupi vāresu asammohatthaṃ puna ayaṃ saṅkhepavinicchayo – purimesu tāva catūsu viramituṃ na sakkomīti vattabbaṃ, pacchimesu pajahituṃ na sakkomīti.
Pāṇātipātanindārosakodhupāyāsesu ca eko avijjāsavova hoti, adinnādānamusāvādapisuṇāvācāsu kāmāsavo diṭṭhāsavo avijjāsavo, giddhilobhe diṭṭhāsavo avijjāsavo, atimāne bhavāsavo avijjāsavo, apāṇātipātaṃ dinnādānaṃ kāyikaṃ sīlaṃ, amusā apisuṇaṃ vācasikasīlaṃ, ṭhapetvā anindārosaṃ sesāni tīṇi mānasikasīlāni.
Yasmā pana kāyenapi ghaṭṭeti roseti vācāyapi, tasmā anindāroso dve ṭhānāni yāti, kāyikasīlampi hoti vācasikasīlampi.
Ettāvatā kiṃ kathitaṃ?
Pātimokkhasaṃvarasīlaṃ.
Pātimokkhasaṃvarasīle ṭhitassa ca bhikkhuno paṭisaṅkhāpahānavasena gihivohārasamucchedo kathitoti veditabbo.
Комментарии к собранию наставлений средней длины Далее >>